________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
वाइल- वातबलो वणिग्विशेषः। आव. २२५
१३
१३ वाई- वादी-वादिलब्धिमन्तः। परप्रवादुकानिग्रहसमर्थः। | वाउल-व्याकुलं असमञ्जसम्। भग० ३०६| व्याकुलः। जम्बू. १५४। वादी। आव. २६३। वादी
आव० ५४२। व्यावृत्तः-व्यग्रः। आव०७२२१ व्याकुलः। वादलब्धिसम्पन्नः। ओघ. १९।
आव०८२२ वाईए-वातीनं-वातोपहतं। वातेन पातितम्। राज०६। वाउलण- व्याकुलता। व्यव० ३। वाउ- वातः-उच्छवासादिलक्षणः। प्रश्न० ३२। वायुः। जम्बू | वाउला- व्याक्ला-व्यावृता। आव० ३५३| ४९१
| वाउलेति- व्यामोहमुत्पादयति। निशी. २८४ अ। वाउए- व्यावृत्तः-महामात्रः। औप०६२
वाउल्लग- पुरिसपुत्तगलो। निशी० ३९ आ। वाउकुमार- वायुकुमाराः
वाउल्लेति- व्याकुलयति। आव० ३४३। सोमस्याज्ञोपपातवचननिर्देशवी देवः। भग. १९५१ | वाउवेग- वायुवेगः- शरीरान्तर्वर्तीवातजवः। जीवा० २७७। वायुकुमारः-भुवनपतिभेदविशेषः। प्रज्ञा०६९। वायुवेगः-शरीरान्तर्वर्तीवातजवः। जम्बू. ११७ वाउकुमारि- वायुकुमारी:
वाऊ- वातः-वायुः। उत्त०६९३। वातीति वायुः-वातः। सोमस्याज्ञोपपातवचननिर्देशवर्ती देवी। भग० १९५५ उत्त०६९३। स्था० ३०२। वाउक्कलिया- समुद्रोत्कलिकावद् वातोत्कलिका। भग० वाऊलिअ- वातूलिकः-नास्तिकः। दशवै०४६।
१९६। समुद्रस्येव वातोत्कलिका। प्रज्ञा० ३०। वातोत्क- | वाओली- वातोली-वातमण्डलिकाः। भग. १९६| लिकास्थित्वा २यो वातो वाति सा वातोत्कलिका। भग० वाकरण- व्याकरण-परेण प्रश्ने कृते उत्तरम्। ज्ञाता०६१| ६८३
व्याकरण-उत्तरसूत्रम्। सूर्य ९५५ वाउक्काएइ-वातमुद्गरति-शब्दं करोति-रटति। आव. वाकवासी- वत्कलवासी। औप. ९११ ११४| वाउडत्तण- प्रावृतत्वम्। आव०८५४|
वाक्कोक्रुच्य- यत्तु तज्जल्पति येनान्यो हसति, तथा वाउत्तरवडिंसग- पञ्चसागरोपमस्थितिकं देवविमानम। नाना-विधजीवविरुतानि मुखातोदयवादितां च विधत्ते सम. १०
तत्। उत्त०७०९। वाउद्धयविजयवेजयंतीपडागच्छत्तातिच्छत्तकलियं- वागतकणडए- वल्कतृणकटाः। मरण | वातोद्ध-तविजयवैजयन्तीपताकाछत्रातिछत्रकलितं- वागय- वाकजं-सनातस्यादिवाकेभ्यो यज्जायते, यथा वातोद्धतावा-युक-म्पिता विजयः
सन-सूत्रम्। उत्त० १७१। अभ्युदयस्तत्संसूचिका वैजयन्त्य-भिधाना याः- वागरण- व्याक्रियमाणत्वाद्व्याकरणम्। भग० ११६) पताकाः, अथवा विजयः इति वैजयन्तीनां
शब्दलक्षणशास्त्रम्। औप० ९३। शब्दलक्षणशास्त्रपार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो
अपृष्टो-त्तरूपम्। जम्बू. १४२ व्याकरणम्। आव० विजयवैजयन्त्यः पताकास्ता एव विजयवर्जिता ७९३। व्या-क्रियत इति व्याकरणः-प्रश्नार्थः। भग. २२१। वैजयन्तः छत्रातिछत्राणि-उपर्यपरि स्थितानि छत्राणि व्याकरणः-शब्दलक्षणः। ज्ञाता० ११०| व्याकरणंतैः कलितम्। जीवा० १७५। वाणारसी नगरविशेषः शब्दशास्त्रम्। भग० ११४। व्याकरणंकाशी। भग० १९३।
पदार्थधर्मनिरूपणम्। बृह. २६ अ। व्याकरणंवाउपवेस- वायुप्रवेशः-गवाक्षः। ओघ. ५२
यथावस्थितार्थप्रज्ञापनम्। आचा० २२८१ व्या-करणःवाउप्पिया- वातोत्पत्तिका रूढ्यावसेया। प्रश्न. ८1 संस्कृतशब्दप्राकृतशब्दव्याकरणः। नन्दी. ५० वाउब्भाम-अनवस्थितवातः-वातोद्भामः। भग० १९६) वागरणं-व्याक्रियते-अभिधीयते इति व्याकरणं प्रश्ने वातोदभ्रमः- अनवस्थितोवातः। जीवा० २९।
सति निर्वचनतयोच्यमानः पदार्थः। सम०७२। वाउमई- वायुभूतिः तृतीयगणधरः। आव. २४०
वागरति-। ज्ञाता० १०६| वाउरिय- मृगबन्धनविशेषेण चरतीति वागुरिकः। प्रश्न | वागरिज्ज- व्यागृणीयात्-विविधमभिव्याप्याऽभिदध्यात्
मुनि दीपरत्नसागरजी रचित
[183]
"आगम-सागर-कोषः" [४]