Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 175
________________ [Type text] वररयणरुवचिंचइयं | आचा० ४२३ । वररुड़ वररुचि:- नन्दस्याष्टाधिकशतश्लोकपाठकः कश्चिद्धि-गजातीयः आक ६९३३ वररुचिः। उत्तः आगम-सागर- कोषः ( भाग : - ४ ) १०४ | वररुची- वररुचिः ब्राह्मणविशेषः, योगसंग्रहे शिक्षादृष्टान्तः, नन्दराजानमष्टशतेन श्लोकानां सेवते। आव० ६७० वरवरविग्गहिए- वरवज्रस्येव विग्रहः आकृतिर्यस्य स वरवज्रविग्रहिकः, मध्ये क्षामः । भग० १४५| वरवइरसिंग- वरवज्रशृङ्गः । आव० ४१३ । वरवण्ण- वरवर्णः-प्रधानचन्दनम् । औप० ६८ | वरवम्म- वरवर्मः प्रधानतनुत्राणविशेषः । प्रश्न. ४७ ॥ वरवरिया वरस्य इष्टार्थस्य वरणं यहणं वरवरिका । ज्ञाता० १५३ । वरवरिका- समयपरिभाषाया घोषणा । आव० १३६ । वरवारुणि- वरा चासौ वारुणी च वरवारुणी । जम्बू० १०० | वरवारुणी- वरा चासौ वारुणी च वरवारुणी सुराविशेषः । जीवा० ३५१ । वरा च वारुणी च । जीवा० २६५ | मदिरा | प्रश्न० १६३ | वरा चासौ वारुणी च । प्रज्ञा० ३६४ | प्रधानसुरा। उत्त० ६५४| वरसत्ति वरशक्तिः त्रिशूलम् । जम्बू. २१ वरसरक- चूर्णकोशकं रुढिगम्यम् । भग० १५३॥ वरसिट्ठ- इन्द्रलोकपालस्य यमस्य विमानम् । भग० १९४ । वरसीधु- वरं च तत्सीधु च जीवा• २६५॥ वरसिन्धुएकोरुकद्वीपे द्रुमविशेषः । जीवा० १४६ वरं च तत्सीधु च । जम्बू० १०० | वरसीधू- वरं च तत्सीधु च वरसीधु। प्रज्ञा॰ ३६४। वरसेणा वरसेना । विपा० ९५| वरहओ दवरकः । आव० ४१६| वरहिंग- लोमपक्षिविशेषः । जीवा० ४१ | वरांकुर वराङ्कुरोपेतम् जीवा० १८८१ वराङ्कुरः प्रथमोद्विद्यमानोऽकुरः । जीवा० २२९१ वरा- अर्वाग्भागवर्तिनः आयुष्कापेक्षयाडल्पायुष्काः । भग ४७६ | वराड- वराटः कपर्दः । जीवा० ३१ । वराडए वराटकः कपर्दकः अनुयो १२२ वराटक:कपर्दकः । ओघ० १२९| मुनि दीपरत्नसागरजी रचित वराडग- वराटकः-कपर्दकः । उत्त० ६९५| वराडय- वराटकः-कपर्दकः । आव० ७६७। वराडा- वराटाः-कपर्दकाः । प्रज्ञा० ४१। वरायंस- वरादर्शः- वरदर्पणः । प्रश्न० ८४ | [Type text] वराह-शूकरः । जम्बू० ३४ । वराहः - वनशूकरः । जम्बू० ११२ | वराहः- शूकर । औप. १८) द्विखुरश्चतुष्पदः । जीवा 1 ३८ वराहः- शूकर । जीवा० २७२ सुकरो निशी० १२९ आ। शूकरः-वराहः। प्रश्र्न० ८१| सुविधिनाथस्य प्रथमशिष्यः । सम० १५२ वराहरुहिर- वराहरुधिरम् । प्रज्ञा० ३६१ । वराहा विखुरविशेषः । प्रज्ञा० ४५| वराहि वराहि: दृष्टिविषाहिः, फणाकरणदक्षः प्रश्न. ७ वराही वराही विद्याविशेषः आक० ३१० वरि आगामिन्यामुत्सर्पिण्यां द्वादशमचक्री सम १५४| वरिता वृत्ता । आव० २५६ । वरिया दरिका । आव० ५५५ | निशी० २६५ अ वरिल्लग - लोमपक्षीविशेषः । प्रज्ञा ४९ वरिस वर्ष पानीयम्। जीवा० ३२२ ॥ वरिसकण्हा काश्यपगोत्रभेदः । स्था० ३९० | वरिसचडकरक- वर्षचटकरक वृष्टिविस्तारः । प्रश्न. ४८ वरिसधर- वृषणः | निशी० २७१ अ । वर्षधरः- वर्द्धितकप्रयोगेण नपुंसकीकृतः । राज० १४८) वर्धितककरणः। भग॰ ४६० वर्षधरः - वर्द्धितकः कञ्चुकी तदितरञ्च । औप० ९९१ | वरिसस ओवमा वर्षशतेनोपमा यस्याः सा वर्षशतोपमा, वर्षशतैः केशोद्धारहेतुभिरुपमा अर्थात्पल्यविषया यस्यां सा वर्षशतोपमा । उत्त० ४४५| वरिसारत्त अतिमेघवृष्टिः । बृह० २५९ आ वर्षारात्रःशरद् । सूर्य० २०९१ वर्षारात्रः आव० ९२३ वर्षारात्रो भाद्रपदाश्र्व युजौ जाता० ६३ | वरिसियव्वं वर्षणम् ओघ १३२ वरुट्टा- वरुट्टाः-शिल्पार्याः। प्रज्ञा० ५६। वरुडादि जातिजुइङ्गिकादिः । व्यव० २६९ आ । वरुण चतुर्थो लोकान्तिकदेवः । ज्ञाता० १५१। वरुणःप्रभाकरविमानवासी चतुर्थी लोकान्तिकदेवः। भग २७१। वरुणः पश्चिमदिक्पालः । जम्बू० ७५| वरुणः [175] *आगम - सागर- कोष" (४)

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246