Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 173
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] वयग्गाम- वाज्रग्राम-गोकलप्रायग्रामं भकारि वचना। औप. २८१ प्रत्यन्तग्राममित्यर्थः। उत्त. ३९४। वयर- वज्र-रत्नम्। ओघ. ९| वयछक्क- व्रतषक-प्राणातिपातादिविरतिलक्षणं वयरक्खमण- वज्रक्षमणः। उत्त० ९६) रात्रिभोजन विरितिपर्यवसानम्। आव० ६६० वयरणी- वैतरणिः-त्रयोदशमपरमाधार्मिकः। सूत्र. १२४१ वयछिद्दाइं- व्रतानां-प्राणातिपातनिवृत्त्यादीनां छिद्राणि- वयरागर- वज्राकारः-वज्राख्यमणीनामाकरः। भग० १९९। अतिचाररूपाणि-विवराणि व्रतच्छिद्राणि। उत्त० ५८० वयवंता- व्रतवन्तःवयजोग- वाग्योगः-औदारिकवैक्रियाहारकशरीरव्यापारा- रात्रिभोजनविरमणषष्ठपञ्चमहाव्रतधारिणः। आचा. हृतवान्द्रव्यसमूहसाचिव्याजीवव्यापारः। आव०६०६) ३५० वयजोगसुय- वाग्योगश्रुतं-द्रव्यश्रुतमेव। आव० ५०| वयवलिय- वाग्वलिकः-दृढप्रतिज्ञः। प्रश्न० १०५ वयणवचनं- प्रज्ञापनम्। भग० २४७ वचनम्। प्रश्न. ११८ वयसमाहारणया- वाक्साधारणया-स्वाध्याय एव वाग्निवे वचनं-आज्ञा। प्रश्न. १५१। वचनं-वाक्यम्। उत्त० ३०७। शनात्मिकया वाचा साधारणा वाक्साधारणा। उत्त. वचनं वस्तुवाचि। अनुयो० १३४। वदनं-मुखम्। ज्ञाता० ५९ ३१। वचनं-आदेशः। ज्ञाता० १५८। उच्यत इति वचनं- वयसा- वचसा। स्था० ४३ अर्थः। दशवै.७५ वचनं, चतुर्थीपरिज्ञा। व्यव० ३९१ वयसाहारणदंसणपज्जय। वचनं-अभियोगपूर्वक आदेशः। भग० १६८। वाक्साधारणदर्शनपर्यवावाक्साधा-णाश्च वयणप्पभूय- वचनेन अप्रभूता अल्पभूता वा अल्पत्वं दर्शनपर्यवाश्च सम्यग्भेदरूपाः। उत्त० ४९२ पाप्ता वचनाल्पभूता वचनात्प्रभूता वा स्तोकाक्षरेति। वयसुहया- वाचि सुखं यस्यासौ वाक्सुखस्तस्य भावो उत्त० ३८५ वाक्सुखता। प्रज्ञा० ४६२१ वयणभिण्ण- वचनभिन्न-वचनव्यत्यः। सूत्रदोषविशेषः।। वयस्स- वयस्यः-समानवया गाढतरस्नेहविषयः। जीवा. आव० ३७५ २८१। वयस्यः । आव०८२२| वयणभिन्न- वचनभिन्नं यत्र वचनव्यत्यः। अनुयो० २६२ | वयायार- वागाचारः वाग्व्यापारः। आचा० ३८६। वयणमित्त- वचनमात्र-निर्हेतुकं, सूत्रदोषविशेषः। आव० । | वरंकुर- वराङ्कुरः-प्रथममुद्भिद्यमानः। जम्बू० ३२४। ३७४| वचनमात्रं-निर्हेतुकम्। अनुयो० २६२ वरंग- वराङ्गः-गण्डः। जीवा० २१३। वयणविभत्ती- एकत्वदवित्वलक्षणोऽर्थो यैस्तानि | वरंति- वारयति आप्तुमिच्छति। सूर्य० ८३। वचनानि विभज्यते कतृत्वकर्मत्वादिलक्षणोऽर्थो यया | वर- ऐरावते तीर्थकृत्। सम० १५३। वरंसा विभक्तिः वचनात्मिका विभक्तिः वचनविभक्तिः। अत्यन्तमत्कृष्टम्। जम्बू. १९७। वरः-परिणेतरः। स्था० ४२८। वचनविभक्तिः -वचनानां विभक्तिः । ज्ञाता० २४८१ निशी. १४१ आ। अनुयो० १३४१ वरइ- वृणोति-आच्छादयति। जीवा० ३३९। वयणसमकं-वचनसमम्। उत्त० ३०४। वरकणगनिहस-वर-प्रधानं यत्कनकं तस्य निकषःवयणातिक्कम- वचनातिक्रमः। आव. १७३। कषप-ट्टके रेखारूपः वरकनकनिकषः। प्रज्ञा० ३६१| वयणाम-अण्मयत्थे। निशी. १२६ अ। वरकण्णपूर- वरकर्णपूरः प्रधानकर्णाभरणविशेषः। भग. वयणिज्ज- वचनीयः गमुः। आचा० २५१। वयति- वपति-रोपयति। उत्त० ३६१।। वरकमलगब्भगोरी- वरकमलगर्भः-कस्तूरिका तद्वद् वयतेण- वास्तेनः-धर्मकथकादितल्यरूपः। दशवै. १८९। गौरीअव-दाता वरकमलगर्भगौरी, श्यामवर्णत्वात, वयदुक्कडा- वाग्दुष्कृता-असाधुवचननिमित्ता। आव० कस्तूरिकया इव श्यामेत्यर्थः। ज्ञाता० १२९। ५४८1 वरकलस- वरकलशः। जम्बू० ४१९। वयवलिय- वाग्बलिकः-प्रतिज्ञातार्थनिर्वाहकः-परपक्षक्षो- वरका- पारसा कंबला| निशी० २५५ अ। ३१७ मुनि दीपरत्नसागरजी रचित [173] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246