________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
३६)
वालुअजल- वालुकाजलं-यद्वालुकाया उपरि वहति। ओघ० | वावन्न- व्यापन्नं-विनष्टम्। भग० ८८ રરા.
वावन्नकुदंसणवज्जणा-दर्शनशब्दः प्रत्येकमभिसंबध्यते वालुअप्पभा- वालुकाया वालिकाया वा
व्यापन्न-विनष्टं दर्शनं येषां ते व्यापन्नदर्शनाःपुरुषांशूत्कररूपाया प्रभा स्वरूपावस्थितिर्यस्यां सा निनवादयः, तथा कुत्सितं दर्शनं येषां ते कदर्शना:वालुकप्रभा वालिकाप्रभा। अन्यो० ८९|
शाक्यादयस्तेषां वर्जनं व्यापन्नकदर्शनवर्जनम्। प्रज्ञा. वालुए- यः कदम्बपुष्पाकारासु वज्राकारासु
५६ वैक्रियवालुकासु तप्तासु चणकानिव तान् पचति सा वावन्नदंसणा- व्यापन्नदर्शनः-विनष्टसम्यग्दर्शनः। वालुका। सम० २९
आव० ५३०| व्यापन्नं-विनष्ट-दर्शनं येषां ते वालुक- मूलविशेषः। जीवा० १३६। वालुकं-चिर्भटम्। प्रज्ञा० व्यापन्नदर्शनाः-निनवादयः। प्रज्ञा०६०। ३७ वालक-पालकं गजलक्षणप्रतिपादकं शास्त्रम्। उत्त. व्यापन्नदर्शनः-व्यापन्न-विनष्टं-दर्शनं येषां ते ४१७
व्यापन्नदर्शनाः-यैरवाप्यापि सम्यग्त्वं तथावालुकाजलं- यवुकायाः उपरि वहति। ओघ० ३२॥ विधकर्मोदयाद्वान्तम्। उत्त० ५६६) वालुगा- वालुका-पृथिवीभेदः। आचा० २९। वालुका-ग्रामः। वावन्नसोया- व्यापन्नं-विनष्टं रोगतः श्रोतोआव० २१८१
गर्भाशयश्लिद्र-लक्षणं यस्याः सा व्यापन्नश्रोता। स्था० वालुगावरहओ- वालुकादवरकः-औत्पत्तिकीदृष्टान्ते ३१३ मुख्य-वस्तुः। आव० ४१६
वावाड- व्यावृतः-आक्षणिकः। निशी० ३३३ आ। वालुङ्की- वल्लीविशेषः। आचा० ३०| वल्लीविशेषः। भग. वावार- व्यापारः-इन्द्रियव्यापारः। आव० ६५२। व्यापारं
किंचिदिति कर्मयोग्यम्। ओघ. १९९। वालुञ्जकप्राय- वाणिज्यकः। ओघ० ८९।
वावारित- व्यापारितो-नियुक्तः। उत्त० २८६) वालुयप्पभा- वालुकाप्रभा, तृतीयनारकः। प्रज्ञा०४३। वावि- वापिः-चतुरस्रोजलाशयविशेषः। भग० २३८ वापीवालुया- वालुका-सिकता। जीवा० २३। वालुकासिकता। । निष्पुष्करा वृत्ता वा। प्रश्न० ८। वापी-चतुरस्राकारा।
जीवा० १४०। वालुका-सिकता। प्रज्ञा० २७, ९९। वालुका- जीवा० १८८। चतुरस्राकारा। जम्बू० ३०| वापी-चतुरस्रो सिकता। जीवा० १७५
जला-शयः। अनुयो० १५९। वालुयाकवल- वालुकाकवलः। उत्त० ३२७)
वाविद्धसोया- व्यादिग्धं व्याविद्धं वा वातादिव्याप्तं वालू- वालकः-नरके द्वादशमपरमाधार्मिकः। आव०६५० विद्यमानम-प्यपहतशक्तिकं श्रोतः उक्तरूपं यस्याः द्वादशमपरमाधार्मिकः। उत्त०६१४।
सा व्याविद्धश्रोता व्यादिग्धश्रोता। स्था० ३१३ वाल्हीका- देशविशेषः। आचा० (?) ५|
वाविया- सकृद्धान्यवपनवती। स्था० २७६) वाव-इत्ययं निपातः। विशे०८३२२
वावी- वापी-चतुष्कोणा। प्रश्न० १६०। वापी-चतुरस्रा। वावट्ट-| निशी०६१ अ।
औप. ८ वापी-चतुरस्रजलाशयः। औप. ९३। वापीवावण्ण- व्यापन्नं-शकुन्यादिभक्षणाद्विभत्सनां गतम्। चतुरस्राकारा। प्रज्ञा. २६७। वापी। प्रज्ञा०७२। वापी
ज्ञाता० १७३। व्यापन्नं-विशरारुभूतम्। जीवा० १०७ चतुरस्राकारा। जम्बू०४१। वापी-चतुरस्रा। ज्ञाता०६३। वावत्त- व्यावृतं-अवगतम्। जीवा० १६|
वासंति- वर्षति। उत्त०४९३| वावत्ति- व्यापत्तिः-गणानां भ्रंशः। अब्रह्मणः वासंतिआगुम्मा- वासन्तिकगुल्मा। जम्बू० ९८१ सप्तविंशतितमं नाम। प्रश्न०६६।
वासंतियमउल- वासन्तिकामकुलं-वासन्तिकाकलिका। वावत्ती- व्यावर्तनं व्यावृत्तिः-कृतोऽपि
जीवा० २७६। हिंसादयवधेर्निवृत्ति-रित्यर्थः। स्था० १७४। ज्ञाता० १५६। | वासंतिया- वासन्तिका-वनस्पतिविशेषः। प्रश्न. ८४॥ वावदूको- महाविद्वान्-क्रीकारः उपहासपूर्वकः। बृह० ५९| | वासंतियापुड- पुटविशेषः। ज्ञाता० २३२।
मुनि दीपरत्नसागरजी रचित
[190]
"आगम-सागर-कोषः" [४]