Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 167
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] वणनिगुंज- वननिकुञ्जः। ओघ० ३४।। अनेकजातीयैरुत्तमैश्च पादपैराकीर्णम्। अनयो० १५९। वणमाल-द्वाविंशतिसागरोपमस्थितिकं देवविमानम्। वनष-ण्डः-एकानेकजातीयोत्तमवृक्षसमूहः। जीवा. सम०४१ आभरणविशेषः। उपा०२६। वनमाला २५८। वन-षण्डः-अनेकजातीयवृक्षसमूहः। जीवा० ३००। आभरणवि-शेषः। औप० ५०| वनमाला-रत्नादिमय वनखण्डम्। आव०१८५ स्था०८६) आपदीन आभ-रणविशेषः। औप०५१। वनमाला- वणसुक- वणे सुको। वणचरेण यो स्गो गहितो वणस्को। वनस्पतिस्रक्। औप०५१| वनमाला। जीवा० १७२। निशी० १६१ । वनमाला-चन्दनमाला। जीवा. २६८। वनमाला- वणहत्थी- वनहस्ती। उत्त० ३८० मालाविशेषः। प्रश्न ७७। वनमाला वणाणलेवण- व्रणानलेपनं-क्षतस्यौषधेन विलेपनम। अनेकसुरकुसुमग्रथिता अन्या वा माला। आव० १८४। भग० २९४१ वनमाला-चन्दनमाला। जम्बू०१०४। वणि-जे णिवद्विता ववहरंति। निशी० ४५अ। वणयर- वनचरकः-शबरादि। ज्ञाता०६२| वणिउ- वणिक्-सांयात्रिकः। उत्त०४०५। वणराइ- वनराजिः-वृक्षाणां पङ्क्तिः । जम्बू० ९८१ वणिए- वणिक्-पण्याजीवः। जम्बू. १२२॥ वणराई- वनराजिः-वृक्षापङ्क्तिः । भग० २३८ वनराजी- वणिओ- व्रणितो-जर्जरीकृतः। बृह० २५६ व। लुहुओ प्रतीता। प्रज्ञा० ३६०| वनराजी-सिन्धुदत्तज्येष्ठसुता रायचिंघसहियो। निशी० ३५८ अ। वनुतो-प्रायो ब्रह्मदत्तराजी। उत्त० ३७९। अनेकजातीयवृक्षाणां दायकसम्मतेह श्रमणादिष्वात्मानं भक्तं पक्तिः । ज्ञाता०६३। वनराजिः-एकानेकजातीयानां दर्शयित्वापिण्डं याचते इति वनीपकः। पिण्ड० १३० वृक्षाणां पङ्क्तिः । जीवा० २६५। एकजातीयानामितरेषां वणिज- वणिज्यः। दशवै० ५८ वा तरूणां पक्तिः वनराजिः। अनुयो० १५९। वणिज्ज- वनति-दर्शयति। पिण्ड० १३० वणिज्यवनराजी- वनराजी-एकजातीयोत्तमवृक्षसमूहः। जीवा. करणम्। जम्बू०४९३ वणिमट्ठ- वनीपकः-कृपणः। दशवै० १७३| वणलया- वनलता-चम्पकलतादि। भग०४७८। वणियंतरावणट्ठाण- वणिजोऽन्तरापणे उत्थानम्। स्था० लताविशेषः। प्रज्ञा० ३२ वनलता। आव०६४९। ३३० वणवासिण- गेरुआ। निशी. ९८ अ। वणी- वनी। स्था० ३४२ वणवासीणगरी- यत्र वासुदेवस्य जेट्ठभाओ जराकुमारस्स वणीमओ-दरिद्रः। ओघ. १५६| पुत्तो जियसत्तू राया। निशी० २५८१ वणीमग- वनीपकः-इह तु यो यस्यातिथ्यादिभक्तो भवति वणविदुग्ग- वनविदुर्गः-नानाविधवृक्षसमूहः। भग० ९२ तं तत्प्रसंसनेन यो दानाभिमखं करोति स वनीपक सूत्र० ३०७ इति। स्था० ३४२। वनीपकः-भिक्षाचरः। पिण्ड० १२११ वणविरोह- वनविरोध-द्वादशममासनाम। जम्बू. ४९०। वनी-पकः-याचकः। जम्बू०६६। वनीपकः-भिक्षुः। आव० वणविरोही- वनविरोधीः-द्वादशममासनाम। सूर्य. १५३। ६४०। दातुर्यस्मिन्-भक्तिस्तत्प्रसंसयाऽवाप्तो वणसंड- एकजातीयवृक्षसमूहात्मको वनखण्डः। भग. वणिमगः- वणमगपिण्डः। उत्त्पादनादोषे दाणादिफलं २३८। वनषण्डः-पाटलषण्डे नगरे उद्यानम्। विपा०७४। लवित्ता लभंति तेसिं जं कडं तं। निशी. २७० अ। वनष-ण्डः-अनेकजातीयानामुत्तमानां महीरूहाणां वणीमग्ग- वनीपकः-तकः। प्रश्न. १५४।। समूहः। जीवा० १८६। अनेकजातीयवृक्षः। ज्ञाता०६३।। वणीमया- वणीमकः-वन्दिप्रायः। आचा० ३२५ वनीपअनेकजातीयाना-मुत्तमानां महीरूहाणां समूहो कता-रङ्कवाल्लल्लिव्याकरणम्। प्रश्न. १०९। वनखण्डः। राज०७३। एक-जातीयवृक्षसमूहः। वण्ण- वर्णः-लाघा। भग. ९० वर्णः-चन्दनम्। भग. वनखण्डः। ज्ञाता० ३३। एकाऽनेकजा २००। वर्णः-शरीरच्छविः। जम्बू० १८२वर्णःतीयोत्तमवृक्षसमूहो वनखण्डः। राज० ११२। वनखण्डं- | निषादपञ्चमादिः। दशवै० ८८ वर्णः-अर्द्धदिग्व्यापी। ર૮. मुनि दीपरत्नसागरजी रचित [167] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246