________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
सोरिट्ठिओ वा जुज्झइ तं। निशी. ९० अ। विशाख- वक्रजडाः। उत्त०५०२| वक्रजडास्थानम्। निर०८ वैशाखम्। आव०६६६। वैशाख- चरमतीर्थकरतीर्थसाधः। स्था० २०२। पाणीअभ्यन्तरे समश्रेण्यां करोति, अग्रतलौ बाह्यतः, | वक्कबंध- वल्कबन्धनं सूत्रबन्धनं बालबन्धनश्च। विपा० लोकप्रवाहे तृतीय स्थानम्। आव० ४६५। वैशाख-वैशाख- | ८११ नामकम्। जम्बू० २०१३
वक्कमइ- व्युत्क्रामति-उत्पद्यते। आचा० ५९। वइसाहठाण- वैशाखस्थानकम्, चैवं-“पादौ सविस्तरौ व्युत्क्रामति-उत्पद्यते। प्रज्ञा० ३८१ कार्यों, समहस्तप्रमाणतः। वैशाखस्थानके वत्सः कूटल- | | वक्कमण- व्युत्क्रमणं-उत्पत्तिः। भग० ८७ क्ष्यस्य वेधने ||१||" जम्बू० २०११
| वक्कमति- व्यतिक्रामति-मुञ्चति। सूर्य २७८१ वइस्स-द्वेष्यः
उत्पद्यते। स्था० १२२। अवक्रमते-आगच्छति। प्रज्ञा० तत्तद्दोषद्ष्टत्वात्सर्वस्याप्रीतिभाजनमिति। उत्त. ૨૨૮.
वक्कममाणंसि- व्युत्क्रामति-उत्पद्यमाने। ज्ञाता०२० वए- वज्रं-गोकुलम्। आव० ५३८॥ वज्रःगोकुलम्। बृह. १८८ | वक्कय- वल्कजः तृणविशेषः। प्रज्ञा० १२८। वल्कजः। आ।
आचा० ३६६ वक्कंत- व्युत्क्रान्तः-उत्पन्नः। स्था० ३०७। व्युत्क्रान्तः- वक्कलनियत्था- वलक्लवस्त्रा। आव २०९। उपगतः। ओघ० १३० व्युत्क्रान्तः-उत्पन्नः। ज्ञाता० वक्कलवासी- वल्कलवासा। भग० ५१९। वल्कवासा। १२५
निर०२५ वक्कंतिए- व्युत्क्रान्तः-उत्पन्नः। ज्ञाता०६४।
वक्कसुद्धि- वाक्यशुद्धिः दशवैकालिकस्य वक्कंतिय- व्युत्क्रान्तिः-उत्पत्तिः निष्क्रमणं च। जीवा. सप्तममध्ययनम्। दशवै० २०७१ ३५
वक्ख- वक्षः। जीवा० २७५वक्षः-मध्यः। जम्बू० ३१४| वक्कंतिया- व्युत्क्रान्तिशब्दोऽत्रोत्पत्तिवाची। प्रज्ञा०४४| वक्खाण- व्याख्यानं-सुत्राभिप्रायः। सूत्र० २३१| वक्कंती- व्युत्क्रान्ति-उत्पत्तिस्थानप्राप्तस्योत्पादः। वक्खार- वक्षसि-मध्ये, स्वगोप्यं क्षेत्रं द्वौ संभूय
स्था० ३५९। व्युत्क्रान्तिलक्षणार्थाधिकारयुक्तत्वात् । कुर्वन्तीति वक्षस्कारः। जम्बू०३१४| वक्षस्कारःव्युत्क्रान्तिः। प्रज्ञापनायाः षष्ठं पदम्। प्रज्ञा० ६। पर्वतविशेषः। प्रज्ञा०७११ वक्षारपर्वतःव्युत्क्रान्तिः। जीवाना-मुत्पादः। भग० १०७
प्रमाणागुलप्रमेयः। अनुयो० १७१। वक्षस्कारःव्युत्क्रान्तिः -प्रज्ञापनायां पदम्। जीवा० २१। भग० ७६२, चित्रकूटादिका विजयविभागकारीपर्वतः। प्रश्न. ९६।
वक्खारपव्वत- वक्षस्कारपर्वतः। ज्ञाता० १२११ वक्कंतीपयं- व्युत्क्रान्तिः-जीवानामुत्पादस्तदर्थं पदं- वक्खारपव्यय- वक्षारपर्वतः-वक्षस्कारक्षेत्रकारीपर्वतः। प्रकरणं व्युत्क्रान्तिपदं तच्च प्रज्ञापनायां षष्ठम्। भग. स्था० ७१।
वक्खित्त- व्याक्षिप्तम्। आव. ५४९। व्यक्षिप्तःवक्कंतीय- प्रज्ञापनायाः षष्ठं पदम्। भग० ५१२, ५१३, हलकुलिश-वृक्षच्छेदादिव्यग्रः। ओघ. २३ ५८३
वक्खित्तचित्ता- व्याक्षिप्तचित्तता। उत्त० २१६। वक्क- मङ्गलवचनम्। वाक्यम्। ज्ञाता० १३३। वाक्यं- वक्खित्ता- वस्त्रं प्रत्युपेक्ष्य ततोऽन्यत्र यमनिकादौ वचनम्। उत्त० २६७। वल्कलः-वधः। सूत्र० १२५
प्रक्षिपति यद् अथवा वस्त्राञ्चलादीनां यदूर्ध्वक्षेपणं सा वक्कइय-वक्रयेण कियत्काल भाटकप्रदानेन निर्वता वा विक्षिप्ता। स्था० ३६१ क्रयिकी। व्यव. २७२ आ।
वक्खेव- व्याषेपः। आव० ५४२ विक्षेपः-विलम्बः। आव. वक्कजडा- वक्राश्च-वक्रबोधतया जडाश्च तत एव स्वका- ७०६। व्याक्षेपः-प्रतीघातः। आव०७२१। व्याक्षेपःनेककविकल्पतो विवक्षितार्थप्रतिपत्तयक्षमतया
बहुकृत्यव्याकुलतात्मकः। उत्त.१५११
९५११
१०७
मुनि दीपरत्नसागरजी रचित
[160]
"आगम-सागर-कोषः" [४]