________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
आगमश्रुतादिपञ्चप्रकारव्यवहाराणामन्यतमयुक्तः। नगरम्। आव० ३९८। वसन्तपुरंभग. ९२०| पंचविहं आगमादिववहारं जो मणइ सम्म चक्षुरिन्द्रियान्तर्दृष्टान्ते नगरम्। आव० ३९९। सो ववहारवं। निशी० १२८ आ। आगमश्रुताज्ञाधारणा- वसन्तपुरं-स्पर्शेन्द्रियदृष्टान्ते जितशवाजधानी। आव० जीतलक्षणानां पञ्चानां उक्तरूपाणां व्यवहाराणां ४०२। वसन्तपुरं-औत्पत्तिकीद्धिदृष्टान्ते गजविषये ज्ञाता। स्था०४२४१
नगरम्। आव० ४१९। वसंतपुरं-यत्र ववहारसच्च- व्यवहारसत्य-यथा दह्यते गिरिः, गलति अगीतार्थसंविणविहारिगच्छः। आव० ५२ यत्र भाजनं, अनुदरा कन्या, अलोमा एडका इत्यादि। दशवै. जीर्णश्रेष्ठिदुहिता। आव. ९८ नगरविशेषः। आव० ११५१ २०९।
एकपिण्डिकेन्द्रनागस्य जन्मभूमिः। आव० ३५२। ववहारसच्चा- व्यवहारो-लोकविवक्षा, व्यवहारतः सत्त्या | वसंतपरए- वसन्तपुरकः-ग्रामविशेषः यत्र सामायिकःव्यवहारसत्त्या, पर्याप्तिकसत्यभाषायाः सप्तमो भेदः। कुटुम्बी। सूत्र० ३८६। प्रज्ञा०२५६
वसंतमास- वसन्तमासः-नवममासः। जम्बू० ४९० ववहारिए- परूपणामात्रव्यवहारो योगित्त्वात्
वसन्तमासः। आव०१७३। व्यावहारिकम्। अनुयो० १८१। व्यवहारिकः-यो
वसंतमेंठ- वसन्तभेण्ठः-शिक्षायोगदृष्टान्ते प्रदयोतराज्ञोः निगोदावस्थादुद्धत्य पृथि-वीकायिकादिभेदेषु वर्तते स हस्थितकः। आव०६७४१ लोकेषु दृष्टिपथमागतः सन्
वस- इन्द्रियपारन्त्र्यं विषयपारतन्त्र्यम्। ज्ञाता० २३३। पृथिवीकायिकादिव्यवहारमनुपतीति। प्रज्ञा० ३८० वशः-आत्मायत्तः। उत्त० ३१३ वशः-पारतन्त्र्यम्। प्ररूप-णामात्रव्यवहारोपयोगित्वाद् व्यावहारिकः। ज्ञाता० १३४ अनुयो. १८०
वसइ- वसतिः-उपाश्रयः। जीवा० २७९) ववहारी- उपयोगः। ओघ. १३६। व्यवहारी-सायांत्रिकः। वसट्ट- वशातः-इन्द्रिवशेन पीडितः। विपा०४१। वशं
सूत्र. १९९। व्यवहारी-व्यवहरतीत्येवंशीलो व्यवहारी विषयपारतन्त्र्यम्। प्रश्न. १७। वशेनव्यवहारक्रियाप्रवर्तकः प्रायश्चित्तदायी। व्यव० ३ अ। इन्द्रियपारतन्त्र्येण-ऋतः-पीडितो वशातः वशं वाववहिय- व्यवहितं-अन्तर्हितम्, सूत्रदोषविशेषः। आव. विषयपारतन्त्र्यं ऋतः- प्राप्तः वशातः। ज्ञाता० २३४। ३७४। प्रकृतमक्त्वाऽप्रकृत व्यासतोऽभाधाय पुनः- वशातः-वशः-इन्द्रियवि-षयकषायाणां तत आतः प्रकृतमुच्यते तत् व्यवहितम्। अनुयो० २६२।
वशातः। आचा. २५३॥ वशीकरण- वशीकरणादियोगाभिधायकानि
वसट्टमरण- इंदियविसएस् रागदोसकसायवसट्टो स मरंतो हरमेखलादिशा-स्त्राणि। सम०४९।
वसट्टमरणं। निशी० ५२ आ। वशेन-इन्द्रियवशेन वशीकरणचूर्ण-अभियोगस्य प्रथमो भेदः। ओघ. १९३। ऋतस्य-पीडितस्य दीपकलिकारूपा क्षिप्तचक्षुषः वसंत- वसन्तो-निवसमानः। आव० ६४४। वसन्तः- शलभस्येव यन्मरणं तद् वशार्तमरणम्। भग० १२०
चैत्रादिः। भग० ४६२। वस्नः-फाल्गुनचैत्रौ। ज्ञाता० ६३। वशातमरणं, मर-णस्य पञ्चमो भेदः। उत्त. २३० १६०| वसन्तः-नवममासः। सूर्य. १५३। वसन्तः पञ्चम वशेन-इन्द्रियविषयपार-तन्त्रेण ऋता-बाधिता ऋतुः। सूर्य २०९।
वशार्ताः-स्निग्धदीपकलिकावलोकनात् शलभवत् वसंतपुर- वसन्तपुरं-इह लोके कायोत्सर्गफलमिति भियते। सम० ३३ दृष्टान्ते जितशत्रुराजधानी। आव० ७८९। नगरं यत्र वसण- वसे वट्टतीति-सुअभत्थो वा अब्भसो। निशी. १०२ जितशत्र राजा। आ० ३७२ नगरं यत्र जितशत्रुराजा। । व्यसनं-राजादिकृताऽऽपत्। प्रश्न०४३। वृषणःआव० ३७८। वसन्तपुरंद-नगरं यत्र धनाभियः
अण्डः। विपा०४९। व्यसनं-शोककारणम्। बृह० १९८ सार्थवाहः। आव० ३८४। क्रोधदृष्टान्ते नगरम्। आव० अ। व्यसनं-दुखं यूतादि वा। आव० ६०१। व्यसनं३९१। यत्र जितशत्रुराजा। आव० ३९३। श्रोत्रेन्द्रियोदाहरणे | राज्यायुपप्लवः। ज्ञाता० ७९
मुनि दीपरत्नसागरजी रचित
[179]
"आगम-सागर-कोषः" [४]