Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 191
________________ [Type text) वासंतिलया- लताविशेषः । प्रज्ञा० ३२ | वासंती - गुल्मविशेषः प्रज्ञा• ३२॥ वास- वर्षाकालः | निशी० ३३४ आ । वासः - अव-स्थानम् । उत्त० ४३१ वर्ष भरतादिः । अनुयो० १२१। वासः रात्रौ शयनम् । भग० ३७ वर्ष अल्पतरं वर्षणम्। भग० २००१ वर्षा-प्रावृट्कालः । जम्बू. १५० वर्ष: क्षेत्रम्। ज्ञाता० ११। वर्षो-जलसमूहः। ज्ञाता० २५ वासः - शरीरादिवासनम् । प्रश्न० १३७। वर्षं भरतादिः । प्रज्ञा० ७१ । वासंवर्षाकल्पम्। ओघ० ६५ वर्ष पानीयमम् । सूर्य० १७२ ॥ वर्ष वर्षारूपश्र्चाप्कायः ओघ० ३१ वर्षः क्षेत्रः। निर० ४ वासए आवासगदारं निशी० ४८ आ आगम-सागर- कोषः ( भाग : - ४ ) वासग- आवासः -नीडः । व्यव० १४७ अ वासगणिया स्त्रीविशेषः । भग० ४६० | वासगा- वासन्तीति वासकाः भाषालब्धिसम्पन्ना वीन्द्रियादयः । आचा० २३७ | वासग्ग- वर्षाग्रः- वर्षलक्षणं कालपरिमाणम् । उत्त० ७८ | वासघर- वासगृहम्। आव० ११६, ३५० | वासगृहम् । दशवै० ९८ वासण रयणप्पदीवादिणा उज्झोवितं । निशी० २३२अ वासनं प्रति कवेलुकाद्याचारवत् सुखेन पाटलाकुसुमा दिभिर्वास्यमानत्वात्। दश० १००| वासत्ताण- वर्षात्राणं वर्षाकल्पम् । ओघ० ३१। वर्षात्राणंवर्षाकल्पम्। ओघ॰ १| वासत्ताणपणग- वर्षात्राणानां पञ्चकंवालसूत्रसूचीमयकुट-शीर्षक छत्रकरूपम्। वृह० २५३ अ निशी० १८० आ वासधर- वर्षधरः हिमवदादिः । अनुयो० १२१ । वासना भावना आव• ५९५ अविच्युत्याss हितः संस्कारः । नन्दी० १६८ । धारणाभेदः । दशकै० १२५ । वासन्तिकलिता- लताविशेषः । जीवा० १८२ | वासन्तीलता नाट्यविशेषः । जम्बू. ४१४ वासपडागा मुकुली अहिभेदविशेषः प्रज्ञा- ४६१ वासभवन- मैथुनसेवा तत्प्रधानं गृहकम्। जम्बू० ४५| वासव- वासवः- देवराजः । आव० ५०४ | वासवदत्त वासवदत्तः विजयपुरनगरनृपतिः। विपा० ९५| वासवदत्ता - शिक्षायोगदृष्टान्ते प्रयोतराज्ञः पुत्री आव० मुनि दीपरत्नसागरजी रचित [Type text] ६७३। चण्डप्रयोतदुहिता। उत्त० १४२ । वासवद्दल वर्षाद्वर्दलकम्। आव• ७९६| वासवद्दल वर्षप्रधानं वार्दलकं वर्षवार्दलकम् । राज० ५१| वाससए- वर्षाशतम्। भग० २१०| भग० ८८८| वाससयसहस्स वर्षाशतसहस्रम् । भग० २१० | वाससहस्स- वर्षासहस्रम् उत्त० १३ वाससी- आरससि । उत्त० २३८ | वासहर- वर्षधरः- वर्षे उभयपार्श्वस्थिते वे क्षेत्रे धरतीति वर्ष-धरः, क्षेत्रद्वयसीमाकारी गिरिः । जम्बू० २८२ वर्षधरः- हिमवादादिपर्वतः । प्रश्न. ९५ वर्ष क्षेत्रविशेषं धारयतो व्यवस्थापयत इति वर्षधरः । स्था० ७०% वर्षधरः । ज्ञाता० १२१ वासहरपव्वए वर्षधरः हिमवादादिपर्वतः। प्रज्ञा० ७१ । वासहरपव्वया वर्षधरपर्वता प्रमाणाङ्गुलप्रमेयाः । अनुयो० १७१। वासहरा वर्षधराः प्रमाणाइगुलप्रमेयाः । अनुयो० १७१ वासा- वर्षा ऋतुविशेषः ओघ० २१२१ वर्षा वर्षाकालः । सूर्य० १३३ वर्षपर्वताः। पिण्ड १२| निशी० २३९ अ वर्षाकालः | निशी० १८ अ । वर्षाकालः। ओघ० ११८ वर्षक्षेत्रम् स्था० ६८। वासाकप्प- वर्षाकल्पः - कम्बलः । आव ० ७३४ | वासारती विसारयति-विस्तारयति । उत्त० ४९३ । वासरत्त अस्सीओकत्तियओ, भद्दवओअस्सोओ वा बृह० ७७ आ । वर्षारात्रः । आव० ५१३ । वर्षारात्रः । आव ० १८९। वर्षारात्रः-भाद्रपदाश्र्वयुजौ । ज्ञाता० १६०| वासावास- वर्षावासम्। आव० ११५ । वर्षाकल्पम् । आव ० ६३०| वर्षावासम् आव• ७२१। पढमसमोसरणं । निशी० ३३६ वर्षासु वासः चातुर्मासिकमवस्थानं, वर्षावा-सम् । भग० ६६३ । वर्षायां वासो वर्षावासः तस्मिन् वा यो वासकल्पः ओघ• ६२१ वर्षमाने वर्षाकालनिवसनम्। निशी. ३३४ वर्षावर्षः वर्षासु वर्षाकाले वर्षो वृष्टिः वर्षासु वा आवासः- अवस्थानं वर्षावासस्तं, स च जघन्यतः आकार्त्तिक्याः दिनसप्ततिप्रमाणो मध्यवृत्त्या चातुर्मासप्रमाणः उत्कृष्टतः षण्मासमानः । स्था० ३१०| वासि - वासिः । आचा० ६१| वासिकी- वार्षिकी वर्षाकालभावी। सूर्य० २१९। [191] "आगम- सागर- कोषः " [४]

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246