________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
विशेषग्राहिमतिमान्। नन्दी. १०८१
योगसंग्रहे पञ्चविंशतितमो योगः। आव०६६४। विउलमति- विपुला-विशेषग्राहिणी मतिः विपुलमतिः। | विउस्सग्गारिह-दशधा प्रायश्चित्ते पञ्चमम्। भग. स्था० ५०१
९२० विउला- विपुला बहुदिनत्वात्। स्था० २४७। विपुला शरीर- | विउस्सति- विदवस्यते विदवानिवाचरति। सूत्र. ३७। व्यापकत्वात्। ज्ञाता०६४। विपुला-विशेषग्राहिणी विउस्सिय- विविध-अनेकप्रकारं उत् प्राबल्येन श्रितःमतिः। नन्दी. १०८ विपुला-सर्वशरीरावयव-व्यापिनी। सम्बद्धः। व्यसितो वा। संसारे वा उसितः प्रश्न. १७ विपुला-विस्तारवती
संसारान्तर्वर्तीति। सूत्र० ३७ एकपदेनानेकपदानुसारिणी। मतिः आव० ४१४। विपुला- | | विउहित्ताण- व्यूह्य-प्रेर्य। दशवै० १६७। विशेषग्राहिणी। स्था. ५०१
विओ- विंदो विद्वांसः। बृह० ४२ अ। विउल्लेति- व्याकुलयति। उत्त० १४८
विओगपणिहाण-वियोगप्रणिधानं-वियोग विउवाय- व्यतिपातः-प्राणव्यपरोपणम्। सूत्र० ३६४। दृढाध्यवसायः। आव० ५८५ विउव्व- विकुर्व-इत्ययं धातुः सामायिकोऽस्ति विओसवित्तए- वितोषयितुं-उपशमयितुम्। व्यव० २२॥
विकुर्वणेत्यादि -प्रयोगदर्शनात्। भग० १५५। विओसियं- विविधमवसितं पर्यसितमुपशान्तम्। सूत्र० विउव्वण- विकुर्वणं-मंडनम्। बृह. ७३ आ।
२३४१ विउव्वणय- विक्रिया नानारुपा। भग०६०४१
विकंथइज्जा-विकत्थयेत्-अत्यन्तं चमढयेत्। सूत्र. २५० विउव्वा- गुच्छाविशेषः। प्रज्ञा० ३३।
विकंपई- विकम्प्य-विमुच्य। सूर्य ८४ विउव्वि- विक्रियामापन्नः। ओघ० १२१।
विकंपण-विकम्पनंविउव्विय- विविध-विशिष्टं वा कुर्वन्ति तदिति
स्वस्वमण्डलादबहिरवष्कणमभ्यन्तरप्रवेशनं वा। सूर्य वैकुर्विकम्। स्था० २९५
३३ विउव्विया- वैक्रिया-उद्भतरूपा। आव. ९२ निशी. ८० विकट-विकृतं-प्राश्कीकृतम्। बृह. १७२ अ। व्यव० १९६
आ। विउसग्ग- अभ्यन्तरप्रायश्चित्ते षष्ठो भेदः। भग. ९२२१ | विकटति- विकर्षयति। आव०७०३।
व्युत्सर्गो-निस्सङ्गतया देहोपधित्यागः। भग० ९२६। | विकटापातो- वर्तुलविजयार्द्धपर्वतः। प्रश्न. ९६। विउसग्गपडिमा- व्यत्सर्गप्रतिमा-कार्योत्सर्गकरणम्। | विकदु-विशेषण कटुकं विकटुकं औषधम्। बृह० १६८। स्था०६५
| विकटुभ- परिमन्थः-अनाचीर्णम्। बृह० १६४ ।। विउसग्गारिह- व्युत्सर्गार्हः-कायोत्सर्गः। औप० ४२॥ शालनकम्। बृह. १६५आ। वीडको सालणं वा। निशी. विउसमण- व्यवशमनं-पुंवेदविकारोपशमः। भग० ५७९। १४४ । विउसमणय- व्यवशमनता-परस्मिन् क्रोद्धान्निवतयति | विकड्ढणा- बाह्वो गृहीत्वाऽऽकर्षणम्। बृह. ११३| सति क्रोधोज्झनम्। भग०७२७।
विकत्ता- विकरिता-विक्षेपकः। उत्त० ४७७। विउसवित्ता- अवशमय्य। बृह द्वि ६७ अ।
विकत्थइ- विकत्थते-श्लाघीकरोति। दशवै० ३५३। विउस्सगपडिमा- व्यत्सर्गप्रतिमा-कायोत्सर्गकरणम्। विकत्थणा- विकत्थना-प्रशंसा। पिण्ड०५० औप. ३२
विकत्थन-परपीरवादः। स्था. २६) विउस्सग्ग- कायोत्सर्गः। स्था० १९५। व्युत्सर्गः। स्था० विकत्था-श्लाघा। दशवै० १३९। २००। व्यत्सर्गः-निःसङ्गतया देहोपधित्यागः। औप. | विकद-असंगप्तद्वारम्। व्यव० ४२० । ४५कायादीनां व्युत्सर्गः। अभिष्वङ्गता। भग० १०० विकप्प-विकल्पः-सस्यनिष्पत्तिः। व्युत्सर्गः-निःसङ्गतया देहोपधित्यगः। स्था० १९२ वप्रकूपादिदेवकुलभव-नादिविशेषः। स्था० २१०| व्यत्सर्गः-द्रव्य-भावभेदभिन्नो विविध उत्सर्गः, विकल्पः-प्रासादभेदः। प्रश्न० ८थेरकप्पिया जति
।
मुनि दीपरत्नसागरजी रचित
[195]
"आगम-सागर-कोषः" [४]