________________
[Type text]
वग्धरणसाला - व्याघरणशाला-तोसलिविषये ग्राममध्ये शाला। बृह० १७५ अ वग्धसीह व्याघ्रसिंहः कुन्थुजिनप्रथमभिक्षादाता। आव ०
१४७ ॥
आगम - सागर - कोषः ( भाग : - ४)
वग्धा सनखचतुष्पदविशेषः प्रजा० ४५ वग्घाडीओ - उपहासार्थ रुतविशेषः । ज्ञाता० १४४ | वग्धारिअ - अवलम्बितः । जम्बू० १०| प्रलम्बितः । जम्बू० ७७ प्रलम्बमानः । औप० ५।
वग्घारिता- उष्णीकृत्यः । दशवै० ८७
वग्धारिय प्रलम्बितः । जीवा. १६० | अवलम्बितः । जीवा. २०६ | प्रलम्बितः । जीवा० २२७ | आवलम्बितः । जीवा० ३६१|प्रलम्बमानः। ज्ञाता० ४। व्याधारितं आर्द्रम् । आव ० ६५६ | प्रलम्बितः । राज० ३६ प्रलम्बितः । प्रज्ञा० ८६ | ज तिण्णि वा सपडत्ति जत्थ वा णेव्वं वासकप्पो गलति जत्थ वा वासकप्पं भेत्तृणं अंतो काउ य उल्लेति । निशी० ३५३ आ ।
वग्धारियपाणि- प्रलम्बितभुजः। भग० १७४ प्रलम्बभुजः ।
आव० ६४८।
वग्धारियपाणीर- प्रलम्बितभुजः । ज्ञाता० १५४) वग्धावच्च व्याघ्रपप्यं उत्तराषाढागोत्रम्। जम्बू. ५००| वाशिष्ठगोत्रे चतुर्थो भेदः । स्था० ३९० । वग्घावच्चसगोत्त- व्याघ्रापत्यसगोत्र
उत्तराषाढानक्षत्रगोत्रम्। सूर्य० १५०।
वग्घी- व्याघ्री, तत्प्रधाना विद्या, पठितसिद्धा विद्या । आव० ३१९|
वचनपरुषताव्यसन- खरपरुषवचनैः सर्वानपि
जनान्निर्विशेषमाक्रोशति । बृह० १५७ अ
वचनसम्पत्- आदेयवचनतादिचतुर्भेदभिन्ना सम्पत् ।
उत्त० ३९|
वच्चंत - व्रजन्तः । ज्ञाता० १८९ | वच्चंसी- वचो वशनं सौभाग्याद्युपेत यस्यास्ति स वचस्वी, अथवा वर्चः तेजः प्रभाव इत्यर्थस्तद्वान् वर्चस्वी ज्ञाता० ६ | वर्चः तेजः प्रभाव इत्यर्थस्तद्वान् वर्चस्वी राज० ११८१ वर्चस्वी विशिष्टभावोपेतः, वचस्वी-विशिष्टवचनयुक्तः । भग० १३६ । 'वचो' वचनं सौभाग्याद्युपेत यस्यास्ति स वचस्वी राज० ११८ वर्चस्वी: शरीबलोपेतः सम० १५६
मुनि दीपरत्नसागरजी रचित
[Type text]
-
वच्च- वचः वचनं सौभाग्याद्युपेतम् । वर्चः वा तेजः प्रभाव इति । औप० ३३१ पुरीषम् ओघ० १२२१ वर्चःविष्ठा दशकै० १६७ | वच्चं गिहस्स समततो निशी० १९२ अ तणविसेसो निशी. १२९ आ च्युतं विशिष्ट. वानम् राज० ९३ वर्चः तेजः राज० tta वच्चक- दर्भाकारम् । बृह. २०३ अ तृणरूपवाद्यविशेषः । जम्बू० १०१ | जीवा० २६६ |
वच्चसि - वर्चस्वो रूपवान्। आचा० ३६४। बच्चामेलिय- व्यत्यामेडितं कोलिकापायसवत्। आव ७३१॥ व्यत्याम्रेडितः । आव० १०३ | एकस्मिन्नेव शास्त्रेऽन्यान्य-स्थाननिबद्धान्येकार्थानि सूत्राण्येकत्र स्थाने समानीय पाठतो व्यत्याम्रेडितम् । आचारादिसूत्रमध्ये स्वमतिचर्चितानि तत्स दृशानि सूत्राणि कृत्वा प्रक्षिपतो व्यत्याम्रेडितम् । अस्थानविरतिकं वा व्यत्याम्रेडितम् । अनुयो० १५) बच्चायाहिति प्रत्यायास्यति आव० २१ वच्छ- वत्सो नाम विजयः । जम्बू० ३५२ | वत्सः - गोसुतः । ओघ० १४१ वृक्षः । उत्त० ३०९। वत्सः- आर्यजनपदविशेषः । प्रज्ञा० ५५| वच्छः तरुः । दशवै० १७ | वात्स्यंवत्स्यस्यापत्यं वात्स्यः । नन्दी• ४९ वक्षः-उरुः |
ज्ञाता० १९ |
वच्छग- वत्सकः-तर्णकः । पिण्ड० १३० | वच्छगविप्पक तृणविशेषः । त्वग्मेवं रजोहरणम् । व्यव
२०३ अ
वच्छगा- वत्सका-कौशाम्ब्युञ्जयिन्योरन्तराले नदी। आव० ६९९ |
वच्छभूमी वत्सभूमिः कौशाम्बीविषयः, मेतार्यगणधरजन्मभूमि । आव २५५
वच्छमित्ता व समित्रा काञ्चनकूटे देवी जम्बू० ३५31 वत्समित्रा षष्ठी दिक्कुमारीमहत्तरिका। जम्बू• ३८ वत्समित्रा अधोलोकवास्तव्या दिक्कुमारी आव० १२१| वच्छल्ल- वात्सल्यं साधर्मिकजनस्य
[162]
भक्तपानादिनोचित-प्रतिपत्तिकरणम् । उत्त० ४६७ । वात्सल्यं समानधार्मिकाणां प्रीत्योपकारकणम्। प्रज्ञा० १६। वात्सल्यं समानधार्मिक- प्रीत्युपकाराकरणम्। दशकै १०३1 आदरं । निशी० १४अ वात्सल्यंसमानधार्मिकस्याहारादिभिः प्रत्युप-करणम्। व्यक
"आगम- सागर- कोषः " [४]