________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
वायसिट्ठ- पञ्चसागरोपमस्थितिकं देवविमानम। सम० | वारणा- वारणं-निषेधः, प्रतिक्रमणस्य चतुर्थं नाम। १०
षड्भेद-भिन्न प्रतिक्रमणमेव। आव० ५५२। वारणावायस्सिओ- वागाश्रितः। आव०६७९।
अनाचारस्य प्रतिषेधनम्। व्या० ७२ अ। वाया-वाचा-अभिलापः। आव०५२४।
वारत्त-संवेग उदाहरणम्। आव० ७०९। वारत्रः-अन्तकृवायाइदं- अकालेनैव शुष्कं सङ्कुचितम् वलीभृतम्। दशानां षष्ठवर्गस्य नवममध्ययनम्। अन्त०१८ ओघ० २११।
वारत्रकः-संवेगोदाहरणेऽभयसेनामात्यः। आव०७०९) वायाम- लगुडिभमाडणं, उवलयकट्ठणं। निशी. ९८ अ। वारत्तक- महर्षिविशेषः। बृह. ३०६ आ। छर्दितदोषदृष्टाव्यायामः-तिर्यक्पसारितोभयबाहप्रमाणो मानविशेषः। न्तेऽमात्यः। पिण्ड० १६९। जम्बू० २४२। व्यायामः-व्यापारः। स्था० २०
वारत्तग- वारत्तपुरं नगरं, तत्थ य अभयसेणो राया तस्स वायमण- वायामनं-व्यायामकरणम्। जीवा. १२२
अमच्चगो। निशी० ५४ अ। वायावत्तं- पञ्चसागरोपमस्थितिकं देवविमानम्। सम. वारत्तथलीए-| निशी० १०९ आ। १०|
वारत्तपुरं- वारत्रकपुरं-संवेगोदाहरणे नगरम्। आव० ७०९। वायाविद्ध- वाताद्विधं अर्वाक् शुष्कम्। बृह० २४४ आ। छर्दितदोषदृष्टान्ते नगरम्। पिण्ड. १६९। वायाविरिय- वाग्वीर्य-वाचिवीर्य-वाचालता। उत्त० २६७। अभयसेणराय-नगरं। निशी० ५४ आ। वायाहड- वाताहृतः-आकस्मिकः। बृह. १३३ अ। वारधोअण- वारकधावनं-गुडघटधावनम्। दशवै. १७७) वाताहृतः-आगन्तुकशैक्षः। बृह. ३६ आ।
वारन्नक- रजोहरणमुखपोतिकादिलिङ्गघरः। ब्रह० २७६। वायाहयग- वाताहतं वायुनेषच्छोषमानीतम्। उपा०४२। वारवार- वारः वारः। आव०१४] वायु- वायुः-पञ्चममुहूर्त्तनाम। सूर्य. १४६।
वारबाण- कञ्चूकः। भग०४६० वायुभक्खिणो- | निर०२५
वाराणसी- पुरीविशेषः। उत्त० ३७६) वायुभूति- वायुभूतिः-चमरस्य विकुर्वणाविषयकोद्देशके वाराह- पञ्चमबलदेवपूर्वभवनाम। सम० १५३। वाराहःअनगारः। भग० १५६।
आन्दबलदेवपूर्वभवः। आव० १६३ । वार-पकप्रभायां महानारकः। स्था० ३५६। वारः। आव० | वारि- पानीयम्। उत्त० ५०६| ५५९। वेला। आव० ५१४| वारः-हस्तच्युतः। निर० १८१ वारिओ- वारितः। आव०४२०| वारितःवारकः। बृह० २१० आ।
अहितान्निर्वतितः। आव० ७९३। वारए- वारकः-अशुद्धपाठनिषेधकः। भग० ११२।
वारिप्पवेसण- वारिप्रवेशनं-जले क्षेपः। प्रश्न. २२१ वारकोऽशुद्ध पाठनिषेधकः। ज्ञाता० ११०| वाराकः- वारिबंध-हत्थिग्गहणी। निशी० २७५ अ। गडुकः। उपा० ४०
वारिभद्दगा- वारिभद्रकाः-अब्भक्षाः सैवलासिनो नित्यं वारओ- वारकः। आव०६३। वारको-प्रश्रवणव्यत्सर्जनान्त- । स्नानपादादिधावनाभिरता वा । सूत्र. १५४१ रमुदकस्पर्शनार्थं भाजनम्। बृह. २५३ आ। वारिमज्झच्छूट- वारिमध्यक्षिप्तः। आव० ३४६। वारक- लघुघटः। नन्दी०६२। अनुयो० १५२। गण्डः। जम्बू० । | वारिसेण- | स्था० ४७९। ऐरवते तीर्थकृत्। सम० १५३। ५७ वारकः। आव० १०३। वारकः-लघुर्घटः। पिण्ड० ९०| वारिषेणः-अन्तकृद्दशानां चतुर्थवर्गस्य वारकः। बृह. ६१ ।
पञ्चममध्ययनम्। अन्त०१४। वारिषेण:वारग- परिवाडी। निशी० ७२ आ। वनस्पतिविशेषः। प्रज्ञा. अनुत्तरोपपातिकदशानां प्रथमवर्गस्य ३३। वारकः-मरुदेवप्रसिद्धनामा माङ्गल्यघटः। जम्बू. पञ्चममध्ययनम्। अनुत्त०१। १०१|
वारिसेणा- वारिषेणा-वापीनाम। जम्बू. ३७० चतुथीं वारडिय-रंगयुक्तानाम्। गच्छा
शाश्वतजिनप्रतिमा। स्था० २३० वारिषेणा-वारिषेणप्रवारण-दोषेभ्यो निवारणम्। ओघ० १५८
तिमा। जीवा. २३८ सप्तमी दिक्कमारी महात्तरिका।
मुनि दीपरत्नसागरजी रचित
[188]
"आगम-सागर-कोषः" [४]