________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
चेतनापर्यापादचेतनत्वं प्राप्तम्। प्रश्न. १५५) ववगयसंजोग- व्यपगतः संयोगः- संयोजनादोषरहितः।।
प्रश्न. ११२ ववत्था-व्यवस्था। आव. ९२२ ववदेश- व्यपदेशः-व्याजः। प्रश्न १२४| ववरोविअ-व्यपरोपितः-व्यापादितः। आव०५७४। ववरोविओ- व्यपरोपितः। आव. ९८१ ववरोविज्ज- व्यपरोपयेत्-प्रच्यावयेत्। आचा० ३६२१ ववरोविज्जसि-व्यपरोपयिष्यसि-अपेतो भविष्य।।
ज्ञाता० १३४१ ववसइ- व्यपसति-कर्तृमभिलषति। जीवा० २५४। ववसाइ- व्यवस्यति। आव०६८८ ववसाओ- विशिष्टोऽवसयो-निश्चयो व्यवसायः, अहिंसायाश्चतुश्चत्त्वारिंशत्तमं नाम। प्रश्न. ९९। व्यवसयाःव्यापारः। उत्त.१४४। व्यवसायः। जीवा० २५४। ववसात- व्यवसायं-तत्त्वनिश्चयम्। स्था० ३५३। व्यवसायः-वस्तुनिर्णयः-पुरुषार्थसिद्ध्यर्थमनुष्ठानं वा।
स्था.१५११ ववसातसभा- व्यवसायसभा यत्र पुस्तकवाचनतो
व्यवसायं-तत्त्वनिश्चयं करोति। स्था० ३५२| ववसाय- व्यवसाय-अनुष्ठानोत्साहः। सम० ११७। ववसायसभा- व्यवसायसभा-व्यवसायनिबन्धनभूता
सभा। राज०१०८५ ववहरति-व्यवहरतिः। आव०११० ववहरमाण- व्यवहरन्। उत्त० २७९। ववहार-व्यवहारं-प्रयश्चित्तदानादिकम्। भग० ३८५। व्यव-हारः-अन्योऽन्यदानग्रहणादिर्विवादः। स्था० १८३। व्यव-हारः-कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः। स्था० २११। व्यवहारःमिश्रकव्यवहारादिरनेकधा। स्था० २६३। व्यवहारःमुमुक्षुप्रवृत्तिनिवृत्तिरूपः। स्था० ३१७। व्यवहारःक्रयविक्रयरूपो वणिग्धर्मः। उत्त० २७२। व्यवहारोनारकतिर्यग्नरामरपर्याप्तकापर्याप्तकबालकुमारादिसंसारिव्यपदेशः। आचा० १५६। कथञ्चिदापन्नदोषव्यपो-हाय प्रायश्चित्तलक्षणः। स्था० २१११ व्यवहरणं-व्यवह-रतीति वा व्यवह्रियते वा अपलेप्यते सामान्यनेन विशेषान् वाऽऽश्रित्य
व्यवहारपरो व्यवहारः। स्था० ३९०। व्यवहारंविवादच्छेदनम्। प्रश्न. ९७। व्यवहारः। आव०६१| व्यवहारः-व्यवहारसत्यम्। स्था०४८९। व्यवहारःव्यवहारविषयः। उत्त० २७९। व्यवहारो-मुमुक्षु प्रवृत्तिनि-वृत्तिरूपः। भग० ३८४। व्यवहणरणं व्यवहारः-लोकस्यै-हिकामुष्मिकयोः कार्ययोः प्रवृत्तिनिवृत्तिक्षलणः। सूत्र० ३७२। श्रेणिव्यवहारादिर्व्यवहारः। स्था० ४९६। विविधं विधिवद्धाऽपवहरणं आचरणं व्यवहारः यतिकर्तव्यतारूपः। उत्त०६४। प्रमादात्खलितादौ प्रायश्चित्तदानरूपमाचरन् व्यवहारम्। उत्त०६४। व्यवहारः। दशवै. १०८ व्यवहारः विवादः। विपा०४० व्यवहारः-लोकविवक्षा। प्रज्ञा० ३५८ व्यवहारःनयविशेषः। प्रज्ञा० ३२७। व्यवहारः-विवादः। आव० ५०२, ६२७। व्यवहारः-प्रक्षेपः। आव० ८२३। राजकुलकरणभाषाप्रदानादिलक्षणो व्यवहारः। आव०१२९। व्यवहारः कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः। दशवै० ११० येन मुनिर्व्यवहरति स आगमा-दिव्यवहारो व्यवह्रियतेऽनेनेति व्यवहारः, यदपि च व्यवह-र्तव्यं मुनिर्व्यवहरति सोऽपि व्यवहारः। व्यव० ३६४ अ। व्यवहारः-विचित्र विधिना वसर्वज्ञोक्तेन प्रकारेण वपनं-तपःप्रभृत्यनष्ठानविशेषस्य दानं इति वचनात् हरणमती-चारदोषजातस्य, अथवा संभूय द्वित्रादिसाधूनां क्वचित्प्रयो-जने प्रवृतौ यत् यस्मिन्नाभवति तस्य तस्मिन् वपनमितरस्याव्यवहरणम्। व्यव० ३। व्यवहरणं व्यवह्रियते वा स। व्यवह्रियते वा तेन विशेषेण वा सामान्यमवह्रियते निरा-क्रियतेऽनेनेति लोकव्यवहारपरो वा। व्यवहारः विशेषमात्रा-भ्युपगमपरः। स्था० १५२। व्यवहारः
भण्डनम्। व्यव० ३१| ववहारअक्खेवणी-आक्षेपिणीकथायाः तृतीयो भेदः। स्था०
२१० ववहारग- व्यवहारकं चोर्यसाधनम्। आव०८२३। ववहारच्छेद-व्यवहारच्छेदः। आव० २९० ववहारनय- लोकव्यवहारप्रधानो नयो व्यवहारनयः।
अनुयो० २६५
|
ववहारव
मुनि दीपरत्नसागरजी रचित
[178]
"आगम-सागर-कोषः" [४]