Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
प्रदीपो लोकप्रदीपः। सम० ३। भग०८1
लोगसण्णालोगपज्जोअगर- लोक्यते इति लोक इति व्युत्पत्त्या मतिज्ञानादयावरणक्षयोपशमाच्छब्दार्थगोचरा लोका-लोकस्वरूपस्य
विशेषावबोधक्रियैव संज्ञायतेऽनयेति लोकसंज्ञा। स्था० समस्तवस्तुस्तोमस्वभावस्याखण्डमार्तण्ड-लमिव ५०५। लोकसंज्ञा-स्वच्छन्दघटितविकल्परूपा लौकिकानिखिलभावस्वभावावभासनसमर्थकेवलालोकपूर्वक- चरिता। आचा० १२ प्रवचनप्रभापटलप्रवर्तनेन प्रदयोत-प्रकाशं
लोगसन्ना- लोकसज्ञा-ओघसज्ञाविशेषावबोधक्रिया। करोतीत्येवंशीलो लोकप्रद्योतकरः। भग०८ सम० ३। ज्ञानोपयोग इति। लोकस्य हेया प्रवृत्तिर्वा। प्रज्ञा० २२२१ लोगपज्जोद्योयगर- लोकस्य
लोकसंज्ञा-विषयपिपासा संज्ञिता धनायाग्रहग्ररूपा वा। उत्कृष्टमतेर्भव्यसत्त्वलोकस्य प्रद्योतनं प्रद्योतः आचा०१५८ प्रदयोतकत्वं- विशिष्टज्ञानशक्तिकरः। जीवा. २५५ लोगसार- लोकस्य-चतुर्दशरज्ज्वात्मकस्य सारः-परमार्थो लोगप्पदीव- लोकप्रदीपः
लोकसारः। आचाराङ्गप्रथमश्रुतस्कन्धे विशिष्टतिर्यनरामराणामन्तरति-मिरनिराकरणेन पञ्चममध्ययनम्। आचा० १९६। स्था० ४४४। प्रकृष्टप्रकाशकारकः। भग०७
लोगसिंग-देवविमानविशेषः। सम. २५ लोगप्पभ-देवविमानविशेषः। सम० २५
लोगसिट्ठ-देवविमानविशेषः। सम० २५ लोगबज्झ- लोकबाह्यः-जनवर्जनीयः। प्रश्न०६१। लोगहिऊ- लोकस्य-एकेन्द्रियादिप्राणिगणस्य हितःलोगमज्झावसाणिअ- लोकमध्यावसानिकम्।
आत्यन्तिकतद्रक्षाप्रकर्षप्ररूपणेनानुकलवर्ती लोकहितः। चतुर्थोऽभिन-यविधिः। जम्बू०४१२।
सम० ३। लोगमज्झावसाणिय- चतुर्थोऽभिनयविधिः। जीवा. २४७। | लोगहिओ-लोकस्य-प्राणिलोकस्य लोगमत्थयत्थ- लोकमस्तकस्थः-त्रैलोक्योपरिवर्ती। पञ्चास्तिकायात्मकस्य वा हितोपदेशेन सम्यक दशवै०१५८
प्ररूपणाया वा हितः लोकहितः। जीवा० २५५ लोगय- लोकं-स्थानम्। सूत्र०७४।
लोगहिय- देवविमानविशेषः। सम० २ लोगरूव-देवविमानविशेषः। सम० २५
लोगा- लोकौ-जन्मनि। प्रश्न०८६ लोगलेस-देवविमानविशेषः। सम० २५।
लोगागासछिद्द- लोकाकाशछिद्रः। प्रज्ञा० ७७। लोगवण्ण-देवविमानविशेषः। सम. २५१
लोगाणुभाव- लोकानभावः-लोकमर्यादा। स्था० २५३। लोगवत्ती- लोकतप्तिः । आव. २६२१
लोगावत्त- देवविमानविशेषः। सम० २५१ लोगवाओ- लोकाना-पाखण्डिनां पौराणिकानां वा वादो लोगत्तम- लोकस्य-तिर्यनरनारकनाकिलक्षणजीवलोकलोकवादः-यथास्वमभिप्रायेणान्यथा वाऽभ्युपगमः। स्योत्तमःसूत्र०४९।
चतुस्त्रिंशब्दुद्धातिशयाद्यसाधारणगुणगणोपेततया लोगविजओ-लोकविजयः-आचारप्रकल्पे
सकलसुरासरखचरनरनिकरनमस्यतया च प्रधानो प्रथमश्रुतस्कन्धस्य द्वितीयमध्ययनम्। प्रज्ञा० १४५ लोको-त्तमः। सम० ३। लोकस्य-भव्यसत्त्वलोकस्य लोकविजयः-आचारङ्गस्य द्वितीयमध्ययनम्। सम० सकलक-ल्याणैकनिबन्धनतया भव्यत्वभावनोत्तमो ४४। उत्त०६१६।
लोकोत्तमः। जीवा० २५५। लोकोत्तमः-भावलोकादेः लोगविजय- लोकविजयः-आचारङ्गस्य प्रथमश्रुतस्कन्धे प्रधानः। आव०५७०
द्वितीयमध्ययनम्। आचा०८३। स्था० ४४४। | लोगत्तर- लोकस्योत्तराः-साधवः, लोकस्य वोत्तरं-प्रधानं लोगवित्तं- लोकवृत्तं
लोकोत्तरं-जिनशासनम्। अन्यो० २६। लोकोत्तरःआहारभयमैथुनपरिग्रहोत्कटसंज्ञात्मकम्। आचा. २०७। | लोकप्र-धानः। दशवै० २३ लोकस्य-असंयतलोकस्य वित्तं-द्रव्यम्। आचा. २०७४ | मोगत्तरवडिंसग-देवविमानविशेषः। सम० २५
मुनि दीपरत्नसागरजी रचित
[152]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246