________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
।
३३
व्यक्तं-अक्षरस्वरस्फुटकरम्। अनुयो० १३२।
विद्या वस्त्रविद्या भवति तया परिजपितेन वस्त्रेण वा वत्तणा- पूर्वगृहीतस्य पुनरुद्वलन वर्तना। व्यव० २७६ । प्रमृज्यमानः आतुरः प्रगुणो भवति। व्यव० १३३ आ।
अ। वर्तन्ते-भवन्ति भावास्तेन तेन रूपेण तान्प्रति वस्त्रं-क्षौमिकः कल्पः। आचा. २४० वस्त्रं-प्रावरणम्। प्रयोजकत्वं वर्तना। उत्त०६५१। वर्तना
आचा० ३९३। वस्त्रं-चीनांशुकादि। आव० १२९। प्राग्गृहीतस्येवास्थिरस्थ सूत्रादेर्गुणनम्। आव० २६७। वत्थकुंडगा- वणादीणं कुलेसु जे वत्थकुंडगा। निशी० ५२ वर्तना-भवन्ति भावास्तेन तेन रूपेण तान् प्रतिप्रयोजकत्त्वं वर्तना। उत्त० ५६१|
वत्थपलिआम- वत्थपलिआमं णाम वत्थो रुक्खो भण्णइ, वत्तमाणप्पयं- सूत्रे भेदविशेषः। सम० १२८१
तम्मि रुक्खे जं फलपते विकाले अण्णेवि पक्केस् ण वत्तव्य- वक्तव्यः। आव० २२०
पव्वति आमं सरडी भूतं तं वत्थपलिआम भण्णति। वत्तव्यया- वक्तव्यता-यथासम्भवं
निशी० १२५ आ। प्रीतिनियतार्थकथनम्। अनयो० २४३। वक्तव्यता- वत्थपाएसा- वस्त्रपात्रे-आचारप्रकल्पे पदार्थविचारः। उत्त. १४१
द्वितीयश्रुतस्कन्धस्य पञ्चमषष्ठाध्ययने। पश्न. वत्ता- वृत्तो समाप्ता। बृह. १३५ आ।
१४५ वत्तावत- चरः | निशी. १७३।
वत्थपुस्तमित्त- वस्त्रपुष्पमित्रः-आर्यरक्षगच्छे मुनिः। वत्ति- वृत्तिः -प्रवृत्तिः । भग० २९४। दशा। भग० ३७७। आव० ३०७ वत्तित- वर्तितः-पुजीकृतः, धूल्या वा स्थगितः। आव० | वत्थमित्ता- णत्तियं कारति दक्खो। निशी० ३३२आ। ५७३।
वत्थल- गुच्छविशेषः। प्रज्ञा० ३२। हरितविशेषः। प्रज्ञा० वत्तिज्जा- वर्तयेत्-अन्यत्र पातयेत्। आचा० ४२८। वत्तिय- वर्तितं-वत्तुलीभूतम्। आव० ६६५। वार्तिकम्।। | वत्थवासा- वस्त्रवर्षः। वस्त्रवर्षणाम्। भग० १९९। वार्तिकं-अशेषपर्यायकथनम्। आव० ८६।
वत्थविहि-कलाविशेषः। ज्ञाता० ३८ वत्तिया- वतिया-वलिता। आचा० ५७ वर्तिता- वत्थवुट्ठी-वस्त्रवृष्टिः। भग० १९९। शाखादीनां वा समतया वृत्तीभूताः सन्तो वर्तिता वत्थव्वग- वास्तव्यः। आव० ८५८१ अभिधीयन्ते। ज्ञाता० ११६|
वत्थि- वस्तिः -शलाकानिवेशनस्थानम्। प्रश्न. ७६) वत्ती- संदेशः। निशी० ३४६ आ। वतिः । आव०६२११ बस्तिः। आव० ६२१। बस्तिः -दृतिः। भग० ८२। बस्तिःवत्तीकरण- व्यक्तीकरणशीलः-व्यक्तिकरः। आव० ९६। | गुह्यदेशः। प्रश्न. १७ बस्तिः -दृतिः । भग० ७५७। वत्तेइ-वर्तलीकरोति। भग० २३०
वत्थिकम्म- कडिवायअरिसविणासणत्थं च अपाणद्दारेण वत्तेज्जासि- निर्वतयसि। उपा०४२
वत्थिणा तेल्लादिप्पदाणं वत्थिकम्म। निशी० ८९ आ। वत्तेति- वर्तयति-आवतपतितं कर्वति। प्रज्ञा० ५९२। बस्तिकर्म-चर्मवेष्टनप्रयोगेण शिरःप्रभृतीनां स्नेहपुरणं वत्तेल्लय- वर्तते। आव० ३०६।
गुदे वा वादिक्षेपणम्। विपा०४१। बस्तिकर्मवत्तेह- वर्तयथ-लक्षणतां नयथ। भग० ३८११
चर्मवेष्टनप्रयोगेन शरिः प्रभृतीनां स्नेहपुरणं, गदे वा वत्थंतकम-दसातो तुणति। निशी. १२१ आ।
वादिक्षेपणम्। ज्ञाता० १८१। वत्थ- वस्त्रम्। प्रश्न. ८ वस्त्रम्। आव० ११५ वस्त्रम्। वत्थिनिग्गह-बस्तिनिग्रहः-उपस्थनिरोधमात्रम्। उत्त.
आव० ३१४, ७८३। वस्त्रं-आचारप्रकल्पस्य चतुर्दशो ४२११ भेदः। आव०६६०| रुक्खो। निशी. १२६ अ।
वत्थिपएस- बस्तिप्रदेशो नाम जनपदविशेषः। भग०६८० वस्त्रं सामायिकलाभे छत्रमध्यभागवर्तीदण्डप्रक्षेप स्थानरूपः। जम्बू. २४२। दृष्टान्तः। आव० ७५। आचाराङ्गे चतुर्दशममध्ययनम्। | वत्थिप्पदेस- बस्तिप्रदेशः। गृह्यदेशः। प्रश्न० ८४ सम० ४४। वस्त्रं-पटलकरूपम्। उत्त० ५४०| अन्या वत्थिसंजम- बस्तिनिरोधः, भावब्रह्म तु साधूनां
मुनि दीपरत्नसागरजी रचित
[169]
"आगम-सागर-कोषः" [४]