Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
वक्तव्यता- शास्त्रीयोपक्रमे चतुर्थो भेदः । आचा० ३ स्वसम-येतरोभयवक्तव्यताभेदात् त्रिद्या । स्था० ४ |
पदार्थविचारः आव० ५६।
आगम- सागर - कोषः ( भाग : - ४ )
वक्रजड- चरमजिनसाधुः। भग० ६१। वक्रपुर- पुरं आधाकर्मण अभोज्यतायां दृष्टान्ते उग्रतेजसः पदातेः पुरम् । पिण्ड• ७१।
वग- वृकः । भग० १९१ |
वगडा- ग्रामादेः परिक्षेपः । बृह० १ अ । परिक्षेपः । व्यव॰ १७८ अ । पाटकः । बृह० १९८ आ । वृत्तिपरिक्षेपः । बृह० १५७ अ । वृत्तिः । व्यव० १३४ आ । वग्ग वर्गः समानजातीयवृन्दम् । औप० ५९ व्याघ्रःशार्दूलः। जीवा॰ २८२। वर्गः-तेनैव राशिना तस्य राशैर्गुणने भवति । प्रज्ञा० २७४५ वर्ग:अध्ययनादिसमूहः । स्था० ५१३ | वर्गः समूहः । सम० ११८| वर्गः घन एव घनेन गुणितः । उत्त० ६०१ । वर्गःअध्ययनसमुदायः । निर० ३] वर्ग:अध्ययनसमुदायत्मकः । सम० ६५ वर्गः संख्यानं यथा द्रव्यो वर्गश्चत्वारः सदृशद्विराशिघातः स्था० ४९६| वग्गड़ वल्गनि । जीवा० २४ वग्गचूलिया वर्गः अध्ययनादिसमूहः तस्य चूलिका वर्ग-लिका स्था० ५१३ | वर्गचूलिका व्याख्याचूलिका | व्यव० ४५४ आ वर्गचूलिका वर्गः अध्ययनानां समूहो तेषां चूलिका नन्दी० २०६। वग्गण-वल्गनं-कूर्द्दनम्। ज्ञाता० २३२॥ वल्गनं
उल्लङ्घनम्। औप० ६५। वल्गनं उत्कूर्दनम् । जम्बू॰ ४३०| वल्गगनं- उल्लङ्घनम्। भग• ५४२॥ वल्गनंउत्कूर्द्दनम्। जम्बू॰ २६५| वग्गणा- वर्गणा-समुदायः । प्रज्ञा० २६५ | वर्गणा वर्गःसमुदायः । स्था० २८१ वर्गणा समुदायः आव० ३४ वग्गतव- पण्णवत्यधिकचतुः सहस्रपदात्मकं (४०९६) । तपः एतदुपलक्षितं तपः वर्गतपः। उत्त॰ ६०१। वग्गली- वाहीविससो निशी. ३१५ आ वग्गवग्ग वर्गस्य वर्गो वर्गवर्गेः, स च यथा द्वयोर्वर्गश्चत्वारश्चतुर्णां वर्गः षोडशेति स्था० ४९६ वर्गवर्गः खण्डखण्डः । औप० ११८१ वर्ग एव वर्गेण गुण्यते तदा वर्गवर्गः उत्त० ६०१। वग्गवग्गतवो- वर्गवर्गतपः
मुनि दीपरत्नसागरजी रचित
[Type text]
षोडशाधिकद्विशतसप्तसप्ततिसहसप्तषष्टिलक्षैककोटिपदात्मकम्। (१६७७७२१६)
तपः । उत्त० ६०१ |
वग्गसीह- सप्तदशतीर्थकृत्प्रथमभिक्षादाता सम० १५१| वग्गा वल्का वंशादिबन्धनभूता वटादित्वचः । भग० ३७६ । वग्गियं वल्गनं अश्वकलाविशेषः । उत्त २२३॥ वग्गु- वल्गुः- विमानविशेषः । उत्त० ३२१ | वग्गुमई- वल्गुमती- सचित्तद्रव्यशय्योदाहरणम्। आचा०
३५९|
वग्गुर वग्गुरो श्रेष्ठी आव० २१०१ वग्गुरपडिओ वागुरापतितः । आव० ३४६ ।
वग्गुरा- वागुरा-मृगबन्धनम् । ज्ञाता० १०१ । वागुरा-मृगबन्धनविशेषः । प्रश्न० १३ | निशी० ११ अ । वागुरेव वागुरापरिकरः । राज० १२२
वग्गुरिय- वागुरिकः- पाशप्रयोगेण मृगघातकः । बृह०८२ वग्गुरी - वक्कपादिगा । निशी० १३६ आ वग्गुलि- वल्गुली-पक्षिविशेषः । प्रश्र्न० ८। वल्गुलिःमक्षिकाभक्षणजनितो व्याधिविशेषः ओघ० १८२ वल्गुलि पक्षिविशेषः आक ७४२१
वग्गुली- चर्मपक्षिविशेषः । जीवा ४१ वल्गुली चर्मपक्षीविशेषः । प्रज्ञा० ४९ वान्तिरोगः । बृह० १८५ आ । वग्गू वल्गुः चतुर्यस्य इन्द्रलोकपालवैश्रमणस्य विमानम्। भग० १९४| वल्गुःईशानेन्द्रलोकपालवैश्रमणस्य विमानम् । भग० २०३ | वल्गुर्विजयः । जम्बू० ३५७| वल्गुः वाग् । आव० १६७| वाग्-वाणिः । उत्त० ३९८८ स्था० ८०१ वग्गूहिं वाग्भिर्यकाभिरानन्द उत्पद्यत इति भावः ।
स्था० ४६३ |
वग्घ- विरुवो। निशी० १२९ अ । व्याघ्रः - सनखच
तुष्पदविशेषः । जीवा० ३८१ व्याघ्रः आव० ३८४ व्याघ्रःपुण्डरीकः । उत्त० १३५१ व्याघ्रः । पिण्ड० १३३| व्याघ्रः । जम्बू० १२४ | व्याघ्रचर्म । आचा० ३९४ | व्याघ्रः | निशी० १३८ आ । व्याघ्रः । भग० १९० |
[161]
वग्घमड- व्याघ्रमृतः मृतव्याघ्रदेहः । जीवा० १०६ । वग्घमुह- व्याघ्रमुखनामान्तरद्वीपः। व्याघ्रमुखःअन्तरद्वीप - विशेषः । जीवा० १४४ |
वग्धमुहदीव षट्योजनशतावगाहाकद्वीपः स्था० २२६ |
*आगम - सागर- कोष" (४)

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246