Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 155
________________ [Type text] लोहकाराम्बरीषः- लोहकारकोष्टकः । जीवा० १२४ | लोहग्गल - राजधानी यत्र जितशत्रू राजा । आव० २१० | लोहार्गल : नगरविरेषः, वज्रजड़घराजधानी आव० १४६ । लोहग्गलणगरसामी- लोहार्गलनगरस्वामी आगम-सागर- कोषः ( भाग : - ४ ) वज्रजङ्घनामराजा । आव० ११६ । लोहजंघ- द्वितीयः प्रतिवासुदेवः सम० १५४ लोहजइङ्घःप्रयोतस्य लेखहारकः। प्रथमं रत्नम् । आव० ६७३ | लोहदंड- लोहदण्डम् । आव० ३८३ | लोहनिस्सिया- लोभनिसृता-यल्लोभाभिभूतः कूटतुलादिकृत्वा यथोक्तप्रमाणमिदं तुलादीति वदतो भाषा । प्रज्ञा० २५६ । लोहप्पा लोभात्मा-लोभस्वभावः परिग्रहस्य त्रयोदशम १७२ आ । लोहि कन्दविशेषः । उत्त० ६९१ | लोही मण्डनकादिप चनिका कविल्ली। अनुयो. १५९। लोहिअक्ख पद्मरागः । जम्बू० ४८, २०१ लोहि अक्खमणी- लोहिताक्षमणिर्नाम रत्नविशेषः । जम्बू० ३४| लोहिच्च- लौहित्यं-र्लाहित्यायनम् । आर्द्रागोत्रम्। जम्बू० ५००| लोहिच्चायणसगोत्त- लौहित्यायनसगोत्रम् । सूर्य० १५० | लोहिणी- साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४१ लोहितंक- लोहिताइकः त्यकः । सूर्य० २९४१ लोहितक्ख- चमरेन्द्रस्य मुनि दीपरत्नसागरजी रचित [Type text] महिषानीकस्याधिपतिदेवविशेषः । स्था० ३०२ लोहिताक्षकाण्ड-चतुर्थं लोहिताक्षानां विशिष्टो भूभागः । जीवा० ८९| नाम | प्रश्न० ९२ लोहबद्ध लोहवर्धः अयश्चर्मरज्जुकः । जम्बू. २११। लोहसंकला- लोहसङ्कला । प्रश्र्न० ५६ । लोहसंघाडय लोहशृङ्गाटकम् । आव. ६७१। लोहसन्ना- लोभवेदनीयोदयतो लालसत्वेन सचित्तेतरद्रव्यप्रार्थना लोभसञ्ज्ञा । प्रज्ञा० २२२ ॥ लोहा लोभा लोभानुगता। आव० ५६४८१ लोहारओ लेखहारकः दूतः आव• ६७३३ लोहारकुट्टी आसेवेसणं । निशी० ६९आ। लोहियक्खकूड लोहिताक्षकूटं लोहितरत्नवर्णत्वात्। गन्धमा-दनवक्षस्कारपर्वते षष्ठः कूटः । जम्बू० ३१३ | लोहारघर- लोहकारगृहम् आव० २२४५ लोहारबरिसा- लोहाकारस्याम्बरीषा-भ्राष्टा आकरणानीति लोहियपत्ता- चतुरिन्द्रियजन्तुविशेषः। जीवा॰ ३२\ प्रज्ञा॰ लोहाकाराम्बरीषा स्था० ४१९६ ४२ लोहार्यगोतम अन्येनापि भक्तिकर्तव्ये दृष्टान्तः । व्यव लोहितक्खमणी- लोहितक्षमणिः रत्नविशेषः । जीवा. १९१| लोहिताक्षमणिः-लोहिताक्षनामरत्नविशेषः । प्रज्ञा० ३६१| लोहितक्खरयणपडिसेओ- लोहिताक्षरत्नप्रतिषेकः । जीवा० २३४| लोहितपाणी- लोहितौ पाणी अग्रिमौ पादौ लोहितपाणी । ज्ञाता० ९७ । लोहितपूयपाई लोहितं रुधिरं पूयं रुधिरमेव पक्वं ते वे अपि पक्तुं शीलं यस्या सा लोहितपूयपाचिनी कुम्भीविशेषः । सू० १३३ | लोहिताक्ष- लोहिताङ्कः- अष्टाशीतौ महाग्रहे तृतीयः । जम्बू. ५३४१ लोहियक्ख- लोहिताक्षं रत्नविशेषः । प्रज्ञा० ९९| लोहिताक्षः पृथिवीभेदः । मणिभेदः । आचा० २९ | अष्टाशीतौ महाग्रहे तृतीयः स्था• ७८] लोहिताक्षो मणिभेदः । प्रज्ञा० २७| लोहिताक्षो मणिभेदः । उत्त० ६८९ | लोहिताक्षरत्नः। जाता० ३१| लोहियपाणि- लोहितौ रक्तो रक्ततया पाणि-हस्तौ यस्य स तथा । ज्ञाता० २६८ लोहिया गोत्रविशेषः कौशिकगोत्रस्य एकशाखा स्था ३९० | लोही वनस्पतिजीवविशेषः । आचा० १७ लौहीमण्डकादि पचनिका। भग० २३८। लौही-अनन्तकायभेदः । भग० ३००| भग० ८०४ | लौही लोढीतिप्रसिद्धः आव० ६५१| लोहीलो कवल्ली। निशी. ३१७ अ लोहीसंठितो- लोहीसंस्थितः- आवलिकाबाह्यस्य चतुर्थं संस्थानम् जीवा. १०४ | लौही वनस्पतिकायिकभेदः । जीवा० २७॥ ल्हसिय. म्लेच्छविशेषः । प्रज्ञा० 941 ल्हसूण- लसुनकन्द वनस्पतिविशेषः प्रज्ञा० ३७ | [155] "आगम- सागर- कोषः " [४]

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246