Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 176
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] वैशाल्यां नागनप्ता। भग० ३३० वरुणःपञ्चदशममहतनाम। सूर्य. १४६। वरुणः-वरुणावरे द्वीपे देवविशेषः। जीवा० ३५१| चमरेन्द्रस्य तृतीयो लोकपालः। स्था० १९७। वरुणः-गणाभियोगविषये कञ्चिदव्यक्तिः । आव० ८१२ वरुणकाइय- वरुणकायिकः- वरुणस्य कायो-निकायो यस्य स वरुणकायिकः-वरुणपरिवारभूतौ देवः। भग. १९९| वरुणदेवयकाइय- वरुणदेवताकायिकः वरुणसामानिकादिप-रिवारभतः। भग. १९९। वरुणदेवा- मेतार्यमाता। आव. २५५ वरुणप्पभ- वरुणप्रभः-वरुणवरदद्वीपे देवः। जीवा० ३५१| वरुणवर- पुष्करवरसमुद्रानन्तरं द्वीपः, तदनन्तरं समुद्रोऽपि। प्रज्ञा० ३०७। दद्वीपविशेषः। अनुयो० ९० वरुणा- लोकान्तिकदेवविशेषः। स्था० ४३२।। वरुणोद- वरुणोदः-समुद्रविशेषः। जीवा० ३५१| वरुणोदए- वारुणोदकं-वारुणसमुद्रस्य जलम्। जीवा० २५ वरुणोपपात-स्था. ५१३। वरेल्लिया- वृत्ता। आव० ९४| वर्चस्वरः-दुन्दुभिस्वरः। सम० १५८ वर्ण- निकषः। सूर्य.४१ वर्तापक- प्रतिजागरकः। व्यव० ५३ । वर्तिका- चित्रकरणपिच्छिका। आव० ९६। वर्तित- सामान्यनिष्पन्नम्। स्था० ३८४। वर्तुल विजयाद्ध- पर्वतविशेषः। ज्ञाता० १२८१ वर्द्धकिरत्न- चक्रवर्तेरत्नम्। व्यव० ४०१ आ। वर्द्धक्यादि-दारुकर्मकरः। दशवै. २६० वर्द्धित-नंपुसके भेदः। उत्त०६८३। वर्द्धितकत्व- पुरुषः सन्यो नपुसंकवेदकः। भग० ८९३। वर्द्धमानक-आणंदं अपडिहयं करेति। निशी० २८५१ वर्धमानस्वामी-। आचा० २११ महावीरः। प्रज्ञा०६। अखिलश्रुतज्ञानार्थप्रदर्शकः। आव०६० वर्द्धमानस्वामी। व्यव. २६ आ। वर्धमानस्वामी। व्यव. १७४ अ। वर्द्ध- कषः। प्रश्न. १६४ वर्धनी- बहकारिका। निर० २६| वर्धितककरण-निर्लान्छनकर्म। उपा०९। वर्ध- बन्धनविशेषः। उत्त०५३ वर्षधर- वर्ष-क्षेत्र-विशेष धारयतः। स्था० ४०२। वर्षाकल्प-धर्मोपकरणविशेषः। उत्त० ५०३। कम्बलः। दशवै०१९९ वर्षारात्र-भाद्रपदाश्वयुग्मासदवयलक्षणः। व्यव० ५० अ। वर्षावग्रह- अवग्रहविशेषः। सम० २३। वल- वालंजुअवणिओ। निशी० १४८ अ २४७ आ। वलणम्। ओघ. १७७ वलइ-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४| वलए- वलयः-संसारवलयः कर्मबन्धनं वा। सूत्र. १९५४ वलयः-मध्यषिरो वृत्तविशेषः। जीवा. ९७। वलक्ख- वलक्षः-श्रृङ्खलादिरूपमवलम्बनम्। जीवा. २१३। वलाक्षं रूढिगम्यम्। औप० ५५। वलक्षभषणविधिविशेषः। जीवा. २६९| वलक्षम्। जम्बू. १०६| श्रृङ्खलादिरूपम-वम्बनम, वलक्षो नानामणिमयः। जम्बू०१७ वलतामुह- प्रथममहापातालकलशः। स्था० २२६) वलभी- गृहाणामाच्छादनम्। जीवा० २७९। वल्लभीछदिरा-धारत्तत्प्रधानं गृहम्। जम्बू. १०६। मध्यमद्वारे नगरम्। बृह० ६२ । वलभीगिह- वलभीगृहम्। जीवा. २६९। वलभीसंठिओ- गृहाच्छादनसंस्थितः। जीवा० २७९। वलभी-गृहसंस्थानसंस्थिः । जीवा० ३२५१ वलभीसंठिया- वलभीसंस्थितः-वलभ्या इवगृहाणामाच्छा-दनस्येव संस्थितं-संस्थानं यस्याः सा। सूर्य०६९। वलय- वलयम्। भग० ३०६। वलन्-संयमाद भंश्यन्। बभूक्षादिना वेल्लन। औप० ८७ वलयं-केतकीकदल्यादि। तथाहि-त्वचा वलयाकारेण व्यवस्थितः, प्रत्येकबादरवन-स्पतिकायिकः। प्रज्ञा० ३० पातालकलशविशेषः। प्रज्ञा०७३। वलयं-कङ्कणम्। जम्बु. १०६। यत्रोदकं वलया-कारेण व्यवस्थितम्, उदकरहितो वा गर्तो दुःखनिर्गमप्रवेशः। सूर्य. ८९। सूत्र० ३०७। कटकम्। स्था० १७७। वलयंवृत्ताकारनद्यादुदककुटिलगतियुक्तप्रदेशः। भग० ९२। वल-यमिव वलयं-वक्रत्वात्, अधर्मदवारस्यैकोनविंशतितमं नाम। प्रश्न. २६) कटकः। औप. ५५ केतकीकदल्यादि। जीवा. २६। मुनि दीपरत्नसागरजी रचित [176] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246