Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]]
१३९
इट्टालखण्डः। दशवै. २२८। लेष्टुः। पिण्ड० १०६। | श्लेषणता- पादमाकृष्य स्थितो यावत्तत्र वा तत्र वातेन लेलू- लेष्टुः। आव०६५६। पृथिवीशकलम्। आचा० ३३७ लग्नः, नृत्त्यं शिक्ष इति अतिनाभितं किञ्चिदङ्ग लेव- लेपः-नालन्दाबाहिरिकायां गाथापतिः। सूत्र०४०७ तत्रैव लग्नं वा, आत्मसंदेवनीया वातिकाः पैत्तिकाः लेपः-उदकमेव नाभिप्रमाणम। ओघ. ३ लेपः- नाभि- श्लेष्मिकाः सान्निपातिका वा। आव०४०५) प्रमाणजलम्। ओघ० ३२। लेपकः पात्रकाणाम्। ओघ० लेसणाबंध-श्लेषणा-इलथद्रव्येण द्रव्ययोः सम्बन्धनं १३० लेपः-नाभिप्रमाणमुदकम्। आव०६५६। लेपः- तद्रूपो यो बन्धः । भग० ३९८५ भोगपुरपाषाणादिनिष्पन्नः। पिण्ड० ९| लेपः-तक्रादिः। | लेसा-लेश्या-अध्यवसायविशेषरूपा। आचा० ३१ पिण्ड० ११७। लेपः-शकटाक्षादिनिष्पादितः पात्रगतः अध्यवसायः। आचा० २५८ अन्तःकरणरूपा। चित्तविपरिगृह्यते। उत० २६९। उपचयः। उत्त. २९६। लेपः-। प्लती। आचा० ३३२ लिश्यन्ते प्राणी कर्मणा यया। निशी० ७३ । लेपः-अवश्रावणादि। ब्रह० २२० लेपः- स्था० ३१। लेश्याम् इति लेश्या, दीप्तिः मण्डलम्। सम० नाभिमानं जलम्। बृह. १६१। लेपः-वत्थमालो। निशी ३०| कृष्णादिद्रव्यसाचिव्यादात्मनः शुभाशुभपरिणामः। १२६ आ। लेपः-सुक्कजंघद्धाओ आरुभेऊण उवरिं जीवा० १५। लेश्याः-अन्तःकरणवृत्तयः तैजसीप्रभृतो जावणामि वुड्ढति एस लेवो भन्नति। निशी. ७८ आ। वा। आचा. २८२। श्लेषयन्त्यात्मानमष्टविधेन कर्मपेति लेवकडा- लेपकृता-अनायुक्ता। ओघ० १८६।
लेश्याः-काया-दयन्यतमयोगवतः लेवण- लेपनः। आचा० ३६८ लेपनः-मलः। व्यव० १०४ कृष्णादिद्रव्यसम्बन्धादात्मनः परिणामः। आव. २० अ। कुद्दाणलिंपणं। निशी. २३० आ।
लेश्या-अन्तःकरणवृत्तिः। सूत्र. १२०। लेश्या-देहवर्णः। लेवदाणं- लेपदान-पात्रकस्य कर्तव्यं लेपेन लेपनम्। ओघ. औप०५०। भग० १३ तजोलेश्या-दिका। औप० ९९।
लेश्या-कृष्णादिद्रव्यसाचिव्यजनित आत्मपरिणामः। लेवमाया- लेपमर्यादा-अलेपं संलिय। दशवै. १८२॥ विपा०५३। लेश्या-देहवर्णसुन्दरता। जीवा. १६२ लेश्यालेवाड- लेपकृत्। आव०८५७।
रश्मिसङ्घातः। जम्बू०४६४| लेश्या-अन्तःकरणवृत्तिः। लेवालेव- लेपालेपः। आव० ८५४१
प्रश्न. १५७। लेश्या-तेजः। भग० ६५५। जम्बू. १०३। लेवि- सउणो पक्खी। निशी० ५११
सूर्य ७७। लेश्या-उत्तराध्ययनेषु लेववरि-लेपोपरि-परेण नाभेर्जलं यत्। ओघ० ३२
चतुस्त्रिंशत्तममध्ययनम्। उत्त० ९। दशवै०५८। लेपोपरि-जङ्घार्थ संघट्टो नाभिर्लेपः परतो लेपोपरीति। लेशयति-श्लेषयतीवात्मनि जननयनानीति लेश्या। आव०६५६|
अतीव चक्षुरोक्षेपिका स्निग्धदीप्तरूपा छाया। उत्त. लेवोवरि-णाभींतो आरभेऊण उवरिं लेवोवरि भन्नति। ६५०। इत्थीमादि तदंगपरिभोगज्झवसाओ लेसा। निशी ७८ आ।
निशी. १ | लेश्यालेश्या- अन्तः परिणामरूपाया शक्लादिका। स्था० ४२११ शक्लादिद्रव्योपहितजीवपरिणतिरूपा। जम्बू. २७९। लेस-लेश्या-भास्वरता। नन्दी०४५ लेशः-संश्लेषः। जीवा. लेश्या- आत्मपरिणामः। उपा० २६। २०७। श्लेषः-श्लेषद्रव्यम्। प्रश्न. १५३|
लेसागई- यत्तिर्यमनुष्याणं कृष्णादिलेश्याद्रव्याणि लेसज्झयणं- उत्तराध्ययने चतःत्रिंशत्तममध्ययनम्। नीलादिले-श्याद्रव्याणि सम्प्राप्य तद्रूपादितया सम०६४१
परिणमन्ति सा लेश्या-गतिः। विहायोगतेरेकादशम लेसणं- श्लेषणं-ऊर्वादीनां जानुप्रभृतिभिः सम्बन्धः। भेदः। प्रज्ञा० ३२७ प्रज्ञा० ३२९|
| लेसाणुवातगती- लेश्याया अनुपातः-अनुसरणं तेन गतिः लेसणता- आत्मसञ्चेतनीयोपसर्गे चतुर्थो भेदः। स्था० लेश्यानुपातगतिः। विहायोगतेद्वादशम भेदः। प्रज्ञा० ૨૮૦૧
३२७ लेसणया- श्लेषणता-वङ्कगतेः तृतीयो भेदः। प्रज्ञा० ३२८१ | लेसिओ- श्लेषितः-पिष्टः, भूम्यादिषु वा लगितः। आव०
मुनि दीपरत्नसागरजी रचित
[149]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246