Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]]
५३५
वर्द्धमानः। जम्बू० ४१९।
वनमाला- आभरणविशेषः। स्था० ४२१। वनस्पतिपल्लववद्धमाणग- वर्द्धमानकं शरावम्। औप. १० वर्द्धमानकं- स्रजः। सम० १३८१
। जम्बू. ३१। द्वाषष्ठितममहाग्रहः। स्था० | वनराजी- एकजातीयोत्तमवृक्षसमुहो वनराजी। राज. ७९। वर्द्धमानकः-स्कन्धारोपितनरः। जम्बू. १४२। ११ वर्द्धमानकं-शरावं पुरुषारूढः पुरुषो वा। प्रश्न० ७० वर्द्ध- वनविदुर्ग- नानाजातीद्रुमसंघातः। व्यव० ३४९ आ। मानकं-शरावसम्पुटम्। राज०८ वर्द्धमानकः
वनाधिपति- यक्षभेदविशेषः। प्रज्ञा० ७०| स्कन्धारो-पितपुरुषः। ज्ञाता० ५८ वर्द्धमानकः। जम्बू० वनाहारा- यक्षभेदविशेषः। प्रज्ञा०७०
वनीपक-वनीपकः-वनति भक्तमात्मानं दर्शयतीति। वद्धमाणपुर- वर्द्धमानपुरं-नगरं विजयमित्रराजधानी। पिण्ड० १३०| उत्त०४१८१ विपा०८1
वन्दते- वाचा स्तौति। निर० ३। वद्धमाणय- वर्द्धमानकं-शरावसंप्टम्। जीवा० १८९। वर्द्ध- वन्न- वर्णः-एकदिग्व्यापीसाधुवादः। स्था० ५०३। वर्णःमानक शरावसंप्टम्। प्रज्ञा० ८७।
एकदिग्व्यापीसाधुवादः। भग०६७३। वर्ण:वद्धमाणसंठिए- वर्द्धमानसंस्थितम्। सूर्य. १३०
गाम्भीर्यादि-गुणैः श्लाघागौरादि। उत्त० २८४। वर्णःवद्धमाणसामि- रायगृहनगरे चतुर्विंशतितीर्थकरः। ब्रह. सुस्निग्धौ गोर-वादिः। उत्त०४७३। वर्णः
३१ अ। सीहपरिभवे दृष्टान्तः। व्यव० १६६ आ। वर्णमधिकृत्यः। प्रज्ञा० ८११ वर्णः-संयमः मोक्षो वा। वर्द्धमान-स्वामी यस्य पुरतः सूर्याभदेवेन द्वात्रिंशन् आचा० २९५ वर्णः-देहछाया। बृह. १९७ आ। वर्णःनाट्यविधयो भाविताः। जीवा० २४६। वर्द्धमानस्वामी- गौरवम्। ओघ.१८३। भावप्रतिक्रमणो-दाहरणे भगवान्, यस्य पार्वे वन्नइस्सामि- वत(ण)यिष्यामि-रचयिष्यामि। प्रज्ञा. कौशाम्ब्यां चन्द्रसूर्यौ सविमानेन वन्दितमागतौ। आव० १६३ ४८५१
वन्नओ- वर्णकः-वर्णनम्। भग०६) वद्धमाणा- शाश्वत्प्रतिमानाम। स्था० २३० वर्द्धमानाशा- वन्नग- वर्णकं चन्दनम्। ज्ञाता० ३० श्वतप्रतिमा। जीवा०२२८
वन्नगपेसिया- चन्दनपेषिका। भग०७६६। वद्धमानक-नाट्यविशेषः। जम्बू० ४१४।
वन्नड्ढ- वर्णाढ्यः। ओघ० २१११ वद्धा- वर्धाः-चर्मपरिच्छेदनकम्। व्यव. २९९ अ। वन्नय- वर्णकः-चन्दनम्। पिण्ड० ९६। वर्णकम्। आव० वडिओ- जस्स वालस्य आ छेज्झं दाउ वसणा गालिया। ४२७ निशी० ३४ अ। बृह. १०० आ।
वन्नसंजलण- सद्भूतगुणवर्णनम्। भग० ९२५। वद्धीसग-वद्धीसकः-वाद्यविशेषः। अनुत्त०६।
वन्नसंजलणा- वर्णसज्वलना- सद्भूतगुणोत्कीर्तना। वद्धीसक- वाद्यविशेषः। प्रश्न. १५९।
दशवै० २४२ वद्धेउं- वर्धयितुं-षण्डयितुम्। आव० ८२४।
वन्निआ- वर्णिका-पीततमृत्तिका। दशवै० १७० व हिंति- वर्द्धितकं करिष्यतः। विपा०५४।
वन्नित- वर्णितं फलतः। स्था० २९७। वध- वधः-यष्ट्यादिताडनम्। प्रश्न. ३७
वन्निया- वर्णिका-पीतमृत्तिका। आचा० ३४२। वधग- वधकः-स्वयं हन्ता। जीवा० २८०
वन्हिबाण- तादृशवह्निप्रकारेण परिणतः वधू-स्नुषा। उत्त० २६४
प्रतिवैरिवाहिनीष विघ्नोत्पादको भवति। जम्बू. १२५ वन- एकजातीयमसन्धातः। व्यव० ३४९ आ।
वन्ही- उष्णस्पर्शपरिणता। प्रज्ञा. १० वनचरसुरा- भगवत्यामेकोनविंशतितमशतके
वपु- तेयो। निशी०६१। दशमोद्देशकः। भग०७६१|
वपुमंतो- वपुणाम तेयो सो जस्स अत्थि देहो सो वपुमंतो। वनपिशाचः- पिशाचे षोडशमभेदः। प्रज्ञा० ७०|
निशी०६१ ।
मुनि दीपरत्नसागरजी रचित
[171]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246