Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 166
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text]] अध्ययनम्। ज्ञाता० २५२ वड्ढेइ- कलहयति। आव० ३२३। कलहयति। आव० ६९२। वड्ड- बृहत्। आव० २०५। वृद्धः। ओघ० १७५, १८२। वण- वनः-तरुविशेषः। जीवा. १८२ व्रणः-क्षतलक्षणः। वड्डक-अष्टकमय भाजनम्। बृह० २४१ ।। आव० ७६४। व्रणः-छिद्रम्। दशवै. ९५| वनः-वनस्पतिवड्डकरअ- बृहत्करः-व्यन्तरविशेषः। आव० ४११। कायः। ओघ० ३५। वनम्। सूत्र० ३०७। वनं-एकजातिवड्डकुमारी- दरिद्र श्रेष्ठीधूया। व्यव० १७ अ। वृद्धकुमारी। यवृक्षसमुदायः। भग० ९२ वन-वनखण्डः। प्रश्न ३९। ओघ०७४। वनं-वनस्पतिकायः। ओघ० ३५। एकजातीयवृक्षैर्वनम्। वड्डखेड्ड- बृहती क्रीडा। आव० ३९५१ जीवा० १८६। वनं-नगरविप्रकृष्टम्। जीवा० २५८। वनंवड्डग- वड्डकं-कमढकम्। बृह. २९९ अ। एकजातीयानामुत्तमानां महीरूहाणां समुदायो वनम्। वड्डतर- बृहत्। निशी० १०८ अ। प्रज्ञा० ५१। वनं-नगरविप्रकृष्टम्। प्रश्न. १२८। वनंवड्डयर-वृद्धत्तरः। ओघ० १७५ कायजालम्। आव० ५६७। वन-अरण्यम्। उत्त० ११६) वड्डवड्डेणं- बृहताबृहता। आव० ३६७। वनं-नगरवि-पकृष्टम्। भग० २३८ वनः-तरुविशेषः। वड्डा- बृहती वयसा। ज्ञाता०२४८। जम्बू. २५। व्रणः-अरक्तदविष्टेन व्रणलेपदानवद वड्डुगा- सुसंतरं संभुजति। निशी० ४७ आ। भोक्तव्यम्, साधोरुपमा-नम्। दशवै० १८१ वड्डेणं- बृहता। आव० ९०। नगरविप्रकृष्टं वनम्। राज०११२ वनंवड्डेति- कलहयति। उत्त० १७९। एकजातीयवृक्षाकीर्णम्। अनुयो० १५९। वनं-द्रुमविशेषः। वड्ढ- बृहत्। आव० २३७। वृद्धः। दशवै०४० राज० ८नगरविप्रकृष्टं वनम्। ज्ञाता० ३३ वड्ढइ- वर्द्धकिः स च स्वविज्ञानप्रकर्षप्राप्तोऽमित्वापि एकजातीयवृक्षः। ज्ञाता०६३। देवकुल-रथादीनां प्रमाणं जानाति। नन्दी. १६५। वर्द्धते- | वणकप्प- वनकल्पः-पार्श्वस्थादिविहारः। ब्रह० ११२ आ। वर्द्धमानः। जीवा० ३३९। वर्धकिः। आव० ४२७। वर्द्धकिः। वणकम्म- वनकर्म-वनं क्रिणाति विक्रयक्रियया। आव. दशवै०४१। ८२९| वड्ढइमाई- वर्धक्यादिः। आव० ५५ वणकुला- अतिशयकुला। निशी० ८५अ। वड्ढइरयण- वर्द्धकिरत्नं सूत्राधारमख्यम्। जम्बू. १९७| वणकुसुम- वणवृक्षकुसमम्। प्रज्ञा० ३६२ वड्ढकुमारी- दरिद्दसेडिकुले रूपवती पुत्री। निशी० ७। वणखड- वनखण्डः-अनेकजातीयैरुत्तमैर्वृक्षेरुपशोभितम्। वड्ढणी- वर्द्धनी बहुकरिका। भग० ५२०| सम० ११७ अनेकजातीयानामत्तमानां महीरूहाणां वड्ढति- वर्द्धकी-सूत्रधारः। स्था० ३९९। समूहो वनखण्डः। प्रज्ञा० ५६१। वड्ढतिरियण- चक्रीणां तृतीयं पञ्चेन्द्रियरत्नम् सूत्रधारः। वणगहर- वनगह्वरम्। ओघ. ५३। स्था० ३९८ वणचर- वनचरः-पुलीन्द्रः। प्रश्न० ३८पुलीन्द्रः। निशी० वड्ढमाणगिह- वर्द्धमानगृहं अनेकधा १२८ । वस्तुविद्याऽभिहितम्। उत्त० ३१२। वणचरग- वनचरकः-सबरः। प्रश्न. १३॥ वढ्ढमाणते- अवधिज्ञानस्य तृतीयो भेदः, वणचारिण- वनेषु-विचित्रोपवनादिषूपलक्षणत्वादन्येषु च सर्वरूपिद्रव्याणि विषयीकरोति तत्। स्था० ३७०। विविधास्पदेषु क्रीडैकरसतया चरितुं शीलमेषामिति वड़ढमाणी- वर्धमाना। आव०७८६ वन-चारिणः-व्यन्तराः। उत्त०७०११ वड्ढवास- वृद्धस्य-जरसा परिक्षीणजंघाबलस्य वा सतो वणणसाला- वयनशाला। दशवै० ५२ वासो वृदद्धवासः। अथवा वृद्धः-कारणवशेन रोगेण वृद्धि वणणिगुंज- वननिकुञ्चम्। आव० ६२२। गतो वासो वृद्धावासः। व्यव० १०१ अ। वणतिल्ल- व्रणतैलं-व्रणसरोहकं तैलम्। व्यव० १२९ अ। वढिप्पउत्त- वृद्धिप्रयुक्तम। आव० ४२२ वणदव-वनदवो-अनाग्निः । ज्ञाता०६३। वढियाइय- वर्धितम्। आव० ५०७। वणनिउंज- वननिकुञ्जम्। आव०४२०० मुनि दीपरत्नसागरजी रचित [166] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246