________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
वयग्गाम- वाज्रग्राम-गोकलप्रायग्रामं
भकारि वचना। औप. २८१ प्रत्यन्तग्राममित्यर्थः। उत्त. ३९४।
वयर- वज्र-रत्नम्। ओघ. ९| वयछक्क- व्रतषक-प्राणातिपातादिविरतिलक्षणं वयरक्खमण- वज्रक्षमणः। उत्त० ९६) रात्रिभोजन विरितिपर्यवसानम्। आव० ६६०
वयरणी- वैतरणिः-त्रयोदशमपरमाधार्मिकः। सूत्र. १२४१ वयछिद्दाइं- व्रतानां-प्राणातिपातनिवृत्त्यादीनां छिद्राणि- वयरागर- वज्राकारः-वज्राख्यमणीनामाकरः। भग० १९९।
अतिचाररूपाणि-विवराणि व्रतच्छिद्राणि। उत्त० ५८० वयवंता- व्रतवन्तःवयजोग- वाग्योगः-औदारिकवैक्रियाहारकशरीरव्यापारा- रात्रिभोजनविरमणषष्ठपञ्चमहाव्रतधारिणः। आचा.
हृतवान्द्रव्यसमूहसाचिव्याजीवव्यापारः। आव०६०६) ३५० वयजोगसुय- वाग्योगश्रुतं-द्रव्यश्रुतमेव। आव० ५०| वयवलिय- वाग्वलिकः-दृढप्रतिज्ञः। प्रश्न० १०५ वयणवचनं- प्रज्ञापनम्। भग० २४७ वचनम्। प्रश्न. ११८ वयसमाहारणया- वाक्साधारणया-स्वाध्याय एव वाग्निवे
वचनं-आज्ञा। प्रश्न. १५१। वचनं-वाक्यम्। उत्त० ३०७। शनात्मिकया वाचा साधारणा वाक्साधारणा। उत्त. वचनं वस्तुवाचि। अनुयो० १३४। वदनं-मुखम्। ज्ञाता० ५९ ३१। वचनं-आदेशः। ज्ञाता० १५८। उच्यत इति वचनं- वयसा- वचसा। स्था० ४३ अर्थः। दशवै.७५ वचनं, चतुर्थीपरिज्ञा। व्यव० ३९१ वयसाहारणदंसणपज्जय। वचनं-अभियोगपूर्वक आदेशः। भग० १६८।
वाक्साधारणदर्शनपर्यवावाक्साधा-णाश्च वयणप्पभूय- वचनेन अप्रभूता अल्पभूता वा अल्पत्वं दर्शनपर्यवाश्च सम्यग्भेदरूपाः। उत्त० ४९२ पाप्ता वचनाल्पभूता वचनात्प्रभूता वा स्तोकाक्षरेति। वयसुहया- वाचि सुखं यस्यासौ वाक्सुखस्तस्य भावो उत्त० ३८५
वाक्सुखता। प्रज्ञा० ४६२१ वयणभिण्ण- वचनभिन्न-वचनव्यत्यः। सूत्रदोषविशेषः।। वयस्स- वयस्यः-समानवया गाढतरस्नेहविषयः। जीवा. आव० ३७५
२८१। वयस्यः । आव०८२२| वयणभिन्न- वचनभिन्नं यत्र वचनव्यत्यः। अनुयो० २६२ | वयायार- वागाचारः वाग्व्यापारः। आचा० ३८६। वयणमित्त- वचनमात्र-निर्हेतुकं, सूत्रदोषविशेषः। आव० । | वरंकुर- वराङ्कुरः-प्रथममुद्भिद्यमानः। जम्बू० ३२४। ३७४| वचनमात्रं-निर्हेतुकम्। अनुयो० २६२
वरंग- वराङ्गः-गण्डः। जीवा० २१३। वयणविभत्ती- एकत्वदवित्वलक्षणोऽर्थो यैस्तानि | वरंति- वारयति आप्तुमिच्छति। सूर्य० ८३। वचनानि विभज्यते कतृत्वकर्मत्वादिलक्षणोऽर्थो यया | वर- ऐरावते तीर्थकृत्। सम० १५३। वरंसा विभक्तिः वचनात्मिका विभक्तिः वचनविभक्तिः। अत्यन्तमत्कृष्टम्। जम्बू. १९७। वरः-परिणेतरः। स्था० ४२८। वचनविभक्तिः -वचनानां विभक्तिः । ज्ञाता० २४८१ निशी. १४१ आ। अनुयो० १३४१
वरइ- वृणोति-आच्छादयति। जीवा० ३३९। वयणसमकं-वचनसमम्। उत्त० ३०४।
वरकणगनिहस-वर-प्रधानं यत्कनकं तस्य निकषःवयणातिक्कम- वचनातिक्रमः। आव. १७३।
कषप-ट्टके रेखारूपः वरकनकनिकषः। प्रज्ञा० ३६१| वयणाम-अण्मयत्थे। निशी. १२६ अ।
वरकण्णपूर- वरकर्णपूरः प्रधानकर्णाभरणविशेषः। भग. वयणिज्ज- वचनीयः गमुः। आचा० २५१। वयति- वपति-रोपयति। उत्त० ३६१।।
वरकमलगब्भगोरी- वरकमलगर्भः-कस्तूरिका तद्वद् वयतेण- वास्तेनः-धर्मकथकादितल्यरूपः। दशवै. १८९। गौरीअव-दाता वरकमलगर्भगौरी, श्यामवर्णत्वात, वयदुक्कडा- वाग्दुष्कृता-असाधुवचननिमित्ता। आव० कस्तूरिकया इव श्यामेत्यर्थः। ज्ञाता० १२९। ५४८1
वरकलस- वरकलशः। जम्बू० ४१९। वयवलिय- वाग्बलिकः-प्रतिज्ञातार्थनिर्वाहकः-परपक्षक्षो- वरका- पारसा कंबला| निशी० २५५ अ।
३१७
मुनि दीपरत्नसागरजी रचित
[173]
"आगम-सागर-कोषः" [४]