________________
[Type text]
दशवै० २५७| वर्णकालः आव० २५७॥ वर्ण:वर्णमाधिकृत्य | जीवा० १०७ । वर्णग्राहकं चक्षुरिन्द्रियम्, वर्ण्यते यथाऽवस्थितं वस्तुस्वरूपं निर्णीयतेऽनेनेति वर्ण कृष्णादिरूपं वा प्रज्ञा० १९९। वर्ण- गौरादि। आव ५६९| वर्ण्य-स्निग्ध-वर्णोपेतम् । ओघ० २११। वर्ण्यतेअकृयते वस्त्वनेनेति वर्णः। अनुयो. ११०) वर्ण:यशः। ओघ० ५३। वर्णः -वर्ण-तया यथात्म्यम् । औप० १०९। वर्ण श्लाघा, यथावस्थित-स्वरूपकीर्त्तनम् । जीवा० १८० । वर्णः - वर्णकनिवेशः । जीवा० २०४॥ वर्ण:वर्णकनिवेशः। जीवा उप९॥ वर्ण: यशः। ओघ० ५३३ वर्णनं वर्णः श्लाघनम् उत्त० १७ वर्ण:-लाघा उत्त० ५७९। वर्णकः-कम्पिल्लकादिः । आच० ३६३ | निशी० ११९अ। वर्ण्यते-प्रशस्यते येन स वर्णः साधुधारः । आचा० २१२॥ वर्णः सर्वदिग्गामी यशः । स्था० १३७ | जसो पभावितो भवति । निशी० ११९ आ । वर्ण:
आगम - सागर - कोषः ( भाग : - ४)
सुस्निग्धगोरत्वादिकः। उत्त० २६७।
वण्णओ - वर्णकः । सूत्र० २ | वर्णनग्रन्थः । जम्बू० ४८ | जा सुगंधा चंदाणादि चूर्णानि । निशी. ११६ । वण्णकाल- वर्णकालः वर्णश्चासौकालश्चेति। दशकै १ वण्णग- वर्णकं वर्णविशेषपादक लाधादिकम्। सूत्र ३३०| वण्णगविलेवण- वर्णकविलेपनं
मण्डनकारिकुकमादिविलेपनम् । औप. ६६।
वण्णफासजुत्त वर्णस्य स्पर्शयुक्तं
अतिशायिवर्णस्पर्शाभ्यां युक्तम् जीवा० २५३1 वण्णवज्झ- वर्णवध्यं-वर्णवाह्यम्। श्लाघावध्यं अशुभं
वा । भर०९० ।
वण्णवासा- वर्णवर्षः-चन्दनवर्षणम्। भग० २००| वण्णबुडी- वर्णवृष्टि:- चन्दनवृष्टिः । भग० १९९ | वण्णा वर्णाः ककादिव्यञ्जनानि प्रश्न. १९७ वण्णास- वर्णभेदविवक्षा-वर्णादेशः । जीवा० २३ | वण्णासी- वर्णादेशी-वर्णाभिलाषी । आचा० २१२ | वण्णावास- वर्णकव्यासः वर्णकविस्तरः । भग० १४५ । वर्णः श्लाघा यथावस्थितस्वरूपकीर्त्तनं तस्यावासोनिवासो ग्रंथपद्धतिरूपो वर्णकनिवेशः वर्णावासो, वर्णव्यासोवर्णक ग्रन्थविस्तरः । जम्बू० २२| वर्णकव्यासो वर्णकविस्तारः । उपा० २०| वर्णावास:वर्णकनिवेशः । जीवा० २८९ वर्णावासः वर्णस्य श्लाघा
•
मुनि दीपरत्नसागरजी रचित
[Type text]
यथावस्थितस्वरूपकीर्तनस्य निवासः, वर्णकनिवेशः । जीवा. १८०
वह अन्धकवृष्णिः । द्वारिकाधिपतिः यादवविशेषः ।
अन्त० ३
वहिदसा - निरयावलिकायां पञ्चमवर्गः । निर० ३ | वहिपुंगव वृष्णिपुङ्गवः यादवप्रधानः । उत्तः ४९० वही- तृतीयलोकान्तिकः । स्था० ४३२ | वहिन - वैरोचनविमानवासी तृतीय लोकान्तिकदेवः । भग० २७१ | वह्नि। आव० १३५। वह्नि-तृतीयो लोकान्तिकदेवः ।
ज्ञाता० १५१।
वहीदसा अन्धकवृष्णिदशा-अन्धकवृष्णिनराधिपकुले ये जातास्तेऽपि अन्धकवृष्णयः तेषां दशा:अवस्थाश्चरितम-तिसिद्धिगमनलक्षणा यासु ग्रन्थपद्धतिषु वर्ण्यता अन्धक- वृष्णिदशाः । अन्धकवृष्णिवक्तव्यताप्रतिपादिका दश अध्ययनानि । नन्दी० २०८
वत स्थूलप्राणातिपातविरमणादि स्था० २३६ व्रतानिसप्तशिक्षाव्रतानि। स्था- २३६|
वतिओ सविसतातो गतो नि०चु० ८१ आ वतिकर- सुदासुद्धाणं मेलओ निशी. ९९ अ वतिकलिओ कोणेसु भिण्णो निशी १२५ अ वतिकार - संसग्गी | निशी० १६१ अ ।
वतिक्कमो मर्यादातिक्रमः । बृह० १९४अ वतिज्झाणं । निशी० ४९ आ
[168]
-
वतिता गोउलं निशी० ९६ आ
वतिर वज्रं कीलिका स्था० ३५01
वनिरोअण तृतीयं लोकान्तिकविमानम्। स्था० ४३२ | वतिसंकिलेस संक्लेशविशेषः स्था० ४८९। वतिस्ससि वदिस्यति-उपदेशस्यति जाता० १५८० वतीदिसं निशी २४३ आ
वत्त- जं अतीते काले इयाणि दशकै २८ वृत्तं-अतिक्रान्म् ।। दशवै० ६२॥ वृत्तः जातः । प्रश्न० ८६ । वत्रंसूत्रवलनकम्। औप. २०| व्यक्तंअक्षरस्वरस्फुटकरणतो यद् गीयते। जीवा॰ १९४। व्यक्तं अक्षरस्वरस्फुटकरणात्। जम्बु० ४०। वृत्तःएकवारं प्रवृत्तः व्यव. ४४१ अ वर्त्त सूत्रवलनकम्। जम्बू. ११०) व्यक्तः संजातश्मश्रु बृह० ८८ आ
*आगम - सागर- कोष" (४)