Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 174
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] ८४१ वरका। सूत्र० ३८८1 वरधणू- वरधनुः-पारिणामिकीबुद्धौ अमात्यपुत्रः। आव. वरक्क- कोयवगो। निशी. ६१ अ। ४३ वरक्कोलो- | निशी० १२६ अ। वरधनु- अमात्यः, पारिणामिकीबुद्धौ दृष्टान्तः। नन्दी. वरगंध- वरगन्धः-वासः। जीवा० १६० वरगन्धः १६६। अत्मात्यपुत्रः। नन्दी. १६७। प्रवरवासः। औप० २२। गुटिकाप्रयोगकारकः। व्यव० २०० आ। वरगंधिय-वरगन्धिकम्। सूर्य. २९३। वरपट्टण- वरपट्टनं-प्रधानाच्छादनकोशकम्। औप०६८। वरगंधिया- वरगन्धाः वासाः। प्रज्ञा० ८७ वरपत्तनं-वराच्छादनकोशकम्। प्रश्न० ७७। वरग- वरः। आव०२९३| आव०५५८४ वरट्टः-धान्य- वरपट्टणुग्गय- वरपट्टनोद्गतःविशेषः। भग० २७४। मण्यादिमहार्घमूल्यम्। आचा० प्रसिद्धतत्तत्पत्तनविनिर्गतः। जीवा. २६९। ३१७ वरपट्टन- प्रधानवेष्टनकः। भग. १४२ वरघरए- सम्बन्धः वासभवनः। ज्ञाता०१४| वरपवरभवण- वरप्रवरभवनं-वराणां प्रवरगेहम्। प्रश्न वरचंपग- वरचम्पकः-राजचम्पकः। जम्बू. १८३ वरचीण- वरचीनं-दुकूलवृक्षवत्कस्यैव यत् आभ्यन्तरहीरै- । | वरपुंडग- वरपुण्ड्रगं-विशिष्टं पुंड्ररदेशोद्भवं हरितम्। जीवा० निष्पाद्यते सूक्ष्मतरं च भवति तत् चीनदेशोत्पन्नं वा। ३६५ प्रश्न०७१। वरपुंडरीए- धवलं सहस्रपत्रं पुण्डरीकं, वरं च तत्पुण्डरीकं वरण- वरणः-सेतुबन्धः। ओघ. ३११ जलोपरि सकपाट- वरपुण्डरीकम्। सम०३। पालीबन्धः। बृह० १६१ अ। वरणः-वनस्पतिविशेषः। वरपुरिस- वरपुरुषो-वासुदेवः। राज० ३३। वरपुरुषःजम्बू० २४४। वासुदेवः। जीवा० १९११ वरणा-आर्यजनपदविशेषः। प्रज्ञा०५५। वरपुरिसवसण- वरपुरुषः-वासुदेवस्तस्य वसनं-वस्त्रं वरण्डक- वरण्डकम्। ओघ० १७४। वरपु-रुषवसनम्। प्रज्ञा० ३६१। वरतरुणी- वरतरुणी-सुभगा स्त्रीः। जम्बू. २२२। वरप्पसन्ना- वरा चासौ प्रसन्ना च मदयविशेषे वरति- वृणोति-आच्छादयति। सूर्य० २७८। वरप्रसन्ना। प्रज्ञा० ३६४। वरतूर- वरतूर्यम्। प्रश्न० ४८१ वरफलह-वरफलक-प्रधानफरकः। प्रश्न०४७। वरत्ता- वरत्रा-चर्ममयीमहारज्जः । प्रश्न. ५६। ओघ. वरफलिहा- वरपरिधा-प्रबलार्गला। प्रश्न०४८ वरबोन्दिधर- प्रधानसजीवः स्व्यक्तावयवशरीरोपेतः। वरदत्त- वरदत्तः-विपाकदशानां वितयश्रुतस्कंधे सूर्य. २८६। दशममध्य-यनम्। विपा०८९। वरदत्तः वरभ- हस्तिबन्धनम्। उत्त० ४११। मित्रनन्दिराजकुमारः। विपा० ९५। अरिष्ठनेमिशिष्यः। । वरभवण- वरभवन-प्रासादः। औप०४ वरभवनंनिर०४०। नेमिनाथस्य प्रथम-शिष्यः। सम० १५२। सामान्यतो विशिष्टं गृहम्। जीवा. २७९। नेमिनाथस्य प्रथमभिक्षादाता। सम० १५११ वरभूती- वइरभूती वज्रभूतिः-महाकई आयरिओ। व्यव० वरदाम- द्रव्यतीर्थविशेषः। आव० ४९८ जम्बूभरते २२७ आ। द्वितीयं तीर्थम्। स्था० १२२ वरमउड- वरमुकुट-प्रवरशेखरः। प्रश्न० ७० वरदिण्ण-नेमिजिनप्रथमभिक्षादाता। आव० १४७) वरमल्लिहायणा- वरं माल्याधानं-पृष्पबन्धनस्थानं शिरःवरधणु-वरधनुः-धनुपुत्रः। व्यव० १९८ आ। वरधनु:- केशवकलापो येषां ते वरमाल्याधाना। भग० ४८० ब्रह्मराजस्य धनसेनापतेः स्तः। उत्त० ३७७। वरमुरय- वरमरजः-महामर्दलः। प्रश्न. १५९। वरधणुपिया- वरधनुपिता-पारिणामिकिबुद्ध्या येन वरयते- वरयति-सूर्यलेश्यासंशष्टो भवति। सूर्य जतुगृहा-न्निष्काशितः कुमारः। आव० ४३०| वरया-वराकाः। दशवै०४७ १३६। मुनि दीपरत्नसागरजी रचित [174] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246