________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
वणनिगुंज- वननिकुञ्जः। ओघ० ३४।।
अनेकजातीयैरुत्तमैश्च पादपैराकीर्णम्। अनयो० १५९। वणमाल-द्वाविंशतिसागरोपमस्थितिकं देवविमानम्। वनष-ण्डः-एकानेकजातीयोत्तमवृक्षसमूहः। जीवा. सम०४१ आभरणविशेषः। उपा०२६। वनमाला
२५८। वन-षण्डः-अनेकजातीयवृक्षसमूहः। जीवा० ३००। आभरणवि-शेषः। औप० ५०| वनमाला-रत्नादिमय वनखण्डम्। आव०१८५ स्था०८६) आपदीन आभ-रणविशेषः। औप०५१। वनमाला- वणसुक- वणे सुको। वणचरेण यो स्गो गहितो वणस्को। वनस्पतिस्रक्। औप०५१| वनमाला। जीवा० १७२। निशी० १६१ । वनमाला-चन्दनमाला। जीवा. २६८। वनमाला- वणहत्थी- वनहस्ती। उत्त० ३८० मालाविशेषः। प्रश्न ७७। वनमाला
वणाणलेवण- व्रणानलेपनं-क्षतस्यौषधेन विलेपनम। अनेकसुरकुसुमग्रथिता अन्या वा माला। आव० १८४। भग० २९४१ वनमाला-चन्दनमाला। जम्बू०१०४।
वणि-जे णिवद्विता ववहरंति। निशी० ४५अ। वणयर- वनचरकः-शबरादि। ज्ञाता०६२|
वणिउ- वणिक्-सांयात्रिकः। उत्त०४०५। वणराइ- वनराजिः-वृक्षाणां पङ्क्तिः । जम्बू० ९८१ वणिए- वणिक्-पण्याजीवः। जम्बू. १२२॥ वणराई- वनराजिः-वृक्षापङ्क्तिः । भग० २३८ वनराजी- वणिओ- व्रणितो-जर्जरीकृतः। बृह० २५६ व। लुहुओ
प्रतीता। प्रज्ञा० ३६०| वनराजी-सिन्धुदत्तज्येष्ठसुता रायचिंघसहियो। निशी० ३५८ अ। वनुतो-प्रायो ब्रह्मदत्तराजी। उत्त० ३७९। अनेकजातीयवृक्षाणां दायकसम्मतेह श्रमणादिष्वात्मानं भक्तं पक्तिः । ज्ञाता०६३। वनराजिः-एकानेकजातीयानां दर्शयित्वापिण्डं याचते इति वनीपकः। पिण्ड० १३० वृक्षाणां पङ्क्तिः । जीवा० २६५। एकजातीयानामितरेषां वणिज- वणिज्यः। दशवै० ५८ वा तरूणां पक्तिः वनराजिः। अनुयो० १५९।
वणिज्ज- वनति-दर्शयति। पिण्ड० १३० वणिज्यवनराजी- वनराजी-एकजातीयोत्तमवृक्षसमूहः। जीवा. करणम्। जम्बू०४९३
वणिमट्ठ- वनीपकः-कृपणः। दशवै० १७३| वणलया- वनलता-चम्पकलतादि। भग०४७८।
वणियंतरावणट्ठाण- वणिजोऽन्तरापणे उत्थानम्। स्था० लताविशेषः। प्रज्ञा० ३२ वनलता। आव०६४९।
३३० वणवासिण- गेरुआ। निशी. ९८ अ।
वणी- वनी। स्था० ३४२ वणवासीणगरी- यत्र वासुदेवस्य जेट्ठभाओ जराकुमारस्स वणीमओ-दरिद्रः। ओघ. १५६| पुत्तो जियसत्तू राया। निशी० २५८१
वणीमग- वनीपकः-इह तु यो यस्यातिथ्यादिभक्तो भवति वणविदुग्ग- वनविदुर्गः-नानाविधवृक्षसमूहः। भग० ९२ तं तत्प्रसंसनेन यो दानाभिमखं करोति स वनीपक सूत्र० ३०७
इति। स्था० ३४२। वनीपकः-भिक्षाचरः। पिण्ड० १२११ वणविरोह- वनविरोध-द्वादशममासनाम। जम्बू. ४९०। वनी-पकः-याचकः। जम्बू०६६। वनीपकः-भिक्षुः। आव० वणविरोही- वनविरोधीः-द्वादशममासनाम। सूर्य. १५३। ६४०। दातुर्यस्मिन्-भक्तिस्तत्प्रसंसयाऽवाप्तो वणसंड- एकजातीयवृक्षसमूहात्मको वनखण्डः। भग. वणिमगः- वणमगपिण्डः। उत्त्पादनादोषे दाणादिफलं
२३८। वनषण्डः-पाटलषण्डे नगरे उद्यानम्। विपा०७४। लवित्ता लभंति तेसिं जं कडं तं। निशी. २७० अ। वनष-ण्डः-अनेकजातीयानामुत्तमानां महीरूहाणां वणीमग्ग- वनीपकः-तकः। प्रश्न. १५४।। समूहः। जीवा० १८६। अनेकजातीयवृक्षः। ज्ञाता०६३।। वणीमया- वणीमकः-वन्दिप्रायः। आचा० ३२५ वनीपअनेकजातीयाना-मुत्तमानां महीरूहाणां समूहो
कता-रङ्कवाल्लल्लिव्याकरणम्। प्रश्न. १०९। वनखण्डः। राज०७३। एक-जातीयवृक्षसमूहः। वण्ण- वर्णः-लाघा। भग. ९० वर्णः-चन्दनम्। भग. वनखण्डः। ज्ञाता० ३३। एकाऽनेकजा
२००। वर्णः-शरीरच्छविः। जम्बू० १८२वर्णःतीयोत्तमवृक्षसमूहो वनखण्डः। राज० ११२। वनखण्डं- | निषादपञ्चमादिः। दशवै० ८८ वर्णः-अर्द्धदिग्व्यापी।
ર૮.
मुनि दीपरत्नसागरजी रचित
[167]
"आगम-सागर-कोषः" [४]