________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]]
१०|
वामोत्तओ- वामोत्तकः-भूषणविधिविशेषः। जीवा० २६८1 प्रयोजकभावो वाचना-पठनम्। उत्त० ५८४। वाचनावायंतिउ- वाचा अन्तःपरिच्छेदो वागन्तस्तेन निर्वृत्तो पञ्चमा परिज्ञा। व्यव. ३९१ अ। वाचना-सूत्रग्रहणम्। वाग-न्तिकः-आभवनव्यवहारः। व्यव० ९४ अ।
प्रश्न. १२९। वाचना-सूत्रप्रदानल-क्षणा। आव० २६४। वायंतिववहारं-स्वस्वकुलममत्वेन वागन्तिकव्यवहार वाचनं वाचना परतः श्रवणम्, अधि-गमः उपदेशश्च। वागो-वान्तः परिसमाप्ति वागंत सूत्रभवो वागन्तकः स आव० ३७७ वाचना शिष्यस्याध्यापनम्। दशवै. ३२१ चासौ व्यवहारश्च तं कुरुत। व्यव० ३० आ।
पातना-जीवस्य भंसना। प्रश्न०६। वाय- पञ्चसागरोपमस्थितिकं देवविमानम्। सम.१० वायणाए- वाचनायै-वाचनार्थम्। ज्ञाता०६१। पाकः-स्विन्नतारूपः। अनुयो० १४३।
वायणायरिय-वाचनाचार्यः-आचार्यविशेषः। दशवै. ३१| वायए- वाचकः-पूर्वगतश्रुतधारी बृह० २१७ अ।
वायनिसग्ग- अपानेन पवननिर्गमः-वातनिसर्गः। आव. वायकंडग- वातकण्डयः-जङ्घायां वातकण्टकः। बृह० १२३ ७७९| आ।
वायप्पभ- पञ्चसागरोपमस्थितिकं देवविमानम्। सम० वायकंत- पञ्चसागरोपमस्थितिकं देवविमानम्। सम० १०|
वायफलिहा- वातोऽत्रापि वात्या तद्वद्वातमिश्रत्वात् वायकम्म- वातकर्म। ओघ. १९८१
परिघश्च दुर्लयत्वात् सा वातपरिघः, वायकरए- वातकरकः-जलशून्यः करकः। जीवा० २१५॥ कृष्णराजिनाम। भग० २७१। वायकरग- वातकरकः-जलशून्यःकरकः। राज०७१| वायमंडलिया- वातमण्डलिका- वातोली। भग० १९६| जलशून्यः करकः। जम्बू०५८| वातकरकः-जलशून्यः वातमण्डली-वातोली। प्रज्ञा० ३०| करकः। जीवा० २१४। वातकरकः। जम्बू०४१०। वायर-विहारः। निशी. १४६आ। वायकुंठ- परवादिमहणो। निशी० २८८ आ।
वायालिय- व्यालैश्चतीति वैयालिकः। प्रश्न. ३७ वायकड- पञ्चसागरोपमस्थितिकं देवविमानम। सम. वायलेस- पञ्चसागरोपमस्थितिकं देवविमानम। सम०
१०| वायग- वाचकः-पूर्वविद। प्रज्ञा० ५। विनेयान् वाचयतीति | वायवण्ण-पञ्चसागरोपमस्थितिकं देवविमानम्। सम. वाचकः। नन्दी० ५०| वाचकः-आचार्यः। बृह. २७९। आ। वाचकः-उपाध्यायः। आव०६१। वाचकः-पूर्वधरः। आव. वायविक्खलिअं- वाग्विस्खलितं-
लिङ्गभेदादिस्खलितम्। ५३
दशवै०२३६| वायज्झय- पञ्चसागरोपमस्थितिकं देवविमानम्। सम० वायव्व- युर्देवता वायव्या दिग्। भग०४९३। वायव्यः१०
वायुरस्यास्तीतिवायवो वातिकः। विपा० ३५ वायगत्त- वाचकत्वं-आचार्यत्वम्। आव २९३।
वायव्वा- षष्ठी दिशा। स्था० १३३। वायवी। आव. २१५ वायडा- व्याकृता-स्पष्टा प्रकटार्था, असत्यामृषाभाषाभेदः। | वायस- वायसः-काकः-लोमपक्षिविशेषः। जीवा०४१। दशकं. २१०१
वायसः-चलचितः, काकः। आव०७९८। वायण- वचनं-प्रतिपादनम्। स्था०४२८।
लोमपक्षिविशेषः। प्रज्ञा०४९। वायणपडिसणणा- वाचना-सूत्रप्रदानलक्षणा तस्याः प्रति- | वायसपरिमंडल- वायसादीनां पक्षिणां यत्र
श्रवण-प्रतिश्रवणा वाचनाप्रतिश्रवणा। आव० २६४१ स्थानदिक्स्वराश्र-यणात् शुभाशुभफलं चिन्त्यते तत् वायणा- वाचनं वाचना विनेयाय निर्जरायै सूत्रदानादि। वायसपरिमण्डलम्। सूत्र० ३१९|
स्था. १९०वाचना-सूत्रार्थप्रदानलक्षणा। सम.१०८ वायसयविहंग- वायसविहंगः-काकविहङ्गः। प्रश्न० ८1 वाचना-सूत्रार्थप्रदानम्। नन्दी. २१० वाचना- | वायसिंग- पञ्चसागरोपमस्थितिकं देवविमानम्। सम० शिष्याध्यापनलक्षणा। अनुयो०१६। शिष्यं प्रतिगुरोः | १०|
१०
१०१
मुनि दीपरत्नसागरजी रचित
[187]
"आगम-सागर-कोषः" [४]