Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
भूषणविधिविशेषः। जीवा० २६९। वलयं घनोदधि- । निर्मीसत्वग्विकाराः। जम्बू. १७०| वली-उदरः। आव. घनवाततनुवातात्मकं धर्मादिसप्तपृथिवीपरिक्षेपि। ६७८1 आव०६०० अलत्-वलवलायमानम्। भग० १२०| वलयं- | | वल्क- त्वम्। स्था० ३२११ नदयादि वेष्टितभूमिभागः। आचा० ३८२।
वल्कल-छल्ली। प्रज्ञा० ३६| वलयमरण- ववलतो-बुभुक्षापरिगतत्वेन
वल्कलचीरि-बाह्यनिमित्तमदिश्य जात्सिमरणे वलवलायमानस्य संयमाद्वा भ्रश्यतो मरणं ___ दृष्टान्तः । बृह. १८७। तद्वलन्मरम्। भग० १२०| संजम-जोगेसु वलतो वल्कलचीरी- जातिस्मरणे दृष्टान्तः। आचा० २११ हीणसत्तपाए जो अकामतो मरइ एयं वलयमरणं जलं येनानुभूते क्रियाकलापे पित्रुपकरणं वा अप्पणो वलेइ। निशी० ५२ आ।
प्रत्युपेक्षमाणेनावाप्तं सामायिकम्। आव० ३४७। वलयबाहा- दीर्घकाष्ठलक्षणबाहा-आवल्लका। ज्ञाता० वल्गितं- अहिणउपरस्स सिक्खावणा नृत्यविकार एव। १३३
निशी० ६१ आ। वलया- कटल्यानि तृणपल्यानि वा। बृह. १५७ अ। वल्गलि-पोतजः। भग० ३०३। प्रमाणाङ्गुलप्रमेयः। अनुयो० १७१।
वल्गुली- पोतजपक्षीविशेषः। दशवै. १४१। वलयामरणं- वलन्मरणं मरणस्य चतुर्थो भेदः। उत्त. वल्ल- वल्लः-निष्पावः। पिण्ड. १६८ वल्लः-निष्पावः। २३०
जम्बू० १२४ वलयामुख- पातालकलशः। प्रज्ञा०७४। कटात्मक वल्लकी- वाद्यविशेषः। ज्ञाता० २२९। आवतः। ओघ० १८१। पातालकलशविशेषः। स्था. वल्लभी- गृहाणामाच्छादनम्। सूर्य०६९। ४८०| पातालकलशः। प्रज्ञा०४२८१
वल्लयि- वल्लकी-वीणा-विपञ्ची च। प्रश्न. १५९। वलयामुह- वलयामुखम्। ओघ० १८०| वलयामुखम्। वल्लर-क्षेत्रम्। प्रश्न. १४१ क्षेत्रविशेषः। प्रश्न. ३९|
आव० २९७। वेलामुखं-भ्राष्ट्ररूपम्। पिण्ड० १७१। तृणादि आव० ५७७ गहनम्। उत्त०४६२। वल्लभो वडवामुखः पातालकलशः। महाप० वडवाम्खाभिधानः जनस्य। सूर्य. २९२१ पूर्वदिग्व्यव-स्थितः पातालकलशः। सम० ८७। वल्लरी- वल्ली। भक्त० । वल्लरी-वल्ली। तन्दु वलयावलिप्रविभक्तिः - पञ्चम नाट्यभेदः। जम्बू. ४१६/ वल्लि- वल्लयः-वालुकीप्रभृतयः। भग० ३०६। वल्लीःवलायमरण- वलतां संयमान्निवर्तमानानां
वालुक्यादिकाः। जम्बू० १६८। परीषहादिबाधित-त्वात् मरणं वलन्मरणम्। स्था० ९३ वल्लिकर- मंडलिविहाण। निशी० १२आ। वलाया- वलता-भग्नव्रतपरिणती। सम० ३४
वल्ली- कूष्माण्डीत्रपुषीप्रभृत्तिः। जीवा० २६। वलि- वलिः शैथिल्यसमुद्भवश्चर्मविकारः। जम्बू. ११६) वल्लीविशेषः। प्रज्ञा० ३२॥ वल्लयःवलिअ-वालितो-वलयः संजाता अस्येति वलितो-वलि- कूष्माण्डीत्रपुषीप्रभृतयः। प्रज्ञा० ३०| अनन्तरात्रयोतेपः। जम्बू० १११। वलितं-सजातवलम्। जम्बू. षड्जनाः-माता पिता भ्राता भगिनी पुत्रो दुहिता च। ११४ वलितं-वलनस्वभावम्। जम्बू० २३५ वलितम्। व्यव० ८४ आ। गुड्चीप्रभृतिः। ज्ञाता० १८११ ओघ० १०८वलितः-क्षामः। प्रश्न० ८०
नागवल्यादि। ज्ञाता० ३३। वहमीः-त्रपुषीप्रभृतिः। वलिट्ठए- वरिष्ठम्। बृह० २८३।
ज्ञाता०७८, ६५ वलिता- प्रपन्नः। सम० ११८
ववगय- व्यपगतं-स्वयं पृथग्भूतम्। भग० २९३। व्यपगतंवलीय- वलियम्। उत्त० ३०३। वलितः-वृत्तः। जीवा० ओघतश्चेतनापर्यायादपेतः। भग० २९३। व्यपगतः-परि१२१| वलयः संयाता अस्येति वलित्रयोपेतः। जीवा. भ्रष्टः। जीवा० १०३। व्यपगतः-परिभ्रष्टः। प्रज्ञा० ८० २७०| उवचियमंसो। निशी० २१२ आ।
व्यपगतः-स्वयं पृथग्भूतः देयवस्तुसंभवः आगन्तुको वली- वलिः-मध्यवर्तिरेखारूपा। जम्बू. २५३। वलिः- वा। प्रश्न. १०८ व्यपगतं-ओघतया
मुनि दीपरत्नसागरजी रचित
[177]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246