________________
[Type text]
ल्हादि ल्हादन औणादिक इ प्रत्ययः प्रल्हति । व्यव० ६३अ ।
ल्हासिव ल्हासिकः- चिलातदेशनिवासीम्लेच्छविशेषः । प्रश्न० १४|
आगम - सागर - कोषः ( भाग : - ४)
- X - × - × - X
व
वंक- वक्रः-असंयमः कुटिलः । आचा० ६४॥ वङ्कं वक्रम्। भग॰ ३०८। वङ्कः-वक्रः, फलादौ विपरीतः, कुटिलः। स्था० १८३। वक्रः-असंयतः । व्यव० ८आ। वङ्कं वक्रम्। आव० ६४२। वड्को - वक्रः । ज्ञाता० १५७। वक्रः वचसा । उत्त० ६५६ ।
वंकड वक्रम्। उत्तः पाटा
वकणया वड़कनता-वक्रीकरणं, वञ्चनता। स्था० ४२१ कति वक्तव्यति बाधयतीत्यर्थः । व्यव० १२५ आ । वंकसमायार- क्रियया वक्रसमाचारः । उत्त० ६५६ । वक्रसमाचारः-असंयमानुष्ठायी। आचा. ६४। वंका- वक्रा । प्रज्ञा० ३२९ | वंकानिकेया- वकस्य असंयमस्य आ मर्यादया संयमावधि-भूतया निकेतभूता, आश्रया, वड्को वा निकेत येषां ते वङ्कानिकेता। आचा० १८४ | वंग- त्रपुकम्। प्रश्र्न० १५२। व्यङ्गं-सलाञ्छनम्। भग॰ ३०८| देशविशेषः । भग० ६८० । वङ्गाः जनपदविशेषः । प्रज्ञा० ५५|
वंगुड- कर्पूरः। निशी० १२४ अ
वंगुरिते उद्घाट्यताम् बृह० २५ आ
वंचण वञ्चनं वत्सस्यान्यमातरि योजनम्। प्रश्न. ३८१ वञ्चनं प्रतारणम् । जाता० ७९॥ वञ्चनं प्रतारणम् । ज्ञाता० २३८] वञ्चनं प्रतारणम् । सूर्य- ३२९॥ वंचणया वञ्चनता प्रतारणम्। ऑप. ८१| वंचणा- वञ्चना। अधर्मद्वारस्यैकादशमं नाम । प्रश्न २६|
वंचे वञ्चति पल्युञ्चति । आव ०६६। वंजण व्यञ्जनं मषतिलकादिकम, पश्चाद् भव व्यञ्जनम् भग० २१९| व्यञ्जनं मषतिकलादि । जम्बू० ११३। व्यञ्जनं- अक्षरम् । भग० ६ । व्यञ्जनंतीनादिप शाकं । पिण्ड० १७ । व्यञ्जनं शालनकम् । तक्रादि वा । भग० ३२६ । व्यञ्जनं-उपकरणेन्द्रियम् । नन्दी० १६९ | व्यंजनं उपस्थरोमम् । व्यव०
मुनि दीपरत्नसागरजी रचित
[Type text]
४५३ आ । व्यञ्जनं मषतिलकादि। ज्ञाता० ११ | व्यञ्जनं व्यजतेऽनेनार्थः । प्रदीपेव घट इति व्यञ्जनंतच्चोपकरणेन्द्रियं शब्दादित्वपरिणतद्रव्यसड़घातो वा स्था० ५१ व्यञ्जनं इन्द्रियशब्दादिद्रव्यसम्बन्धः । स्था० ५१ | व्यञ्जनं मषादि। स्था० ४२८ । व्यञ्जनंअर्थज्ञापकः, सम्बन्धः । नन्दी० १६८ । व्यञ्जनंउपकरणे-न्द्रियम्। नन्दी० १६९| व्यञ्जनंभाष्यमाणाकारादिवर्णजा-तम् । नन्दी० २८८। व्यञ्जनंमषतिलकादिः। अनुयो० १५७ | व्यञ्जनं- तिम्मणं । ओघ० १३३ । व्यञ्जनं तक्रशाकादिकम् । पिण्ड० १७५ | व्यञ्जनं मषतिलकादिः । स्था० ४६१ व्यंजयतीति व्यंजणं तं च अक्खरं निशी ९आ पच्छाजायें। निशी० ६१| अ | अर्थाभिव्यञ्जकत्वादत्र पदम् । बृह० १३० अ मसादिकं वंजणं, अहवा पच्छा समुप्पण्णं. वंजणं | निशी० ८५आ। व्यञ्जनंमषादि। आव० ६६० | व्यञ्जनं - प्रसस्ततिलकादि। उत्त० ४८९ । व्यञ्जनंतिलकमषकादि। सम० १५७ । व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं तच्चोपकरणेन्द्रियं शब्दादिपरिणतद्रव्यसड़घातो वा भग० ३४४] व्यञ्जनं व्यज्यते- आविष्क्रियतेऽर्थोऽनेनेति व्यंजनं शब्दः । आचा० २०२| व्यञ्जन-शब्दः । सूत्र० ५। व्यञ्जनंतिलकमषादि-कम् । सूत्र० ३१८८ व्यञ्जनंमतिलकादि । जीवा० २७४॥ व्यञ्जनं तक्रादि शालनक वा | प्रश्न. १५३ | व्यञ्जनं शब्दः । आव० ६०७ | व्यञ्जनं शब्दः । आव० २८४ व्यज्यतेऽनेनार्थ इति व्यञ्जनं तच्च उपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां च यः परस्परं सम्बन्धः । प्रज्ञा० ३११ | व्यञ्जनं-त्रिविधप्रत्याख्यानचिन्तायां चतुर्विध इत्येवमादि। आक• ८५१] व्यञ्जनं पुद्गलः। आव ४६२॥ व्यञ्जनं द्रव्यम् । आव० ४६३ । व्यञ्जनंमषादिव्यञ्ज नफलोपदर्शक शास्त्रम् सम० ४९॥ व्यञ्जनं-शालनकं तक्रादि। सूर्य० २९३। व्यजनंतिलकमषादि। प्रश्नः ७४ व्यञ्जनं- शब्दरूपम् आव २६५ | वंजणपरिआवन्नं व्यंजनं शब्दस्तस्य पर्यायः अन्यथा भवनं व्यञ्जनपर्यायः तमापन्नं प्राप्तंव्यञ्जनपर्यायापन्नम्। उत्त० २०२
[156]
"आगम- सागर-कोषः " (४)