________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]]
१३९
इट्टालखण्डः। दशवै. २२८। लेष्टुः। पिण्ड० १०६। | श्लेषणता- पादमाकृष्य स्थितो यावत्तत्र वा तत्र वातेन लेलू- लेष्टुः। आव०६५६। पृथिवीशकलम्। आचा० ३३७ लग्नः, नृत्त्यं शिक्ष इति अतिनाभितं किञ्चिदङ्ग लेव- लेपः-नालन्दाबाहिरिकायां गाथापतिः। सूत्र०४०७ तत्रैव लग्नं वा, आत्मसंदेवनीया वातिकाः पैत्तिकाः लेपः-उदकमेव नाभिप्रमाणम। ओघ. ३ लेपः- नाभि- श्लेष्मिकाः सान्निपातिका वा। आव०४०५) प्रमाणजलम्। ओघ० ३२। लेपकः पात्रकाणाम्। ओघ० लेसणाबंध-श्लेषणा-इलथद्रव्येण द्रव्ययोः सम्बन्धनं १३० लेपः-नाभिप्रमाणमुदकम्। आव०६५६। लेपः- तद्रूपो यो बन्धः । भग० ३९८५ भोगपुरपाषाणादिनिष्पन्नः। पिण्ड० ९| लेपः-तक्रादिः। | लेसा-लेश्या-अध्यवसायविशेषरूपा। आचा० ३१ पिण्ड० ११७। लेपः-शकटाक्षादिनिष्पादितः पात्रगतः अध्यवसायः। आचा० २५८ अन्तःकरणरूपा। चित्तविपरिगृह्यते। उत० २६९। उपचयः। उत्त. २९६। लेपः-। प्लती। आचा० ३३२ लिश्यन्ते प्राणी कर्मणा यया। निशी० ७३ । लेपः-अवश्रावणादि। ब्रह० २२० लेपः- स्था० ३१। लेश्याम् इति लेश्या, दीप्तिः मण्डलम्। सम० नाभिमानं जलम्। बृह. १६१। लेपः-वत्थमालो। निशी ३०| कृष्णादिद्रव्यसाचिव्यादात्मनः शुभाशुभपरिणामः। १२६ आ। लेपः-सुक्कजंघद्धाओ आरुभेऊण उवरिं जीवा० १५। लेश्याः-अन्तःकरणवृत्तयः तैजसीप्रभृतो जावणामि वुड्ढति एस लेवो भन्नति। निशी. ७८ आ। वा। आचा. २८२। श्लेषयन्त्यात्मानमष्टविधेन कर्मपेति लेवकडा- लेपकृता-अनायुक्ता। ओघ० १८६।
लेश्याः-काया-दयन्यतमयोगवतः लेवण- लेपनः। आचा० ३६८ लेपनः-मलः। व्यव० १०४ कृष्णादिद्रव्यसम्बन्धादात्मनः परिणामः। आव. २० अ। कुद्दाणलिंपणं। निशी. २३० आ।
लेश्या-अन्तःकरणवृत्तिः। सूत्र. १२०। लेश्या-देहवर्णः। लेवदाणं- लेपदान-पात्रकस्य कर्तव्यं लेपेन लेपनम्। ओघ. औप०५०। भग० १३ तजोलेश्या-दिका। औप० ९९।
लेश्या-कृष्णादिद्रव्यसाचिव्यजनित आत्मपरिणामः। लेवमाया- लेपमर्यादा-अलेपं संलिय। दशवै. १८२॥ विपा०५३। लेश्या-देहवर्णसुन्दरता। जीवा. १६२ लेश्यालेवाड- लेपकृत्। आव०८५७।
रश्मिसङ्घातः। जम्बू०४६४| लेश्या-अन्तःकरणवृत्तिः। लेवालेव- लेपालेपः। आव० ८५४१
प्रश्न. १५७। लेश्या-तेजः। भग० ६५५। जम्बू. १०३। लेवि- सउणो पक्खी। निशी० ५११
सूर्य ७७। लेश्या-उत्तराध्ययनेषु लेववरि-लेपोपरि-परेण नाभेर्जलं यत्। ओघ० ३२
चतुस्त्रिंशत्तममध्ययनम्। उत्त० ९। दशवै०५८। लेपोपरि-जङ्घार्थ संघट्टो नाभिर्लेपः परतो लेपोपरीति। लेशयति-श्लेषयतीवात्मनि जननयनानीति लेश्या। आव०६५६|
अतीव चक्षुरोक्षेपिका स्निग्धदीप्तरूपा छाया। उत्त. लेवोवरि-णाभींतो आरभेऊण उवरिं लेवोवरि भन्नति। ६५०। इत्थीमादि तदंगपरिभोगज्झवसाओ लेसा। निशी ७८ आ।
निशी. १ | लेश्यालेश्या- अन्तः परिणामरूपाया शक्लादिका। स्था० ४२११ शक्लादिद्रव्योपहितजीवपरिणतिरूपा। जम्बू. २७९। लेस-लेश्या-भास्वरता। नन्दी०४५ लेशः-संश्लेषः। जीवा. लेश्या- आत्मपरिणामः। उपा० २६। २०७। श्लेषः-श्लेषद्रव्यम्। प्रश्न. १५३|
लेसागई- यत्तिर्यमनुष्याणं कृष्णादिलेश्याद्रव्याणि लेसज्झयणं- उत्तराध्ययने चतःत्रिंशत्तममध्ययनम्। नीलादिले-श्याद्रव्याणि सम्प्राप्य तद्रूपादितया सम०६४१
परिणमन्ति सा लेश्या-गतिः। विहायोगतेरेकादशम लेसणं- श्लेषणं-ऊर्वादीनां जानुप्रभृतिभिः सम्बन्धः। भेदः। प्रज्ञा० ३२७ प्रज्ञा० ३२९|
| लेसाणुवातगती- लेश्याया अनुपातः-अनुसरणं तेन गतिः लेसणता- आत्मसञ्चेतनीयोपसर्गे चतुर्थो भेदः। स्था० लेश्यानुपातगतिः। विहायोगतेद्वादशम भेदः। प्रज्ञा० ૨૮૦૧
३२७ लेसणया- श्लेषणता-वङ्कगतेः तृतीयो भेदः। प्रज्ञा० ३२८१ | लेसिओ- श्लेषितः-पिष्टः, भूम्यादिषु वा लगितः। आव०
मुनि दीपरत्नसागरजी रचित
[149]
"आगम-सागर-कोषः" [४]