Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
၃
१९॥
कन्दः-अनन्तकायविशेषः। प्रज्ञा० ३६४। वज्रकन्दःवच्छल्लया- वत्सलता-वत्सलभावः-अनुरागः
कन्दविशेषः। उत्त०६९१। यथावस्थित-गुणोत्कीर्तना यथानुरूपोपचारलक्षणा। वज्जकूड- तहयोदशसागरोपमस्थितिकं देवविमानम। आव० ११९। वत्सलता-वात्सल्यः-अनुरागः
सम० २५१ यथावस्थितगुणोत्कीर्त-नानुरुपोपचारलक्षणः। ज्ञाता० वज्जणा- वर्जना-लौकिकलोकोत्तरभेदभिन्नपरिहरणायाः
षष्ठो भेदः। आव० ५५२ वच्छवाली- वत्सपाली। आव० ३५३
वज्जणाभ- चतुर्थतीर्थकृतप्रथमशिष्यः। सम० १५२ वच्छसुत्त- वक्षःसूत्र-हृदयाभरणभूतसुवर्णसङ्कलकम्। वज्जतुंडा- वज्रतुण्डिका। आव० २१६) भग०४७७)
वज्जपरिवज्जी- वर्जनीयं वयं-अकृत्यं वच्छा- मूलगोत्रे तृतीयो भेदः। स्था० ३९० स्था० ८० तत्परिवर्जीअप्रमत्तः वय॑परिवर्जी। आव. १९८१ वच्छाणुबंधिता- वत्सः-पुत्रस्तदनुबन्धो यस्यामस्ति सा वज्जपाणी- वज्रं पाणावस्येति वज्रपाणिः इन्द्रः। प्रज्ञा० वत्सानुबन्धिका वैरस्वामिमातुरिव प्रव्रज्यायां दशमो १०१। भेदः। स्था० ४७४१
वज्जप्पभ- त्रयोदशसागरोपमस्थितिकं देवविमानम्। वच्छाभूमी- वत्सभूमीः-अषाढाचार्यस्थानम्। उत्त० १३३ सम०२५ वच्छाय-तृणविशेषः। बृह. २०३ अ।
वज्जभीरु- वज़ंत इति वयं पापं वज्रभीरुर्वा वजं वावच्छावई- वत्सावतीविजयः। जम्बू० ३५२।
वज्र-वद् गुरुत्वत् पापमेवेति। प्रश्न. १३८ वच्छी- चारुदत्तसुता-ब्रह्मदत्तराज्ञी। उत्त० ३७९। संसारभयउव्विग्गा थोवमपि पावं णेच्छति। दशवैः वज्ज- वज्र-कीलिकाकीलितकाष्ठसम्पुटोपमम्। भग० ४११
१२। वयं-अवयं पापम्। उत्त०६५६। वयं-पापं वज्जमाण- वाद्यमानः-तुर्यः। ज्ञाता० २३७। वय॑त इति, वज्र वज्रवद्गुरुत्वात् पापम्। प्रश्न. १३८ | वज्जरिसह- वज्रर्षभः-सहननविशेषः। आव० ११११ वज्रवद्वज्रगुरुत्वा-त्कर्म। आचा० २९३। वज्रं-वज्रवद्वज्र- वज्जरिसहनाराय- वज्रर्षभनाराचं-द्वयोरस्थोरुभयतो गुरुत्वात्कर्म। सूत्र० ३३१। त्रयोदशसागरोपमस्थितिकं । मर्कट-बन्धेन बद्धयोः पट्टाकृतिं गच्छता तृतीयेनास्या देवविमानम्। सम० २७। वयं पापम्। प्रश्न०६२ परिवेष्टितयो रुपरितदस्थित्रयभेदि कीलिकाख्यं जनपदविशेषः। भग०६८० वज्र-गुरुत्वात्कर्म, अवदयं वज्रनामकमस्थि यत्र भवति तत्। प्रथम संहननम्। वा पापम्। आचा० २९३। वज्र-वज्रवत्
जीवा० १५,४२१ गुरुत्वाद्धिंसाऽनृतादिपापं कर्म। स्था० १९७। वज्र- वज्जरिसहनारायसंघयण- वज्रर्षभनाराचसंहननं इह, संहवज्रमिव वजं गुरुत्वात्तकारिमाणिनामतिगुरुत्वेनाधो- । ननं-अस्थिसञ्चयविशेषः। इह वज्रादिनां लक्षणमिदम् गतिगमनात्। वय॑ते वा विवेकिभिरिति वर्जः
"रिसहो य होइ पट्टो वज्जं पण कीलियं वियाणाहि। प्राणवधस्य पञ्चविंशतितमः पर्यायः। प्रश्न०६। उभओ मक्कडबंधो नारायं तं वियाणाहि||१||"त्ति, तत्र वाद्यम्। स्था० २८६)
वज्रं च तत् साधारणबादरवनस्पनिकायविशेषः। प्रज्ञा० ३४| वज्र- कीलिकाकीलितकाष्ठसंपुटोपमसामर्थ्ययुक्तत्वात, हीरकः। जम्बू. ४१४। वर्जः-अवद्यः, वज्रः। भग०६८४। ऋषभश्च वर्त्यत इति वयं अवयं या। स्था० १९७। पावं। निशी. लोहादिमयपट्टबद्धकाष्ठसम्पुटोपसामर्थ्यान्वितत्वात् ७४ आ।
वज्र-र्षभः स चासी नाराचं च उभयतो वज्जकंत-त्रयोदशसागरोपमस्थितिकं देवविमानम। मर्कटबन्धनिबद्धकाष्ठ-संप्टोपमसामोपेतत्त्वाद् सम० २६
वज्रर्षभनाराचं, अन्ये तु कीलि-कादिमत्वमस्मानामेव वज्जकंद- वज्रकन्दः-अनन्तकायभेदः। भग० ३०० वज्र- | वर्णयन्ति। भग० १२॥ वज्रर्षभना-राचसंहननम्। सूत्र
मुनि दीपरत्नसागरजी रचित
[163]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246