________________
[Type text]
वक्तव्यता- शास्त्रीयोपक्रमे चतुर्थो भेदः । आचा० ३ स्वसम-येतरोभयवक्तव्यताभेदात् त्रिद्या । स्था० ४ |
पदार्थविचारः आव० ५६।
आगम- सागर - कोषः ( भाग : - ४ )
वक्रजड- चरमजिनसाधुः। भग० ६१। वक्रपुर- पुरं आधाकर्मण अभोज्यतायां दृष्टान्ते उग्रतेजसः पदातेः पुरम् । पिण्ड• ७१।
वग- वृकः । भग० १९१ |
वगडा- ग्रामादेः परिक्षेपः । बृह० १ अ । परिक्षेपः । व्यव॰ १७८ अ । पाटकः । बृह० १९८ आ । वृत्तिपरिक्षेपः । बृह० १५७ अ । वृत्तिः । व्यव० १३४ आ । वग्ग वर्गः समानजातीयवृन्दम् । औप० ५९ व्याघ्रःशार्दूलः। जीवा॰ २८२। वर्गः-तेनैव राशिना तस्य राशैर्गुणने भवति । प्रज्ञा० २७४५ वर्ग:अध्ययनादिसमूहः । स्था० ५१३ | वर्गः समूहः । सम० ११८| वर्गः घन एव घनेन गुणितः । उत्त० ६०१ । वर्गःअध्ययनसमुदायः । निर० ३] वर्ग:अध्ययनसमुदायत्मकः । सम० ६५ वर्गः संख्यानं यथा द्रव्यो वर्गश्चत्वारः सदृशद्विराशिघातः स्था० ४९६| वग्गड़ वल्गनि । जीवा० २४ वग्गचूलिया वर्गः अध्ययनादिसमूहः तस्य चूलिका वर्ग-लिका स्था० ५१३ | वर्गचूलिका व्याख्याचूलिका | व्यव० ४५४ आ वर्गचूलिका वर्गः अध्ययनानां समूहो तेषां चूलिका नन्दी० २०६। वग्गण-वल्गनं-कूर्द्दनम्। ज्ञाता० २३२॥ वल्गनं
उल्लङ्घनम्। औप० ६५। वल्गनं उत्कूर्दनम् । जम्बू॰ ४३०| वल्गगनं- उल्लङ्घनम्। भग• ५४२॥ वल्गनंउत्कूर्द्दनम्। जम्बू॰ २६५| वग्गणा- वर्गणा-समुदायः । प्रज्ञा० २६५ | वर्गणा वर्गःसमुदायः । स्था० २८१ वर्गणा समुदायः आव० ३४ वग्गतव- पण्णवत्यधिकचतुः सहस्रपदात्मकं (४०९६) । तपः एतदुपलक्षितं तपः वर्गतपः। उत्त॰ ६०१। वग्गली- वाहीविससो निशी. ३१५ आ वग्गवग्ग वर्गस्य वर्गो वर्गवर्गेः, स च यथा द्वयोर्वर्गश्चत्वारश्चतुर्णां वर्गः षोडशेति स्था० ४९६ वर्गवर्गः खण्डखण्डः । औप० ११८१ वर्ग एव वर्गेण गुण्यते तदा वर्गवर्गः उत्त० ६०१। वग्गवग्गतवो- वर्गवर्गतपः
मुनि दीपरत्नसागरजी रचित
[Type text]
षोडशाधिकद्विशतसप्तसप्ततिसहसप्तषष्टिलक्षैककोटिपदात्मकम्। (१६७७७२१६)
तपः । उत्त० ६०१ |
वग्गसीह- सप्तदशतीर्थकृत्प्रथमभिक्षादाता सम० १५१| वग्गा वल्का वंशादिबन्धनभूता वटादित्वचः । भग० ३७६ । वग्गियं वल्गनं अश्वकलाविशेषः । उत्त २२३॥ वग्गु- वल्गुः- विमानविशेषः । उत्त० ३२१ | वग्गुमई- वल्गुमती- सचित्तद्रव्यशय्योदाहरणम्। आचा०
३५९|
वग्गुर वग्गुरो श्रेष्ठी आव० २१०१ वग्गुरपडिओ वागुरापतितः । आव० ३४६ ।
वग्गुरा- वागुरा-मृगबन्धनम् । ज्ञाता० १०१ । वागुरा-मृगबन्धनविशेषः । प्रश्न० १३ | निशी० ११ अ । वागुरेव वागुरापरिकरः । राज० १२२
वग्गुरिय- वागुरिकः- पाशप्रयोगेण मृगघातकः । बृह०८२ वग्गुरी - वक्कपादिगा । निशी० १३६ आ वग्गुलि- वल्गुली-पक्षिविशेषः । प्रश्र्न० ८। वल्गुलिःमक्षिकाभक्षणजनितो व्याधिविशेषः ओघ० १८२ वल्गुलि पक्षिविशेषः आक ७४२१
वग्गुली- चर्मपक्षिविशेषः । जीवा ४१ वल्गुली चर्मपक्षीविशेषः । प्रज्ञा० ४९ वान्तिरोगः । बृह० १८५ आ । वग्गू वल्गुः चतुर्यस्य इन्द्रलोकपालवैश्रमणस्य विमानम्। भग० १९४| वल्गुःईशानेन्द्रलोकपालवैश्रमणस्य विमानम् । भग० २०३ | वल्गुर्विजयः । जम्बू० ३५७| वल्गुः वाग् । आव० १६७| वाग्-वाणिः । उत्त० ३९८८ स्था० ८०१ वग्गूहिं वाग्भिर्यकाभिरानन्द उत्पद्यत इति भावः ।
स्था० ४६३ |
वग्घ- विरुवो। निशी० १२९ अ । व्याघ्रः - सनखच
तुष्पदविशेषः । जीवा० ३८१ व्याघ्रः आव० ३८४ व्याघ्रःपुण्डरीकः । उत्त० १३५१ व्याघ्रः । पिण्ड० १३३| व्याघ्रः । जम्बू० १२४ | व्याघ्रचर्म । आचा० ३९४ | व्याघ्रः | निशी० १३८ आ । व्याघ्रः । भग० १९० |
[161]
वग्घमड- व्याघ्रमृतः मृतव्याघ्रदेहः । जीवा० १०६ । वग्घमुह- व्याघ्रमुखनामान्तरद्वीपः। व्याघ्रमुखःअन्तरद्वीप - विशेषः । जीवा० १४४ |
वग्धमुहदीव षट्योजनशतावगाहाकद्वीपः स्था० २२६ |
*आगम - सागर- कोष" (४)