Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
ल्हादि ल्हादन औणादिक इ प्रत्ययः प्रल्हति । व्यव० ६३अ ।
ल्हासिव ल्हासिकः- चिलातदेशनिवासीम्लेच्छविशेषः । प्रश्न० १४|
आगम - सागर - कोषः ( भाग : - ४)
- X - × - × - X
व
वंक- वक्रः-असंयमः कुटिलः । आचा० ६४॥ वङ्कं वक्रम्। भग॰ ३०८। वङ्कः-वक्रः, फलादौ विपरीतः, कुटिलः। स्था० १८३। वक्रः-असंयतः । व्यव० ८आ। वङ्कं वक्रम्। आव० ६४२। वड्को - वक्रः । ज्ञाता० १५७। वक्रः वचसा । उत्त० ६५६ ।
वंकड वक्रम्। उत्तः पाटा
वकणया वड़कनता-वक्रीकरणं, वञ्चनता। स्था० ४२१ कति वक्तव्यति बाधयतीत्यर्थः । व्यव० १२५ आ । वंकसमायार- क्रियया वक्रसमाचारः । उत्त० ६५६ । वक्रसमाचारः-असंयमानुष्ठायी। आचा. ६४। वंका- वक्रा । प्रज्ञा० ३२९ | वंकानिकेया- वकस्य असंयमस्य आ मर्यादया संयमावधि-भूतया निकेतभूता, आश्रया, वड्को वा निकेत येषां ते वङ्कानिकेता। आचा० १८४ | वंग- त्रपुकम्। प्रश्र्न० १५२। व्यङ्गं-सलाञ्छनम्। भग॰ ३०८| देशविशेषः । भग० ६८० । वङ्गाः जनपदविशेषः । प्रज्ञा० ५५|
वंगुड- कर्पूरः। निशी० १२४ अ
वंगुरिते उद्घाट्यताम् बृह० २५ आ
वंचण वञ्चनं वत्सस्यान्यमातरि योजनम्। प्रश्न. ३८१ वञ्चनं प्रतारणम् । जाता० ७९॥ वञ्चनं प्रतारणम् । ज्ञाता० २३८] वञ्चनं प्रतारणम् । सूर्य- ३२९॥ वंचणया वञ्चनता प्रतारणम्। ऑप. ८१| वंचणा- वञ्चना। अधर्मद्वारस्यैकादशमं नाम । प्रश्न २६|
वंचे वञ्चति पल्युञ्चति । आव ०६६। वंजण व्यञ्जनं मषतिलकादिकम, पश्चाद् भव व्यञ्जनम् भग० २१९| व्यञ्जनं मषतिकलादि । जम्बू० ११३। व्यञ्जनं- अक्षरम् । भग० ६ । व्यञ्जनंतीनादिप शाकं । पिण्ड० १७ । व्यञ्जनं शालनकम् । तक्रादि वा । भग० ३२६ । व्यञ्जनं-उपकरणेन्द्रियम् । नन्दी० १६९ | व्यंजनं उपस्थरोमम् । व्यव०
मुनि दीपरत्नसागरजी रचित
[Type text]
४५३ आ । व्यञ्जनं मषतिलकादि। ज्ञाता० ११ | व्यञ्जनं व्यजतेऽनेनार्थः । प्रदीपेव घट इति व्यञ्जनंतच्चोपकरणेन्द्रियं शब्दादित्वपरिणतद्रव्यसड़घातो वा स्था० ५१ व्यञ्जनं इन्द्रियशब्दादिद्रव्यसम्बन्धः । स्था० ५१ | व्यञ्जनं मषादि। स्था० ४२८ । व्यञ्जनंअर्थज्ञापकः, सम्बन्धः । नन्दी० १६८ । व्यञ्जनंउपकरणे-न्द्रियम्। नन्दी० १६९| व्यञ्जनंभाष्यमाणाकारादिवर्णजा-तम् । नन्दी० २८८। व्यञ्जनंमषतिलकादिः। अनुयो० १५७ | व्यञ्जनं- तिम्मणं । ओघ० १३३ । व्यञ्जनं तक्रशाकादिकम् । पिण्ड० १७५ | व्यञ्जनं मषतिलकादिः । स्था० ४६१ व्यंजयतीति व्यंजणं तं च अक्खरं निशी ९आ पच्छाजायें। निशी० ६१| अ | अर्थाभिव्यञ्जकत्वादत्र पदम् । बृह० १३० अ मसादिकं वंजणं, अहवा पच्छा समुप्पण्णं. वंजणं | निशी० ८५आ। व्यञ्जनंमषादि। आव० ६६० | व्यञ्जनं - प्रसस्ततिलकादि। उत्त० ४८९ । व्यञ्जनंतिलकमषकादि। सम० १५७ । व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं तच्चोपकरणेन्द्रियं शब्दादिपरिणतद्रव्यसड़घातो वा भग० ३४४] व्यञ्जनं व्यज्यते- आविष्क्रियतेऽर्थोऽनेनेति व्यंजनं शब्दः । आचा० २०२| व्यञ्जन-शब्दः । सूत्र० ५। व्यञ्जनंतिलकमषादि-कम् । सूत्र० ३१८८ व्यञ्जनंमतिलकादि । जीवा० २७४॥ व्यञ्जनं तक्रादि शालनक वा | प्रश्न. १५३ | व्यञ्जनं शब्दः । आव० ६०७ | व्यञ्जनं शब्दः । आव० २८४ व्यज्यतेऽनेनार्थ इति व्यञ्जनं तच्च उपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां च यः परस्परं सम्बन्धः । प्रज्ञा० ३११ | व्यञ्जनं-त्रिविधप्रत्याख्यानचिन्तायां चतुर्विध इत्येवमादि। आक• ८५१] व्यञ्जनं पुद्गलः। आव ४६२॥ व्यञ्जनं द्रव्यम् । आव० ४६३ । व्यञ्जनंमषादिव्यञ्ज नफलोपदर्शक शास्त्रम् सम० ४९॥ व्यञ्जनं-शालनकं तक्रादि। सूर्य० २९३। व्यजनंतिलकमषादि। प्रश्नः ७४ व्यञ्जनं- शब्दरूपम् आव २६५ | वंजणपरिआवन्नं व्यंजनं शब्दस्तस्य पर्यायः अन्यथा भवनं व्यञ्जनपर्यायः तमापन्नं प्राप्तंव्यञ्जनपर्यायापन्नम्। उत्त० २०२
[156]
"आगम- सागर-कोषः " (४)

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246