Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
वहखुर- घोड़ओ निशी० २०८ अ
|
वडखेड- कलाविशेषः । ज्ञाता० ८
आगम-सागर- कोषः ( भाग : - ४ )
वट्टग वृत्तक- भोजनक्षणोपयोगी घृतादिपात्रम् जम्बू० १०१। लोमपक्षिविशेषः । जीवा० ४१॥ वर्तक-गोलकम् । जम्बू० ३९२१ लोकपक्षिविशेषः । प्रज्ञा० ४९ । वट्टणं-वोत्तंत एक्कतो वलेति, सक्कारवलणं, पण्हाए वा भगो वट्टणं । निशी. १९१ अ । त्वग्वर्त्तनं-सयनम् । निशी० २४७ अ | निशी० २४० अ
वहत परिवेषयन् । स्था० १४८०
वहति वर्त्तते प्रादुर्भवति । आचा० १० वर्त्तते युच्यते । आव० ८२०] वर्त्तते। आव० ८२२२ वर्त्स्यति । उत्तः
३०२
वट्टपव्वया वत्तपर्वताः शब्दापातिविकटापादिकाः । वर्तुलविजयार्द्धपर्वतविशेषाः। प्रश्न. ९५
वाणी - वर्त्तमानां साराम् । व्यव० ७८ अ । अवत्था। निशी० ३२५ आ ।
वय वर्तुलम् आव० १९४ वर्त्तकः जत्वादिमया
बालरमणकविशेषः । अन्त०५१
वट्टवेयड्ढपव्व- वृतः वलयाकारत्वात् वैताड्ढ्यः नामतः स च सो पर्वत्तः चेति विग्रहः वृत्तवैताद्यपर्वतः स्था०
७९।
वसण्ठाणपरिणय- वृत्तसंस्थानपरिणतः कुलालचक्रादिवत् । प्रज्ञा० १९ ।
वट्टा- बृहत्तरा रक्तपादा। निशी० २७७ अ । वर्त्तकापक्षिविशेषः । भग० ७५४ वृत्ता- वृत्तार्द्धवलयाकारा । सूर्य॰ ७१। वृत्ता-वृत्तार्द्धवलयाकारा। सूर्य० ७३। वृत्ताअर्द्ध-वलयाकारा। जम्बू० ४५४ | वर्त्तनी । आव० ८०१ | वट्टि- वर्त्तिः। आचा० ५७ । वर्त्तिः दशा । जम्बू० १०२ वट्टि - उपचितकठिनभावः । जम्बू० ५२| वडिआ वर्त्तिता, वृत्ता । जम्बू- ११०१ वहिज्जमाणचरए परिवेष्यमाणचरकः । औप० ३९१ वडिय वर्त्तितः वृत्तिं कारितः, तत्र क्षिप्त इति। ऑप० ८७ वतः बद्धस्वभावः, उपचितकठिनभावः । जीवा० २०७ | वर्त्तितः- बद्धस्वभावः, उपचितकठिनभाव इति । जीवा० ३६१ |
वडिया वर्त्तिता वृत्तिः । जीवा० २७० श्लेषद्रव्यविमिश्रितानां वलिता । प्रज्ञा० ३3 | परिवेषिता ।
मुनि दीपरत्नसागरजी रचित
[Type text]
आव० ४३४ |
वही वत्ती जीवा० २६६॥ वर्त्तिःश्लेषद्रव्यमिश्रितानां वलिता एकरूपा । प्रज्ञा० ३४ |
वडावरए वर्त्तकवर:- लोष्टकप्रधानः । भग० ७६६ ॥
as - वनस्पतिविशेषः । भग० ८०३ | जक्षवानव्यन्तरस्य चैत्यवृक्षः । स्था० ४२१ वटः खाद्ये वृक्षविशेषः । आव ० ८२० बहुबीजकवृक्षविशेषः प्रज्ञा० ३२ वडउरं- जलोदरम्। बृह० २७२आ।
वडग- त्रसरीमयम्। भग० ५४७ । वटकः खाद्यविशेषः । पिण्ड १७
वडगर- मत्स्यविशेषः । जीवा० ३६ | मत्स्यविशेषः । प्रज्ञा० ४४|
वडथलग- वटस्थलकं विश्रामविषयः । उत्त० ३७९ । वडपुरग. वटपुरकं- नगरम् । उत्त० ३७९॥ वडप्फडंत- अभीक्ष्णमितस्ततो भ्रमणः । बृह० २४७ अ । वडभ- सर्वमङ्गपार्श्वहीनम् । निशी० ४३ आ । निशी० २७७ आ| वडभः वामनः । ओघ० ७४ । वटभः वक्रोपरिकायः ।
प्रश्न. २५ | वामनः । बृह० २४२ आ । वडभत्त- वडभत्वं विनिर्गतपुष्ठीवडभलक्षणम्। आचा०
१२० |
वडभि धात्रिविशेषः । जाता० ३७॥
asभिया- वटभिका - वक्राधः कायाः । औप० ७७ | वडभीया- वडभिका-महडकोष्ठावक्राधः काया । जम्बू०
१९१|
वडवामुह वडवामुखः मेरो पूर्वस्यां दिशि महापातालकलशः । जीवा० ३०६ |
वडा मत्स्यविशेषः । प्रज्ञा० ४४ |
वडार - वण्टकः । ओघ० २०४ | भागच्छा० । व्यव० २५४ अ । वडिंस अवतंसः- दिग्हस्तिकूटनाम। जम्बू० ३६० |
वडिंसग - अवतंसः - शेखरः । जीवा० १९३ |
वडियं पतितः । ज्ञाता० २०५ |
वडेंस - अवतसः - शेखरः - गिरीणां श्रेष्ठः मेरुनाम । जम्बू०
३७५ |
वडेंस अवतंसकः । सूर्य ७८
वडेंस
अवतंसक-शेखरकम्। औप० ७१
वसा किंनरस्य प्रथमाऽग्रमहिषी स्था० २०४१ किंनरस्य प्रथमाऽग्रमहिषी। भग० ५०४ | धर्मकथायाः पञ्चमवर्गे
[165]
"आगम- सागर- कोषः " [४]

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246