Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 143
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] ललित- इ8। निशी. १५८ आ। भग. ३७ पल्लवियतः। ज्ञाता०५ पल्लवितः। औप० ललियंग- ललिताङ्गः-ईशानदेवलोके इन्द्रः आव० ११५ ७ लवकितः-सज्जातपल्लवलवः। जम्बू. २७१ ललियंगअ-ललिताङ्गकः-ईशाने श्रीप्रभे विमने पल्लवितः जीवा. १८२। ऋषभदेवपू-र्वभवः। आव०१४६। लवङ्ग-औषधिविशेषः। आव०८१११ ललिय- ललितं-प्रसन्नता। औप०१३। ललितं-सलील- लवण- सान्निपातिकरसोपेतत्वात् लवणम्। जीवा० ३०३। गतिः। जम्बू० ४१६। ललितं-श्रुतिसुखम्। जम्बू० ५२८ जीवा० ३७०। ऊषभेदः। मृत्तिकाभेदः। आचा० ३४२। ललितं-प्रशन्नता। ज्ञाता० २७। ललितईप्सितम्। १६८१ प्रकृतिक्षारं, तथाविधिं शाकादि लवणोत्कटं वा अन्यत्। ललियघडा- जलबूदिता मुनयः। संस्ता०। दशवै. १८० ललियमित्त- सप्तमवासुदेवस्य पूर्वभवनाम। सम० १५३1 | लवणपंचय- लवणपञ्चकंललिया-क्रीडाप्रधाना। ज्ञाता० २०५१ अन्त०१९। सैन्धवसौवर्चलबिडरौमसामुद्रलक्ष-णम्। सूत्र० १५९ अटिलत्वम्। व्यव० २९० आ। ललिता | लवणसमुद्द- सङ्ख्यातद्वीपसमुद्रेषु प्रथमः समुद्रः। दुर्ललितगोष्ठी। भुजङ्गसम्दायः। अन्त० १९| ज्ञाता० १२१, १३२ ललियागोडी- ललितागोष्ठी-उदयो मारणान्तिक इति लवणसमुद्दत- लवणसमुद्रान्तः-लवणसमुद्रदिक्। जीवा० विषये गणिका। आव०७२३॥ ३१५ ललियासणीओ- इष्टासनभोजनपरिवेषिकः द्विभागश्च | लवणसमुद्र- जम्बूद्वीपरिक्षेपी समुद्रः। प्रज्ञा० ३०७ घटायां। बृह० १९० आ। अविधिपुरः कर्मवारकः। लवणरसास्वादनीरपूरितः समुद्रः। अनुयो० ९० अविधिना पुरः कर्मकारिणीं वारयति तदा लवणोदए- लवणोदकं लवणसमुद्रे। प्रज्ञा० २८१ ललितासनिकः। बृह. २८५ लवमात्रीकृतः- विदारितः। उत्त० ५०७। लल्ल- लल्लः-अव्यक्तः। प्रश्न०४१| लवय- लवकः-एकोरुकदवीपे वृक्षविशेषः। जीवा० १४५ लल्लक्क- नरकावासविशेषः। भक्त० सीतपडतं ण लवल्लि- लवित्रीम्। महाप्र०।। सहति। निशी. ३५० लवसत्तम- लवसप्तमः-पञ्चान्त्तरविमानवासीदेवः, लल्लिव्याकरण- बलरजनम्। दशवै. १८६ सर्वोत्कृष्ट-स्थितिवर्ती प्रधानः देवः। सूत्र० १५१| लवंग-तंबोलपत्तसहिया खायइ तं। निशी० ६०अ। लवसत्तमा- लवसप्तमा- अनुत्तरसुरभवस्थितिः। प्रश्न लवङ्ग-फलविशेषः। जीवा० १३६। प्रश्न. १६२ १३५। लवसप्तमा-अनुत्तरसुरभवस्थितिः। लवंगविट्ठ-दाणफल अप्पणा कहेति कहावेता जो पादं एकोनपञ्चाशत-उच्छवासानां लवो भवति, उप्पादेति एयं। निशी० १४१ आ। व्रीह्यादिस्तम्बलवनं वा लवस्त-त्प्रमाणः कालोऽपि लवंगुरुक्ख- वलयविशेषः। प्रज्ञा० ३३। लवः, ततो लवैः सप्तमैः-सप्तप्र-प्रमाणैः लव- एकोनपञ्चाशद्च्छवासप्रमाणः। ३४५ सप्तसङ्ख्यैर्विवक्षिताध्यवसायविशेषस्य सप्तप्राणनिष्पन्न एकः स्तोकस्तैः सप्तभिः। अनुयो० मुक्तिसम्पादकस्या-पूर्यमाणैर्या स्थितिबध्यते सा। १७९। कर्म। सूत्र० ६६। सप्त स्तोका यः स लवः। जम्बू. प्रश्न. १३५। लवसप्तमा-सप्तलवाः कालविशेषा आय् ९० अलापीः- उक्त-वती। उत्त० १३७ लपतीति लपः- प्रभन् स्यात् सप्तलवप्रमाणं यद्यायः प्राप्येतेत्यर्थः वाचालः, घोषितानेक-तर्कविचित्रदण्डकः। सूत्र. ३९३। ततः सिद्ध्येयुः परं त आयुस्तावन्मानं नह-नैव भवति लवः-सप्तस्तोकाः। जीवा० ३४४। लव: ततस्ते लवसप्तमा देवा जाता लवे सप्तमे सप्तस्तोक(सप्तप्रमाण)रूपः। भग० २११। लव: सिद्धिरभविष्यत् यदि तावदायर्भवेदयेषां ते लवसप्तमा सप्तस्तोकप्रमाणः। भग. २७६। सप्तस्तो-करूपः। नाम्नेकार्थे समासो बहलमिति समासः लवसप्तमा। ज्ञाता० १०४। लवः-बिन्दुः। आव० २३६) व्यव० १३२आ। लवाःलवहय- लवकितं-सञ्जातपल्लवलवमङ्कुरवदित्यर्थः। | शालादिकवलिकालवनक्रियाप्रमिताः कालविभागः मुनि दीपरत्नसागरजी रचित [143] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246