________________
[Type text]
लोहकाराम्बरीषः- लोहकारकोष्टकः । जीवा० १२४ | लोहग्गल - राजधानी यत्र जितशत्रू राजा । आव० २१० | लोहार्गल : नगरविरेषः, वज्रजड़घराजधानी आव० १४६ । लोहग्गलणगरसामी- लोहार्गलनगरस्वामी
आगम-सागर- कोषः ( भाग : - ४ )
वज्रजङ्घनामराजा । आव० ११६ ।
लोहजंघ- द्वितीयः प्रतिवासुदेवः सम० १५४ लोहजइङ्घःप्रयोतस्य लेखहारकः। प्रथमं रत्नम् । आव० ६७३ | लोहदंड- लोहदण्डम् । आव० ३८३ | लोहनिस्सिया- लोभनिसृता-यल्लोभाभिभूतः कूटतुलादिकृत्वा यथोक्तप्रमाणमिदं तुलादीति वदतो
भाषा । प्रज्ञा० २५६ ।
लोहप्पा लोभात्मा-लोभस्वभावः परिग्रहस्य त्रयोदशम
१७२ आ ।
लोहि कन्दविशेषः । उत्त० ६९१ | लोही मण्डनकादिप
चनिका कविल्ली। अनुयो. १५९।
लोहिअक्ख पद्मरागः । जम्बू० ४८, २०१ लोहि अक्खमणी- लोहिताक्षमणिर्नाम रत्नविशेषः । जम्बू०
३४|
लोहिच्च- लौहित्यं-र्लाहित्यायनम् । आर्द्रागोत्रम्। जम्बू०
५००|
लोहिच्चायणसगोत्त- लौहित्यायनसगोत्रम् । सूर्य० १५० | लोहिणी- साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४१ लोहितंक- लोहिताइकः त्यकः । सूर्य० २९४१ लोहितक्ख- चमरेन्द्रस्य
मुनि दीपरत्नसागरजी रचित
[Type text]
महिषानीकस्याधिपतिदेवविशेषः । स्था० ३०२ लोहिताक्षकाण्ड-चतुर्थं लोहिताक्षानां विशिष्टो भूभागः । जीवा० ८९|
नाम | प्रश्न० ९२
लोहबद्ध लोहवर्धः अयश्चर्मरज्जुकः । जम्बू. २११। लोहसंकला- लोहसङ्कला । प्रश्र्न० ५६ ।
लोहसंघाडय लोहशृङ्गाटकम् । आव. ६७१। लोहसन्ना- लोभवेदनीयोदयतो लालसत्वेन सचित्तेतरद्रव्यप्रार्थना लोभसञ्ज्ञा । प्रज्ञा० २२२ ॥ लोहा लोभा लोभानुगता। आव० ५६४८१ लोहारओ लेखहारकः दूतः आव• ६७३३ लोहारकुट्टी आसेवेसणं । निशी० ६९आ।
लोहियक्खकूड लोहिताक्षकूटं लोहितरत्नवर्णत्वात्। गन्धमा-दनवक्षस्कारपर्वते षष्ठः कूटः । जम्बू० ३१३ |
लोहारघर- लोहकारगृहम् आव० २२४५
लोहारबरिसा- लोहाकारस्याम्बरीषा-भ्राष्टा आकरणानीति लोहियपत्ता- चतुरिन्द्रियजन्तुविशेषः। जीवा॰ ३२\ प्रज्ञा॰
लोहाकाराम्बरीषा स्था० ४१९६
४२
लोहार्यगोतम अन्येनापि भक्तिकर्तव्ये दृष्टान्तः । व्यव
लोहितक्खमणी- लोहितक्षमणिः रत्नविशेषः । जीवा. १९१| लोहिताक्षमणिः-लोहिताक्षनामरत्नविशेषः । प्रज्ञा० ३६१|
लोहितक्खरयणपडिसेओ- लोहिताक्षरत्नप्रतिषेकः । जीवा०
२३४|
लोहितपाणी- लोहितौ पाणी अग्रिमौ पादौ लोहितपाणी । ज्ञाता० ९७ ।
लोहितपूयपाई लोहितं रुधिरं पूयं रुधिरमेव पक्वं ते वे अपि पक्तुं शीलं यस्या सा लोहितपूयपाचिनी कुम्भीविशेषः । सू० १३३ |
लोहिताक्ष- लोहिताङ्कः- अष्टाशीतौ महाग्रहे तृतीयः । जम्बू. ५३४१
लोहियक्ख- लोहिताक्षं रत्नविशेषः । प्रज्ञा० ९९| लोहिताक्षः पृथिवीभेदः । मणिभेदः । आचा० २९ | अष्टाशीतौ महाग्रहे तृतीयः स्था• ७८] लोहिताक्षो मणिभेदः । प्रज्ञा० २७| लोहिताक्षो मणिभेदः । उत्त० ६८९ | लोहिताक्षरत्नः। जाता० ३१|
लोहियपाणि- लोहितौ रक्तो रक्ततया पाणि-हस्तौ यस्य
स तथा । ज्ञाता० २६८
लोहिया गोत्रविशेषः कौशिकगोत्रस्य एकशाखा स्था
३९० |
लोही वनस्पतिजीवविशेषः । आचा० १७ लौहीमण्डकादि पचनिका। भग० २३८। लौही-अनन्तकायभेदः । भग० ३००| भग० ८०४ | लौही लोढीतिप्रसिद्धः आव० ६५१| लोहीलो कवल्ली। निशी. ३१७ अ लोहीसंठितो- लोहीसंस्थितः- आवलिकाबाह्यस्य चतुर्थं संस्थानम् जीवा. १०४ |
लौही वनस्पतिकायिकभेदः । जीवा० २७॥ ल्हसिय. म्लेच्छविशेषः । प्रज्ञा० 941
ल्हसूण- लसुनकन्द वनस्पतिविशेषः प्रज्ञा० ३७ |
[155]
"आगम- सागर- कोषः " [४]