Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
सोरिट्ठिओ वा जुज्झइ तं। निशी. ९० अ। विशाख- वक्रजडाः। उत्त०५०२| वक्रजडास्थानम्। निर०८ वैशाखम्। आव०६६६। वैशाख- चरमतीर्थकरतीर्थसाधः। स्था० २०२। पाणीअभ्यन्तरे समश्रेण्यां करोति, अग्रतलौ बाह्यतः, | वक्कबंध- वल्कबन्धनं सूत्रबन्धनं बालबन्धनश्च। विपा० लोकप्रवाहे तृतीय स्थानम्। आव० ४६५। वैशाख-वैशाख- | ८११ नामकम्। जम्बू० २०१३
वक्कमइ- व्युत्क्रामति-उत्पद्यते। आचा० ५९। वइसाहठाण- वैशाखस्थानकम्, चैवं-“पादौ सविस्तरौ व्युत्क्रामति-उत्पद्यते। प्रज्ञा० ३८१ कार्यों, समहस्तप्रमाणतः। वैशाखस्थानके वत्सः कूटल- | | वक्कमण- व्युत्क्रमणं-उत्पत्तिः। भग० ८७ क्ष्यस्य वेधने ||१||" जम्बू० २०११
| वक्कमति- व्यतिक्रामति-मुञ्चति। सूर्य २७८१ वइस्स-द्वेष्यः
उत्पद्यते। स्था० १२२। अवक्रमते-आगच्छति। प्रज्ञा० तत्तद्दोषद्ष्टत्वात्सर्वस्याप्रीतिभाजनमिति। उत्त. ૨૨૮.
वक्कममाणंसि- व्युत्क्रामति-उत्पद्यमाने। ज्ञाता०२० वए- वज्रं-गोकुलम्। आव० ५३८॥ वज्रःगोकुलम्। बृह. १८८ | वक्कय- वल्कजः तृणविशेषः। प्रज्ञा० १२८। वल्कजः। आ।
आचा० ३६६ वक्कंत- व्युत्क्रान्तः-उत्पन्नः। स्था० ३०७। व्युत्क्रान्तः- वक्कलनियत्था- वलक्लवस्त्रा। आव २०९। उपगतः। ओघ० १३० व्युत्क्रान्तः-उत्पन्नः। ज्ञाता० वक्कलवासी- वल्कलवासा। भग० ५१९। वल्कवासा। १२५
निर०२५ वक्कंतिए- व्युत्क्रान्तः-उत्पन्नः। ज्ञाता०६४।
वक्कसुद्धि- वाक्यशुद्धिः दशवैकालिकस्य वक्कंतिय- व्युत्क्रान्तिः-उत्पत्तिः निष्क्रमणं च। जीवा. सप्तममध्ययनम्। दशवै० २०७१ ३५
वक्ख- वक्षः। जीवा० २७५वक्षः-मध्यः। जम्बू० ३१४| वक्कंतिया- व्युत्क्रान्तिशब्दोऽत्रोत्पत्तिवाची। प्रज्ञा०४४| वक्खाण- व्याख्यानं-सुत्राभिप्रायः। सूत्र० २३१| वक्कंती- व्युत्क्रान्ति-उत्पत्तिस्थानप्राप्तस्योत्पादः। वक्खार- वक्षसि-मध्ये, स्वगोप्यं क्षेत्रं द्वौ संभूय
स्था० ३५९। व्युत्क्रान्तिलक्षणार्थाधिकारयुक्तत्वात् । कुर्वन्तीति वक्षस्कारः। जम्बू०३१४| वक्षस्कारःव्युत्क्रान्तिः। प्रज्ञापनायाः षष्ठं पदम्। प्रज्ञा० ६। पर्वतविशेषः। प्रज्ञा०७११ वक्षारपर्वतःव्युत्क्रान्तिः। जीवाना-मुत्पादः। भग० १०७
प्रमाणागुलप्रमेयः। अनुयो० १७१। वक्षस्कारःव्युत्क्रान्तिः -प्रज्ञापनायां पदम्। जीवा० २१। भग० ७६२, चित्रकूटादिका विजयविभागकारीपर्वतः। प्रश्न. ९६।
वक्खारपव्वत- वक्षस्कारपर्वतः। ज्ञाता० १२११ वक्कंतीपयं- व्युत्क्रान्तिः-जीवानामुत्पादस्तदर्थं पदं- वक्खारपव्यय- वक्षारपर्वतः-वक्षस्कारक्षेत्रकारीपर्वतः। प्रकरणं व्युत्क्रान्तिपदं तच्च प्रज्ञापनायां षष्ठम्। भग. स्था० ७१।
वक्खित्त- व्याक्षिप्तम्। आव. ५४९। व्यक्षिप्तःवक्कंतीय- प्रज्ञापनायाः षष्ठं पदम्। भग० ५१२, ५१३, हलकुलिश-वृक्षच्छेदादिव्यग्रः। ओघ. २३ ५८३
वक्खित्तचित्ता- व्याक्षिप्तचित्तता। उत्त० २१६। वक्क- मङ्गलवचनम्। वाक्यम्। ज्ञाता० १३३। वाक्यं- वक्खित्ता- वस्त्रं प्रत्युपेक्ष्य ततोऽन्यत्र यमनिकादौ वचनम्। उत्त० २६७। वल्कलः-वधः। सूत्र० १२५
प्रक्षिपति यद् अथवा वस्त्राञ्चलादीनां यदूर्ध्वक्षेपणं सा वक्कइय-वक्रयेण कियत्काल भाटकप्रदानेन निर्वता वा विक्षिप्ता। स्था० ३६१ क्रयिकी। व्यव. २७२ आ।
वक्खेव- व्याषेपः। आव० ५४२ विक्षेपः-विलम्बः। आव. वक्कजडा- वक्राश्च-वक्रबोधतया जडाश्च तत एव स्वका- ७०६। व्याक्षेपः-प्रतीघातः। आव०७२१। व्याक्षेपःनेककविकल्पतो विवक्षितार्थप्रतिपत्तयक्षमतया
बहुकृत्यव्याकुलतात्मकः। उत्त.१५११
९५११
१०७
मुनि दीपरत्नसागरजी रचित
[160]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246