Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
चेतनापर्यापादचेतनत्वं प्राप्तम्। प्रश्न. १५५) ववगयसंजोग- व्यपगतः संयोगः- संयोजनादोषरहितः।।
प्रश्न. ११२ ववत्था-व्यवस्था। आव. ९२२ ववदेश- व्यपदेशः-व्याजः। प्रश्न १२४| ववरोविअ-व्यपरोपितः-व्यापादितः। आव०५७४। ववरोविओ- व्यपरोपितः। आव. ९८१ ववरोविज्ज- व्यपरोपयेत्-प्रच्यावयेत्। आचा० ३६२१ ववरोविज्जसि-व्यपरोपयिष्यसि-अपेतो भविष्य।।
ज्ञाता० १३४१ ववसइ- व्यपसति-कर्तृमभिलषति। जीवा० २५४। ववसाइ- व्यवस्यति। आव०६८८ ववसाओ- विशिष्टोऽवसयो-निश्चयो व्यवसायः, अहिंसायाश्चतुश्चत्त्वारिंशत्तमं नाम। प्रश्न. ९९। व्यवसयाःव्यापारः। उत्त.१४४। व्यवसायः। जीवा० २५४। ववसात- व्यवसायं-तत्त्वनिश्चयम्। स्था० ३५३। व्यवसायः-वस्तुनिर्णयः-पुरुषार्थसिद्ध्यर्थमनुष्ठानं वा।
स्था.१५११ ववसातसभा- व्यवसायसभा यत्र पुस्तकवाचनतो
व्यवसायं-तत्त्वनिश्चयं करोति। स्था० ३५२| ववसाय- व्यवसाय-अनुष्ठानोत्साहः। सम० ११७। ववसायसभा- व्यवसायसभा-व्यवसायनिबन्धनभूता
सभा। राज०१०८५ ववहरति-व्यवहरतिः। आव०११० ववहरमाण- व्यवहरन्। उत्त० २७९। ववहार-व्यवहारं-प्रयश्चित्तदानादिकम्। भग० ३८५। व्यव-हारः-अन्योऽन्यदानग्रहणादिर्विवादः। स्था० १८३। व्यव-हारः-कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः। स्था० २११। व्यवहारःमिश्रकव्यवहारादिरनेकधा। स्था० २६३। व्यवहारःमुमुक्षुप्रवृत्तिनिवृत्तिरूपः। स्था० ३१७। व्यवहारःक्रयविक्रयरूपो वणिग्धर्मः। उत्त० २७२। व्यवहारोनारकतिर्यग्नरामरपर्याप्तकापर्याप्तकबालकुमारादिसंसारिव्यपदेशः। आचा० १५६। कथञ्चिदापन्नदोषव्यपो-हाय प्रायश्चित्तलक्षणः। स्था० २१११ व्यवहरणं-व्यवह-रतीति वा व्यवह्रियते वा अपलेप्यते सामान्यनेन विशेषान् वाऽऽश्रित्य
व्यवहारपरो व्यवहारः। स्था० ३९०। व्यवहारंविवादच्छेदनम्। प्रश्न. ९७। व्यवहारः। आव०६१| व्यवहारः-व्यवहारसत्यम्। स्था०४८९। व्यवहारःव्यवहारविषयः। उत्त० २७९। व्यवहारो-मुमुक्षु प्रवृत्तिनि-वृत्तिरूपः। भग० ३८४। व्यवहणरणं व्यवहारः-लोकस्यै-हिकामुष्मिकयोः कार्ययोः प्रवृत्तिनिवृत्तिक्षलणः। सूत्र० ३७२। श्रेणिव्यवहारादिर्व्यवहारः। स्था० ४९६। विविधं विधिवद्धाऽपवहरणं आचरणं व्यवहारः यतिकर्तव्यतारूपः। उत्त०६४। प्रमादात्खलितादौ प्रायश्चित्तदानरूपमाचरन् व्यवहारम्। उत्त०६४। व्यवहारः। दशवै. १०८ व्यवहारः विवादः। विपा०४० व्यवहारः-लोकविवक्षा। प्रज्ञा० ३५८ व्यवहारःनयविशेषः। प्रज्ञा० ३२७। व्यवहारः-विवादः। आव० ५०२, ६२७। व्यवहारः-प्रक्षेपः। आव० ८२३। राजकुलकरणभाषाप्रदानादिलक्षणो व्यवहारः। आव०१२९। व्यवहारः कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः। दशवै० ११० येन मुनिर्व्यवहरति स आगमा-दिव्यवहारो व्यवह्रियतेऽनेनेति व्यवहारः, यदपि च व्यवह-र्तव्यं मुनिर्व्यवहरति सोऽपि व्यवहारः। व्यव० ३६४ अ। व्यवहारः-विचित्र विधिना वसर्वज्ञोक्तेन प्रकारेण वपनं-तपःप्रभृत्यनष्ठानविशेषस्य दानं इति वचनात् हरणमती-चारदोषजातस्य, अथवा संभूय द्वित्रादिसाधूनां क्वचित्प्रयो-जने प्रवृतौ यत् यस्मिन्नाभवति तस्य तस्मिन् वपनमितरस्याव्यवहरणम्। व्यव० ३। व्यवहरणं व्यवह्रियते वा स। व्यवह्रियते वा तेन विशेषेण वा सामान्यमवह्रियते निरा-क्रियतेऽनेनेति लोकव्यवहारपरो वा। व्यवहारः विशेषमात्रा-भ्युपगमपरः। स्था० १५२। व्यवहारः
भण्डनम्। व्यव० ३१| ववहारअक्खेवणी-आक्षेपिणीकथायाः तृतीयो भेदः। स्था०
२१० ववहारग- व्यवहारकं चोर्यसाधनम्। आव०८२३। ववहारच्छेद-व्यवहारच्छेदः। आव० २९० ववहारनय- लोकव्यवहारप्रधानो नयो व्यवहारनयः।
अनुयो० २६५
|
ववहारव
मुनि दीपरत्नसागरजी रचित
[178]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246