Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
बस्तिसंयमः। आचा० ९। मैथुनोपरमः। निशी. १। | वत्थू- वस्तु-नियतार्थाधिकारप्रतिबद्धो वत्थो- बस्तिः-चर्ममयी खल्ला। ओघ० ३४। बस्तिः- ग्रन्थविशेषोऽध्ययनव-दिति। सम. १३१। वस्तुअपरचर्ममयस्थिग्गलकस्थगितग्रीवान्तर्विवरोऽतिविवृ परिच्छेद विशेषाः अध्ययनवद् विभागविशेषः। सम० त-मुखीकृतपाश्चात्यप्रदेशः। पिण्ड०१८ चम्मनमयी २६। वस्तु-अर्थाधिकारविशेषः। व्यव० ९०आ। वस्तुसोयव्वे-ज्झसालासु भवति। निशी. ६०आ।
विषयाधारभूत रासभादि। आव० ५८४| वस्तूवत्थीकम्म- वत्थीदइओ भण्णइ, तेण दइएण घयाइणि ग्रन्थविच्छेदविशेषः। नन्दी० २४११ अधि-द्वाणे दिज्जति। दशवै. ५११ बस्तीकर्म
वत्थेणं- मज्झेण गंतुकामा देसीभासा पत्रे। निशी. ३१६ पुटकेनाधिष्ठाने स्नेहदानम्। दशवै० ११८
अ। वत्थु- पक्षविशेषे प्रथमः। स्था० ४९२। वस्तु
वत्थेसणा- वस्त्रैषणा-आचाराङ्गस्यसचेतनमचेतनं वा शरीरम्। प्रज्ञा० २९१। वस्तु
चतुर्दशममध्ययनम्। उत्त० ६१६) दोषावासः। प्रश्न. १२०| वास्तुः-गृहभूमे विद्या
वत्सराज- आधाकर्मसम्भवे अन्तर्दृष्टान्ते वस्तुशास्त्रप्रसिद्धम्। जम्बू० १३८वस्तुः-चेतनादि। योगराजस्यानुजः। पिण्ड०६४। आच्छेदयदवारविवरणे आव० ५८३। वसन्त्यस्मिन्निति वास्तु:
गोपालः। पिण्ड०१११ खातोच्छ्रितोभयात्मक। उत्त० १८८। वास्तुः-गृहभूमिः। | वत्सवणिग्जायादृष्टान्तः।- अव्याक्षिप्तचित्ते दृष्टान्तः। जम्बू. २०७। अत्थाधिकारो। निशी० ११७ आ।
दशवै० १६३। वास्तुविद्या। आव० ६६०। पहाणपरिसो आयरियादी | वदनोपपत्ति- द्वारघटना। जम्बू० २५९। वत्थं परिणामगा वा। निशी. १३८ आ। वास्तुः गृहम्। वदासि- अवादीत्-उक्तवान्। सूर्य०६। बृह. ५० अ। वस्तु-आचार्यादिः प्रधानपुरुषो यद्वा । वद्दलए-वार्दलकं-मेघः। राज०२३। गीतार्थः। ब्रह. १५९ आ। वास्तु-धवलगृहादि। आचा. वद्दलग- वद्दलकं-दुर्दिनम्। स्था० १४२। १२१। वास्तु गृह शरीरं दुःसंस्थितं विरूपं वा
वद्दलिताभतेइ-वईलिका-मेघाडम्बरं तत्र हि वृष्ट्या । उपधिर्मद्यस्योपक-रणम् । स्था० १९४। वास्तु
भिक्षाभ्रमणाक्षमो भिक्षुकलोको भवतीति गृही तदर्थं आगारम्। आव० ८२६। वस्तु-प्रकरणात् पक्षः। स्था. विशेषतो भक्तं दानाय निरूपयतीति। स्था० ४६० ४९३। गृहम्। बृह०१०।
वद्दलिया- वार्दलिका-मेघदुर्दिनम्। भग० २३१। वईलिकावत्थुदोस- पक्षदोसः। स्था०४०२।
वृष्टिः । ज्ञाता०४९। वत्थपरिच्छा- वास्तुपरीक्षाया, अथवा वास्तूनां परिच्छेदः- | वद्दलियाभत्त- वार्दलिका भक्तं-दुर्दिने भिक्षुकाणां
आच्छादनं-कटकम्बादिभिरावरणम्। जम्बू० २०९। निर्वाहार्थं विहितं भक्तम्। भग. २३१। भग० ४६७। वत्थुपाढए- वास्तुपाठकः। आव० ६७०
वद्देणं- महत्ता । बृह. २८ अ। वत्थुपाढगरोइत- भूमिविशेषः। ज्ञाता० १७८१
वद्धकम्मत- वर्द्धकर्मान्तम्। आचा० ३६६) वत्थुप्पएस- वास्तुप्रदेशः-गृहक्षेत्रैकदेशः। जम्बू० २०९। वद्धणि- वर्भानी, गलंतिका। जम्बू. १०१। वत्थल- वत्थूलादिहरितं भण्णति। निशी. १४२ आ। वद्धमाण- उत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः, गुल्मविशेषः। प्रज्ञा० ३२॥
चतु-विंशतितमोजिनः, येन गर्भगतेन ज्ञानकुलं वत्थुलगुम्मा- वस्तुलगुल्मा। जम्बू० ९८१
विशेषेण धनेन वर्धितं तेन। आव. ५०६। वर्द्धमानकंवत्थुविज्जा- वास्तुविद्या
शरावसंपुटम्। जीवा० १६१। वर्द्धमानपुर-अनन्तजिनस्य प्रासादादिलक्षणाभिधायिशास्त्रा-त्मिका। उत्त०४१७ प्रथमपारणक-स्थानम्। आव० १४६। वर्द्धमानःकलाविशेषः। ज्ञाता० ३८१
वृद्धिभाक्। उत्त०४९२। तीर्थकरः। निशी० ३५२ आ। वत्थुसंखा- वस्तुसङ्ख्यादृष्टिवादे श्रुतपरिकर्मसङ्ख्या। । वर्द्धमानक-पुरुषारुढं पुरुषरूपं वा। औप० ५१। वर्द्धमानकं अनुयो० २३४
शरावसंपुटम्। भग० ४७९। वर्द्धमानः। जम्बू० २०९।
मुनि दीपरत्नसागरजी रचित
[170]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246