Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text )
५०| वंशः-प्रवाहः। प्रज्ञा० ५ | पर्वगविशेषः । प्रज्ञा० ३३ | वनस्पतिविशेषः । भग. ८०२२ वंशः जम्बू. १०१ वंश:वेणुः यो मुखेन वाद्यते । दश० ४५| वंशः प्रवाहः । स्था० ७६। वंशः-प्रवाहः। आव० ६१ | वंशः क्रमभाविपुरुषपर्वप्रवाहः । नन्दी० ५०| वंशः प्रवा आवलिका । जम्बू० १६६ | दंडगाकरणं । निशी० २३२ अ । वंशहरिवंशादिकम् । ज्ञाता० २११। ज्ञाता० ३९ | वंसकडिल्ल वंशसमुदायः स्था० ३३१| सकवेल्या महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः केवल्लुकानि प्रतितानि । जीवा१८० | महतां पृष्ठ - वंशानामुभयपस्तिर्यक्स्थाप्यमाना वंशाः वंशकवेल्लुकानि। जीवा० ३६० | वंसकुडंग वंशकुडङ्ग-वंशीजाली उत्त० ३०१ | वंसकुडंगी- वंशकुडगी आव० ३८४ वंसग- वंशकायः। बृह॰ ९२ अ । व्यंसकः - विकल्पभेदः । दशवै० ५७ |
वंसत व्यंसकः व्यंसयति परं व्यामोहयति शकटतित्तरीग्राहकधूर्तवद् यः स स्था० २६१ व्यंसयति परं व्यामोहयति शकटतित्तरीयाहकधूर्तवद् यः स व्यंसकः । स्था०
आगम- सागर - कोषः ( भाग : - ४ )
२५४|
वंसदंड- वनस्पतिकायविशेषः । भग० ८०२ वंसावरु - वनस्पतिकायविशेषः । भग० ८०२
वंसविदल- वंशविदलम् । आव० २०१ वंससिहर वंशशिखरम् । आव० ३६० | वंसा वंशः महन्तः । जम्बू० २३| वंशः प्रवाहः । जम्बू० १६६। वंशाच्छित्त्वराधारभूताः । भग० ३७६ । वंसी- वंशी वंशजाली स्था० १२२ वंशकरीलगर्भ भवं वस्त्रम् । बृह० २०१ आ ।
वंसीकलंका- वंशीकलड़का वंशजालीमयी जाता० २३६ | वंशीकलङ्का-वंशीजालीमयी वृत्तिः । विपा० ५५ वंशीकुडंग वंशीकुडङ्गः । आव० २११ | वंशकुडङ्ग
वंशवनम् । आव ०७१७
वंसीण- कुहणविशेषः। प्रज्ञा० ३३
वंसीपत्ता- संयुक्तवंशीपत्रद्वयाकारत्वात् वंशीपत्रा।
प्रज्ञा० २२७ |
वंसीपत्तिया वंशीपत्रिका वंश्या वंशजाल्याः पत्रकमिव या सा वंशीपत्रिका स्था० १२२ ॥
मुनि दीपरत्नसागरजी रचित
वंसीपासायं- वंशीति-वंशगहनं, तदुपलक्षितं प्रासादं वंशीप्रासादम् । उत्त० ३७९%
वंसीमुहा वंशीमुखा जीवा० ३१। वीन्द्रियविशेषः । प्रज्ञा०
४१ |
वसीमूल वंशीमूलं - अलन्दकादि। बृह० १८२ आ । वंशीमूलं गृहबहिः स्थितमलन्दकादि। बृह. १७९ अ वंशीमूलम् । प्रजा० ३४
वंसीसिए - वैश्वासिको विश्वासस्थानम् । ज्ञाता० ४८ । व वकारः पादपुरणः ओघ० ६६ । वइ- वाक्-वचनं वाक्
औदारिकवैक्रियाहारकशरीरव्यापारा
[Type text]
हृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाक्
वाग्योगः । स्था० २० | गोउलं । निशी० ३५८ अ । वाग्तीर्थकराज्ञा आगमरूपा। आचा० २०९ |
वइउला मुकुली अहिभेदः । प्रजा० ४६ ॥ वइक्कम व्यतिक्रमः अपराधः आव• १४७ व्यतिक्रमःकृते उपयोगे पदभेदादिः यावदुत्क्षिप्तं भोजन दात्रा । आव• ५७६। व्यतिक्रमः- विशेषेण पदभेदकरणतोऽतिक्रमः । व्यव० ९० अ व्यतिक्रमःस्थितिलङ्घनम् । अनुयो० १३८
वइगुन्न- वैगुण्यं वैधर्म्य- विपरीतभावः। आव ०७५८ वइण्ण- वितीर्णो-र -राज्ञाऽनुज्ञातः। ज्ञाता० ११| वइते - परसम्बन्धिनीं वाचमात्मनि तथैव सम्पादयन् वाक्स्तेन । प्रश्न० १२५ |
वइदिस- वैदेशम् | आव० ३०७ | विदेशः योगसंग्रहेऽनिश्रितोपधानदृष्टान्ते पाटलिपुत्रादन्यदेशः आव• ६६८१ वइदुप्पणिहाण- वाग्दुष्प्रणिधानं कृतसामायिकस्यासभ्यनिष्ठुरसावद्यवाक्प्रयोगः आव• ८३४७
वड़देही- विदेहा नाम जनपदः सोऽस्याऽस्तीति विदेही । विदेहजनपदाधिपः । उत्तः ३२०१
वइबल- वाग्बल-मन्त्रादिसामर्थ्यम्। आचा० ४१७ । वइय- वज्रः-गोकुलम्। आव० ४७
वइया - व्रजिका। आव० ५३७ । व्रजिका-लघुगोकुलम् । पिण्ड ९६|
[158]
वर वज्रं शक्रायुधम्। जीवा० १६१ । वज्रं कीलिका । प्रज्ञा० ४७२१ वज्रः पृथिवीभेदः आचा० २९॥ वज्रकाण्डं
दद्वितीयं वज्राणां विशिष्टो भूभागः । जीवा० ८९ | वैरं
1
*आगम - सागर- कोष" (४)

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246