Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 169
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] । ३३ व्यक्तं-अक्षरस्वरस्फुटकरम्। अनुयो० १३२। विद्या वस्त्रविद्या भवति तया परिजपितेन वस्त्रेण वा वत्तणा- पूर्वगृहीतस्य पुनरुद्वलन वर्तना। व्यव० २७६ । प्रमृज्यमानः आतुरः प्रगुणो भवति। व्यव० १३३ आ। अ। वर्तन्ते-भवन्ति भावास्तेन तेन रूपेण तान्प्रति वस्त्रं-क्षौमिकः कल्पः। आचा. २४० वस्त्रं-प्रावरणम्। प्रयोजकत्वं वर्तना। उत्त०६५१। वर्तना आचा० ३९३। वस्त्रं-चीनांशुकादि। आव० १२९। प्राग्गृहीतस्येवास्थिरस्थ सूत्रादेर्गुणनम्। आव० २६७। वत्थकुंडगा- वणादीणं कुलेसु जे वत्थकुंडगा। निशी० ५२ वर्तना-भवन्ति भावास्तेन तेन रूपेण तान् प्रतिप्रयोजकत्त्वं वर्तना। उत्त० ५६१| वत्थपलिआम- वत्थपलिआमं णाम वत्थो रुक्खो भण्णइ, वत्तमाणप्पयं- सूत्रे भेदविशेषः। सम० १२८१ तम्मि रुक्खे जं फलपते विकाले अण्णेवि पक्केस् ण वत्तव्य- वक्तव्यः। आव० २२० पव्वति आमं सरडी भूतं तं वत्थपलिआम भण्णति। वत्तव्यया- वक्तव्यता-यथासम्भवं निशी० १२५ आ। प्रीतिनियतार्थकथनम्। अनयो० २४३। वक्तव्यता- वत्थपाएसा- वस्त्रपात्रे-आचारप्रकल्पे पदार्थविचारः। उत्त. १४१ द्वितीयश्रुतस्कन्धस्य पञ्चमषष्ठाध्ययने। पश्न. वत्ता- वृत्तो समाप्ता। बृह. १३५ आ। १४५ वत्तावत- चरः | निशी. १७३। वत्थपुस्तमित्त- वस्त्रपुष्पमित्रः-आर्यरक्षगच्छे मुनिः। वत्ति- वृत्तिः -प्रवृत्तिः । भग० २९४। दशा। भग० ३७७। आव० ३०७ वत्तित- वर्तितः-पुजीकृतः, धूल्या वा स्थगितः। आव० | वत्थमित्ता- णत्तियं कारति दक्खो। निशी० ३३२आ। ५७३। वत्थल- गुच्छविशेषः। प्रज्ञा० ३२। हरितविशेषः। प्रज्ञा० वत्तिज्जा- वर्तयेत्-अन्यत्र पातयेत्। आचा० ४२८। वत्तिय- वर्तितं-वत्तुलीभूतम्। आव० ६६५। वार्तिकम्।। | वत्थवासा- वस्त्रवर्षः। वस्त्रवर्षणाम्। भग० १९९। वार्तिकं-अशेषपर्यायकथनम्। आव० ८६। वत्थविहि-कलाविशेषः। ज्ञाता० ३८ वत्तिया- वतिया-वलिता। आचा० ५७ वर्तिता- वत्थवुट्ठी-वस्त्रवृष्टिः। भग० १९९। शाखादीनां वा समतया वृत्तीभूताः सन्तो वर्तिता वत्थव्वग- वास्तव्यः। आव० ८५८१ अभिधीयन्ते। ज्ञाता० ११६| वत्थि- वस्तिः -शलाकानिवेशनस्थानम्। प्रश्न. ७६) वत्ती- संदेशः। निशी० ३४६ आ। वतिः । आव०६२११ बस्तिः। आव० ६२१। बस्तिः -दृतिः। भग० ८२। बस्तिःवत्तीकरण- व्यक्तीकरणशीलः-व्यक्तिकरः। आव० ९६। | गुह्यदेशः। प्रश्न. १७ बस्तिः -दृतिः । भग० ७५७। वत्तेइ-वर्तलीकरोति। भग० २३० वत्थिकम्म- कडिवायअरिसविणासणत्थं च अपाणद्दारेण वत्तेज्जासि- निर्वतयसि। उपा०४२ वत्थिणा तेल्लादिप्पदाणं वत्थिकम्म। निशी० ८९ आ। वत्तेति- वर्तयति-आवतपतितं कर्वति। प्रज्ञा० ५९२। बस्तिकर्म-चर्मवेष्टनप्रयोगेण शिरःप्रभृतीनां स्नेहपुरणं वत्तेल्लय- वर्तते। आव० ३०६। गुदे वा वादिक्षेपणम्। विपा०४१। बस्तिकर्मवत्तेह- वर्तयथ-लक्षणतां नयथ। भग० ३८११ चर्मवेष्टनप्रयोगेन शरिः प्रभृतीनां स्नेहपुरणं, गदे वा वत्थंतकम-दसातो तुणति। निशी. १२१ आ। वादिक्षेपणम्। ज्ञाता० १८१। वत्थ- वस्त्रम्। प्रश्न. ८ वस्त्रम्। आव० ११५ वस्त्रम्। वत्थिनिग्गह-बस्तिनिग्रहः-उपस्थनिरोधमात्रम्। उत्त. आव० ३१४, ७८३। वस्त्रं-आचारप्रकल्पस्य चतुर्दशो ४२११ भेदः। आव०६६०| रुक्खो। निशी. १२६ अ। वत्थिपएस- बस्तिप्रदेशो नाम जनपदविशेषः। भग०६८० वस्त्रं सामायिकलाभे छत्रमध्यभागवर्तीदण्डप्रक्षेप स्थानरूपः। जम्बू. २४२। दृष्टान्तः। आव० ७५। आचाराङ्गे चतुर्दशममध्ययनम्। | वत्थिप्पदेस- बस्तिप्रदेशः। गृह्यदेशः। प्रश्न० ८४ सम० ४४। वस्त्रं-पटलकरूपम्। उत्त० ५४०| अन्या वत्थिसंजम- बस्तिनिरोधः, भावब्रह्म तु साधूनां मुनि दीपरत्नसागरजी रचित [169] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246