Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
१८०
लुब्धकाः। व्यव० २३१ आ।
विंझगिरि- विन्ध्यगिरिः। भग० १७११ यत्र वाहाड- प्रभूतम्। बृह० ७५अ।
बिभेलकसन्निवेशः। भग०६८८,६०४| वाहाडा- वाहाडिता-न्यूनभाजनाः। बृह. १८ अ।
विंटट्ठाई- वृन्तस्थायी। आव० १२२ वाहाडिया- गर्भिणी। बृह० २०८ अ।
विंटलिया- कार्मणादीनि। गच्छा वाहिंत- व्याहृतः-शब्दितः। उत्त०५५
विटिया- विण्टिका। ओघ० ११८ विण्टिका। उत्त० ८७। वाहि- व्याधिः-स्थिरकृष्ठादिः। भग० ३०६। विशिष्टा वित- वृन्तं-अधोभागवतिः। जम्बू. ३९० आधिर्यस्मात् स व्याधिः-स्थिररोगः कष्ठादिः। ज्ञाता० विंद्ध- णातो। निशी. ९९ अ।
विंधति- विन्ध्यति। आव. २१७। वाहिअ-व्याधिमान्-अत्यन्तमशक्तः। दशवै. २०५। विंधेज्जा- विन्ध्येत्-ताडयेत्। आचा० १५ वाहिओ-अप्रसूता धेनवः। बृह. ३१७ अ। वाहितः- विंशतिः- आव० ११८१ विप्रलब्धः। उत्त०४६८०
विहणिज्ज- बृहणीयम्। औप०६५ वाहिग्घत्थ-व्याधिग्रस्तः। भक्त०।
वि- कुत्सायाम्। ओघ. १८ विंट-विष्टा। प्रश्न. १०५ वाहिज्जंतु-व्याह्रियताम्। आव० ९९।
विअंति- व्यन्तिः-अन्तिक्रिया। आचा० २७९। वाहिम- वाह्यः-सामान्येन रथयोग्यः। दशवै० २१७। | विअंतिकारए- विशेषेणान्तिय॑न्तिः-अन्तिक्रिया तस्याः वाहिम- व्याधितः। ज्ञाता० १७८१ व्याधितो रोगी। स्था० कारको व्यन्तिकारकः। आचा. २७९। व्यन्तिकारकः१६४। वाधितः-हतः। ज्ञाता० १६६। वाहितः-आहूतः। कर्मक्षयविधायी। आचा० २८२। जीवा.१६६॥
विअक्का-वितर्का। दशवै.५० वाहियकुल- वाहिककुलम्। आव०६७७
विअड- विकट-शुद्धोदकम्। दशवै. १८५। विकृतं-प्रासुकोवाहियालि-वाह्याली। आव० ३६१|
दकम्। दशवै. २०६। वाहिरित्त- व्याहृतः। आव० ३१०|
विअडा-विकटा-विशाला। जम्बू०१११| वाही- व्याधिः-कुष्ठादिः। प्रश्न. १६| व्याधिः-कुष्ठादिः। | विअडावई-विकटापाति। जम्बू. ३०२, ३०५१ प्रश्न० १६। विशिष्टा वा आधिः-मनःपीडा। प्रश्न० २५१ | विअणुसय- अनुशयवर्जितः। गच्छा०। व्याधिः-चिरस्थाता कुष्ठादिः। प्रश्नव ११७ व्याधिः- | विअत्त- व्यक्तः-द्रव्यभाववृद्धः। दशवै० १९५१ विशिष्टचित्तपीडा चिरस्थायी गदो वा। प्रश्न. १६२ विअरग- विदरकं-गा। जम्ब० ३९१] व्याधिः-चिरस्थायी कुष्ठादिरूपः। विपा० ७६। व्याधिः। | विअल-विजलं-सकर्दमम्। व्यव० ४७ आ। जीवा० २७६। व्याधिः। दशवै. २३४ व्याधिः-अतीव विआ- व्यक्ता-अलल्ल। दशवै. २३५ बाधाहेतुः कुष्ठादिः। उत्त०४५४।
विआलए- विकालकः। जम्ब० ५३४। वाहीक- भारवहः। उत्त० ५८१|
विआह- व्याख्या, विवाहः, विवाधः विविधा-जीवाजीवादिवाहेसिअ-आहितवान्, व्यसितवान्। उत्त० ३८०
प्रचुरतरपदार्थविषयाः आ-अभिविधिना वाय- व्याहृतम्। औप०७७
कथञ्चिन्निखिलज्ञेय व्याप्ता मर्यादया वाविंचयकटए- वृश्चिककपण्टकः-वृश्चिकदंशः। जीवा. परस्पराकीर्णलक्षणाभिधानरूपया ख्यानं
प्रश्नितपदार्थप्रतिपादनं, विविधतया विशेषेण वा विंछुया- चतुरिन्द्रियविशेषः। प्रज्ञा० ४२॥
आख्यायन्ते व्याख्या-अभिलाप्यपदार्थवृत्तिः, विंझ- विन्ध्यः -गच्छप्रधानः श्रावक। आव. ३०८।
अर्थकथनं वा विवाहः-विविधः अर्थप्रवाहः नयप्रवाहः, विन्ध्यः -अष्टमे कर्मप्रवादपर्वे कर्मप्ररूपणम्। आव. विशिष्टवाहः-सन्तानो वा प्रमाणाबधितः। व्याख्या३२१। विन्ध्यः -पर्वतविशेषः। आव० ३४८ विन्ध्यः । अभिलाप्यपदार्थवृत्तिः। व्याख्या-अर्थकथनम्। उत्त० १७४१
व्याख्या-अर्थप्रतिपादनम्। भग. २ विवाहः-विशिष्ट
اواهم
मुनि दीपरत्नसागरजी रचित
[193]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246