Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
आगमश्रुतादिपञ्चप्रकारव्यवहाराणामन्यतमयुक्तः। नगरम्। आव० ३९८। वसन्तपुरंभग. ९२०| पंचविहं आगमादिववहारं जो मणइ सम्म चक्षुरिन्द्रियान्तर्दृष्टान्ते नगरम्। आव० ३९९। सो ववहारवं। निशी० १२८ आ। आगमश्रुताज्ञाधारणा- वसन्तपुरं-स्पर्शेन्द्रियदृष्टान्ते जितशवाजधानी। आव० जीतलक्षणानां पञ्चानां उक्तरूपाणां व्यवहाराणां ४०२। वसन्तपुरं-औत्पत्तिकीद्धिदृष्टान्ते गजविषये ज्ञाता। स्था०४२४१
नगरम्। आव० ४१९। वसंतपुरं-यत्र ववहारसच्च- व्यवहारसत्य-यथा दह्यते गिरिः, गलति अगीतार्थसंविणविहारिगच्छः। आव० ५२ यत्र भाजनं, अनुदरा कन्या, अलोमा एडका इत्यादि। दशवै. जीर्णश्रेष्ठिदुहिता। आव. ९८ नगरविशेषः। आव० ११५१ २०९।
एकपिण्डिकेन्द्रनागस्य जन्मभूमिः। आव० ३५२। ववहारसच्चा- व्यवहारो-लोकविवक्षा, व्यवहारतः सत्त्या | वसंतपरए- वसन्तपुरकः-ग्रामविशेषः यत्र सामायिकःव्यवहारसत्त्या, पर्याप्तिकसत्यभाषायाः सप्तमो भेदः। कुटुम्बी। सूत्र० ३८६। प्रज्ञा०२५६
वसंतमास- वसन्तमासः-नवममासः। जम्बू० ४९० ववहारिए- परूपणामात्रव्यवहारो योगित्त्वात्
वसन्तमासः। आव०१७३। व्यावहारिकम्। अनुयो० १८१। व्यवहारिकः-यो
वसंतमेंठ- वसन्तभेण्ठः-शिक्षायोगदृष्टान्ते प्रदयोतराज्ञोः निगोदावस्थादुद्धत्य पृथि-वीकायिकादिभेदेषु वर्तते स हस्थितकः। आव०६७४१ लोकेषु दृष्टिपथमागतः सन्
वस- इन्द्रियपारन्त्र्यं विषयपारतन्त्र्यम्। ज्ञाता० २३३। पृथिवीकायिकादिव्यवहारमनुपतीति। प्रज्ञा० ३८० वशः-आत्मायत्तः। उत्त० ३१३ वशः-पारतन्त्र्यम्। प्ररूप-णामात्रव्यवहारोपयोगित्वाद् व्यावहारिकः। ज्ञाता० १३४ अनुयो. १८०
वसइ- वसतिः-उपाश्रयः। जीवा० २७९) ववहारी- उपयोगः। ओघ. १३६। व्यवहारी-सायांत्रिकः। वसट्ट- वशातः-इन्द्रिवशेन पीडितः। विपा०४१। वशं
सूत्र. १९९। व्यवहारी-व्यवहरतीत्येवंशीलो व्यवहारी विषयपारतन्त्र्यम्। प्रश्न. १७। वशेनव्यवहारक्रियाप्रवर्तकः प्रायश्चित्तदायी। व्यव० ३ अ। इन्द्रियपारतन्त्र्येण-ऋतः-पीडितो वशातः वशं वाववहिय- व्यवहितं-अन्तर्हितम्, सूत्रदोषविशेषः। आव. विषयपारतन्त्र्यं ऋतः- प्राप्तः वशातः। ज्ञाता० २३४। ३७४। प्रकृतमक्त्वाऽप्रकृत व्यासतोऽभाधाय पुनः- वशातः-वशः-इन्द्रियवि-षयकषायाणां तत आतः प्रकृतमुच्यते तत् व्यवहितम्। अनुयो० २६२।
वशातः। आचा. २५३॥ वशीकरण- वशीकरणादियोगाभिधायकानि
वसट्टमरण- इंदियविसएस् रागदोसकसायवसट्टो स मरंतो हरमेखलादिशा-स्त्राणि। सम०४९।
वसट्टमरणं। निशी० ५२ आ। वशेन-इन्द्रियवशेन वशीकरणचूर्ण-अभियोगस्य प्रथमो भेदः। ओघ. १९३। ऋतस्य-पीडितस्य दीपकलिकारूपा क्षिप्तचक्षुषः वसंत- वसन्तो-निवसमानः। आव० ६४४। वसन्तः- शलभस्येव यन्मरणं तद् वशार्तमरणम्। भग० १२०
चैत्रादिः। भग० ४६२। वस्नः-फाल्गुनचैत्रौ। ज्ञाता० ६३। वशातमरणं, मर-णस्य पञ्चमो भेदः। उत्त. २३० १६०| वसन्तः-नवममासः। सूर्य. १५३। वसन्तः पञ्चम वशेन-इन्द्रियविषयपार-तन्त्रेण ऋता-बाधिता ऋतुः। सूर्य २०९।
वशार्ताः-स्निग्धदीपकलिकावलोकनात् शलभवत् वसंतपुर- वसन्तपुरं-इह लोके कायोत्सर्गफलमिति भियते। सम० ३३ दृष्टान्ते जितशत्रुराजधानी। आव० ७८९। नगरं यत्र वसण- वसे वट्टतीति-सुअभत्थो वा अब्भसो। निशी. १०२ जितशत्र राजा। आ० ३७२ नगरं यत्र जितशत्रुराजा। । व्यसनं-राजादिकृताऽऽपत्। प्रश्न०४३। वृषणःआव० ३७८। वसन्तपुरंद-नगरं यत्र धनाभियः
अण्डः। विपा०४९। व्यसनं-शोककारणम्। बृह० १९८ सार्थवाहः। आव० ३८४। क्रोधदृष्टान्ते नगरम्। आव० अ। व्यसनं-दुखं यूतादि वा। आव० ६०१। व्यसनं३९१। यत्र जितशत्रुराजा। आव० ३९३। श्रोत्रेन्द्रियोदाहरणे | राज्यायुपप्लवः। ज्ञाता० ७९
मुनि दीपरत्नसागरजी रचित
[179]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246