________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
८४१
वरका। सूत्र० ३८८1
वरधणू- वरधनुः-पारिणामिकीबुद्धौ अमात्यपुत्रः। आव. वरक्क- कोयवगो। निशी. ६१ अ।
४३ वरक्कोलो- | निशी० १२६ अ।
वरधनु- अमात्यः, पारिणामिकीबुद्धौ दृष्टान्तः। नन्दी. वरगंध- वरगन्धः-वासः। जीवा० १६० वरगन्धः
१६६। अत्मात्यपुत्रः। नन्दी. १६७। प्रवरवासः। औप० २२।
गुटिकाप्रयोगकारकः। व्यव० २०० आ। वरगंधिय-वरगन्धिकम्। सूर्य. २९३।
वरपट्टण- वरपट्टनं-प्रधानाच्छादनकोशकम्। औप०६८। वरगंधिया- वरगन्धाः वासाः। प्रज्ञा० ८७
वरपत्तनं-वराच्छादनकोशकम्। प्रश्न० ७७। वरग- वरः। आव०२९३| आव०५५८४ वरट्टः-धान्य- वरपट्टणुग्गय- वरपट्टनोद्गतःविशेषः। भग० २७४। मण्यादिमहार्घमूल्यम्। आचा० प्रसिद्धतत्तत्पत्तनविनिर्गतः। जीवा. २६९। ३१७
वरपट्टन- प्रधानवेष्टनकः। भग. १४२ वरघरए- सम्बन्धः वासभवनः। ज्ञाता०१४|
वरपवरभवण- वरप्रवरभवनं-वराणां प्रवरगेहम्। प्रश्न वरचंपग- वरचम्पकः-राजचम्पकः। जम्बू. १८३ वरचीण- वरचीनं-दुकूलवृक्षवत्कस्यैव यत् आभ्यन्तरहीरै- । | वरपुंडग- वरपुण्ड्रगं-विशिष्टं पुंड्ररदेशोद्भवं हरितम्। जीवा० निष्पाद्यते सूक्ष्मतरं च भवति तत् चीनदेशोत्पन्नं वा। ३६५ प्रश्न०७१।
वरपुंडरीए- धवलं सहस्रपत्रं पुण्डरीकं, वरं च तत्पुण्डरीकं वरण- वरणः-सेतुबन्धः। ओघ. ३११ जलोपरि सकपाट- वरपुण्डरीकम्। सम०३। पालीबन्धः। बृह० १६१ अ। वरणः-वनस्पतिविशेषः। वरपुरिस- वरपुरुषो-वासुदेवः। राज० ३३। वरपुरुषःजम्बू० २४४।
वासुदेवः। जीवा० १९११ वरणा-आर्यजनपदविशेषः। प्रज्ञा०५५।
वरपुरिसवसण- वरपुरुषः-वासुदेवस्तस्य वसनं-वस्त्रं वरण्डक- वरण्डकम्। ओघ० १७४।
वरपु-रुषवसनम्। प्रज्ञा० ३६१। वरतरुणी- वरतरुणी-सुभगा स्त्रीः। जम्बू. २२२।
वरप्पसन्ना- वरा चासौ प्रसन्ना च मदयविशेषे वरति- वृणोति-आच्छादयति। सूर्य० २७८।
वरप्रसन्ना। प्रज्ञा० ३६४। वरतूर- वरतूर्यम्। प्रश्न० ४८१
वरफलह-वरफलक-प्रधानफरकः। प्रश्न०४७। वरत्ता- वरत्रा-चर्ममयीमहारज्जः । प्रश्न. ५६। ओघ. वरफलिहा- वरपरिधा-प्रबलार्गला। प्रश्न०४८
वरबोन्दिधर- प्रधानसजीवः स्व्यक्तावयवशरीरोपेतः। वरदत्त- वरदत्तः-विपाकदशानां वितयश्रुतस्कंधे सूर्य. २८६। दशममध्य-यनम्। विपा०८९। वरदत्तः
वरभ- हस्तिबन्धनम्। उत्त० ४११। मित्रनन्दिराजकुमारः। विपा० ९५। अरिष्ठनेमिशिष्यः। । वरभवण- वरभवन-प्रासादः। औप०४ वरभवनंनिर०४०। नेमिनाथस्य प्रथम-शिष्यः। सम० १५२। सामान्यतो विशिष्टं गृहम्। जीवा. २७९। नेमिनाथस्य प्रथमभिक्षादाता। सम० १५११
वरभूती- वइरभूती वज्रभूतिः-महाकई आयरिओ। व्यव० वरदाम- द्रव्यतीर्थविशेषः। आव० ४९८ जम्बूभरते
२२७ आ। द्वितीयं तीर्थम्। स्था० १२२
वरमउड- वरमुकुट-प्रवरशेखरः। प्रश्न० ७० वरदिण्ण-नेमिजिनप्रथमभिक्षादाता। आव० १४७) वरमल्लिहायणा- वरं माल्याधानं-पृष्पबन्धनस्थानं शिरःवरधणु-वरधनुः-धनुपुत्रः। व्यव० १९८ आ। वरधनु:- केशवकलापो येषां ते वरमाल्याधाना। भग० ४८० ब्रह्मराजस्य धनसेनापतेः स्तः। उत्त० ३७७।
वरमुरय- वरमरजः-महामर्दलः। प्रश्न. १५९। वरधणुपिया- वरधनुपिता-पारिणामिकिबुद्ध्या येन वरयते- वरयति-सूर्यलेश्यासंशष्टो भवति। सूर्य जतुगृहा-न्निष्काशितः कुमारः। आव० ४३०| वरया-वराकाः। दशवै०४७
१३६।
मुनि दीपरत्नसागरजी रचित
[174]
"आगम-सागर-कोषः" [४]