Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 195
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] विशेषग्राहिमतिमान्। नन्दी. १०८१ योगसंग्रहे पञ्चविंशतितमो योगः। आव०६६४। विउलमति- विपुला-विशेषग्राहिणी मतिः विपुलमतिः। | विउस्सग्गारिह-दशधा प्रायश्चित्ते पञ्चमम्। भग. स्था० ५०१ ९२० विउला- विपुला बहुदिनत्वात्। स्था० २४७। विपुला शरीर- | विउस्सति- विदवस्यते विदवानिवाचरति। सूत्र. ३७। व्यापकत्वात्। ज्ञाता०६४। विपुला-विशेषग्राहिणी विउस्सिय- विविध-अनेकप्रकारं उत् प्राबल्येन श्रितःमतिः। नन्दी. १०८ विपुला-सर्वशरीरावयव-व्यापिनी। सम्बद्धः। व्यसितो वा। संसारे वा उसितः प्रश्न. १७ विपुला-विस्तारवती संसारान्तर्वर्तीति। सूत्र० ३७ एकपदेनानेकपदानुसारिणी। मतिः आव० ४१४। विपुला- | | विउहित्ताण- व्यूह्य-प्रेर्य। दशवै० १६७। विशेषग्राहिणी। स्था. ५०१ विओ- विंदो विद्वांसः। बृह० ४२ अ। विउल्लेति- व्याकुलयति। उत्त० १४८ विओगपणिहाण-वियोगप्रणिधानं-वियोग विउवाय- व्यतिपातः-प्राणव्यपरोपणम्। सूत्र० ३६४। दृढाध्यवसायः। आव० ५८५ विउव्व- विकुर्व-इत्ययं धातुः सामायिकोऽस्ति विओसवित्तए- वितोषयितुं-उपशमयितुम्। व्यव० २२॥ विकुर्वणेत्यादि -प्रयोगदर्शनात्। भग० १५५। विओसियं- विविधमवसितं पर्यसितमुपशान्तम्। सूत्र० विउव्वण- विकुर्वणं-मंडनम्। बृह. ७३ आ। २३४१ विउव्वणय- विक्रिया नानारुपा। भग०६०४१ विकंथइज्जा-विकत्थयेत्-अत्यन्तं चमढयेत्। सूत्र. २५० विउव्वा- गुच्छाविशेषः। प्रज्ञा० ३३। विकंपई- विकम्प्य-विमुच्य। सूर्य ८४ विउव्वि- विक्रियामापन्नः। ओघ० १२१। विकंपण-विकम्पनंविउव्विय- विविध-विशिष्टं वा कुर्वन्ति तदिति स्वस्वमण्डलादबहिरवष्कणमभ्यन्तरप्रवेशनं वा। सूर्य वैकुर्विकम्। स्था० २९५ ३३ विउव्विया- वैक्रिया-उद्भतरूपा। आव. ९२ निशी. ८० विकट-विकृतं-प्राश्कीकृतम्। बृह. १७२ अ। व्यव० १९६ आ। विउसग्ग- अभ्यन्तरप्रायश्चित्ते षष्ठो भेदः। भग. ९२२१ | विकटति- विकर्षयति। आव०७०३। व्युत्सर्गो-निस्सङ्गतया देहोपधित्यागः। भग० ९२६। | विकटापातो- वर्तुलविजयार्द्धपर्वतः। प्रश्न. ९६। विउसग्गपडिमा- व्यत्सर्गप्रतिमा-कार्योत्सर्गकरणम्। | विकदु-विशेषण कटुकं विकटुकं औषधम्। बृह० १६८। स्था०६५ | विकटुभ- परिमन्थः-अनाचीर्णम्। बृह० १६४ ।। विउसग्गारिह- व्युत्सर्गार्हः-कायोत्सर्गः। औप० ४२॥ शालनकम्। बृह. १६५आ। वीडको सालणं वा। निशी. विउसमण- व्यवशमनं-पुंवेदविकारोपशमः। भग० ५७९। १४४ । विउसमणय- व्यवशमनता-परस्मिन् क्रोद्धान्निवतयति | विकड्ढणा- बाह्वो गृहीत्वाऽऽकर्षणम्। बृह. ११३| सति क्रोधोज्झनम्। भग०७२७। विकत्ता- विकरिता-विक्षेपकः। उत्त० ४७७। विउसवित्ता- अवशमय्य। बृह द्वि ६७ अ। विकत्थइ- विकत्थते-श्लाघीकरोति। दशवै० ३५३। विउस्सगपडिमा- व्यत्सर्गप्रतिमा-कायोत्सर्गकरणम्। विकत्थणा- विकत्थना-प्रशंसा। पिण्ड०५० औप. ३२ विकत्थन-परपीरवादः। स्था. २६) विउस्सग्ग- कायोत्सर्गः। स्था० १९५। व्युत्सर्गः। स्था० विकत्था-श्लाघा। दशवै० १३९। २००। व्यत्सर्गः-निःसङ्गतया देहोपधित्यागः। औप. | विकद-असंगप्तद्वारम्। व्यव० ४२० । ४५कायादीनां व्युत्सर्गः। अभिष्वङ्गता। भग० १०० विकप्प-विकल्पः-सस्यनिष्पत्तिः। व्युत्सर्गः-निःसङ्गतया देहोपधित्यगः। स्था० १९२ वप्रकूपादिदेवकुलभव-नादिविशेषः। स्था० २१०| व्यत्सर्गः-द्रव्य-भावभेदभिन्नो विविध उत्सर्गः, विकल्पः-प्रासादभेदः। प्रश्न० ८थेरकप्पिया जति । मुनि दीपरत्नसागरजी रचित [195] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246