Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]]
१०|
वामोत्तओ- वामोत्तकः-भूषणविधिविशेषः। जीवा० २६८1 प्रयोजकभावो वाचना-पठनम्। उत्त० ५८४। वाचनावायंतिउ- वाचा अन्तःपरिच्छेदो वागन्तस्तेन निर्वृत्तो पञ्चमा परिज्ञा। व्यव. ३९१ अ। वाचना-सूत्रग्रहणम्। वाग-न्तिकः-आभवनव्यवहारः। व्यव० ९४ अ।
प्रश्न. १२९। वाचना-सूत्रप्रदानल-क्षणा। आव० २६४। वायंतिववहारं-स्वस्वकुलममत्वेन वागन्तिकव्यवहार वाचनं वाचना परतः श्रवणम्, अधि-गमः उपदेशश्च। वागो-वान्तः परिसमाप्ति वागंत सूत्रभवो वागन्तकः स आव० ३७७ वाचना शिष्यस्याध्यापनम्। दशवै. ३२१ चासौ व्यवहारश्च तं कुरुत। व्यव० ३० आ।
पातना-जीवस्य भंसना। प्रश्न०६। वाय- पञ्चसागरोपमस्थितिकं देवविमानम्। सम.१० वायणाए- वाचनायै-वाचनार्थम्। ज्ञाता०६१। पाकः-स्विन्नतारूपः। अनुयो० १४३।
वायणायरिय-वाचनाचार्यः-आचार्यविशेषः। दशवै. ३१| वायए- वाचकः-पूर्वगतश्रुतधारी बृह० २१७ अ।
वायनिसग्ग- अपानेन पवननिर्गमः-वातनिसर्गः। आव. वायकंडग- वातकण्डयः-जङ्घायां वातकण्टकः। बृह० १२३ ७७९| आ।
वायप्पभ- पञ्चसागरोपमस्थितिकं देवविमानम्। सम० वायकंत- पञ्चसागरोपमस्थितिकं देवविमानम्। सम० १०|
वायफलिहा- वातोऽत्रापि वात्या तद्वद्वातमिश्रत्वात् वायकम्म- वातकर्म। ओघ. १९८१
परिघश्च दुर्लयत्वात् सा वातपरिघः, वायकरए- वातकरकः-जलशून्यः करकः। जीवा० २१५॥ कृष्णराजिनाम। भग० २७१। वायकरग- वातकरकः-जलशून्यःकरकः। राज०७१| वायमंडलिया- वातमण्डलिका- वातोली। भग० १९६| जलशून्यः करकः। जम्बू०५८| वातकरकः-जलशून्यः वातमण्डली-वातोली। प्रज्ञा० ३०| करकः। जीवा० २१४। वातकरकः। जम्बू०४१०। वायर-विहारः। निशी. १४६आ। वायकुंठ- परवादिमहणो। निशी० २८८ आ।
वायालिय- व्यालैश्चतीति वैयालिकः। प्रश्न. ३७ वायकड- पञ्चसागरोपमस्थितिकं देवविमानम। सम. वायलेस- पञ्चसागरोपमस्थितिकं देवविमानम। सम०
१०| वायग- वाचकः-पूर्वविद। प्रज्ञा० ५। विनेयान् वाचयतीति | वायवण्ण-पञ्चसागरोपमस्थितिकं देवविमानम्। सम. वाचकः। नन्दी० ५०| वाचकः-आचार्यः। बृह. २७९। आ। वाचकः-उपाध्यायः। आव०६१। वाचकः-पूर्वधरः। आव. वायविक्खलिअं- वाग्विस्खलितं-
लिङ्गभेदादिस्खलितम्। ५३
दशवै०२३६| वायज्झय- पञ्चसागरोपमस्थितिकं देवविमानम्। सम० वायव्व- युर्देवता वायव्या दिग्। भग०४९३। वायव्यः१०
वायुरस्यास्तीतिवायवो वातिकः। विपा० ३५ वायगत्त- वाचकत्वं-आचार्यत्वम्। आव २९३।
वायव्वा- षष्ठी दिशा। स्था० १३३। वायवी। आव. २१५ वायडा- व्याकृता-स्पष्टा प्रकटार्था, असत्यामृषाभाषाभेदः। | वायस- वायसः-काकः-लोमपक्षिविशेषः। जीवा०४१। दशकं. २१०१
वायसः-चलचितः, काकः। आव०७९८। वायण- वचनं-प्रतिपादनम्। स्था०४२८।
लोमपक्षिविशेषः। प्रज्ञा०४९। वायणपडिसणणा- वाचना-सूत्रप्रदानलक्षणा तस्याः प्रति- | वायसपरिमंडल- वायसादीनां पक्षिणां यत्र
श्रवण-प्रतिश्रवणा वाचनाप्रतिश्रवणा। आव० २६४१ स्थानदिक्स्वराश्र-यणात् शुभाशुभफलं चिन्त्यते तत् वायणा- वाचनं वाचना विनेयाय निर्जरायै सूत्रदानादि। वायसपरिमण्डलम्। सूत्र० ३१९|
स्था. १९०वाचना-सूत्रार्थप्रदानलक्षणा। सम.१०८ वायसयविहंग- वायसविहंगः-काकविहङ्गः। प्रश्न० ८1 वाचना-सूत्रार्थप्रदानम्। नन्दी. २१० वाचना- | वायसिंग- पञ्चसागरोपमस्थितिकं देवविमानम्। सम० शिष्याध्यापनलक्षणा। अनुयो०१६। शिष्यं प्रतिगुरोः | १०|
१०
१०१
मुनि दीपरत्नसागरजी रचित
[187]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246