________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
प्रदीपो लोकप्रदीपः। सम० ३। भग०८1
लोगसण्णालोगपज्जोअगर- लोक्यते इति लोक इति व्युत्पत्त्या मतिज्ञानादयावरणक्षयोपशमाच्छब्दार्थगोचरा लोका-लोकस्वरूपस्य
विशेषावबोधक्रियैव संज्ञायतेऽनयेति लोकसंज्ञा। स्था० समस्तवस्तुस्तोमस्वभावस्याखण्डमार्तण्ड-लमिव ५०५। लोकसंज्ञा-स्वच्छन्दघटितविकल्परूपा लौकिकानिखिलभावस्वभावावभासनसमर्थकेवलालोकपूर्वक- चरिता। आचा० १२ प्रवचनप्रभापटलप्रवर्तनेन प्रदयोत-प्रकाशं
लोगसन्ना- लोकसज्ञा-ओघसज्ञाविशेषावबोधक्रिया। करोतीत्येवंशीलो लोकप्रद्योतकरः। भग०८ सम० ३। ज्ञानोपयोग इति। लोकस्य हेया प्रवृत्तिर्वा। प्रज्ञा० २२२१ लोगपज्जोद्योयगर- लोकस्य
लोकसंज्ञा-विषयपिपासा संज्ञिता धनायाग्रहग्ररूपा वा। उत्कृष्टमतेर्भव्यसत्त्वलोकस्य प्रद्योतनं प्रद्योतः आचा०१५८ प्रदयोतकत्वं- विशिष्टज्ञानशक्तिकरः। जीवा. २५५ लोगसार- लोकस्य-चतुर्दशरज्ज्वात्मकस्य सारः-परमार्थो लोगप्पदीव- लोकप्रदीपः
लोकसारः। आचाराङ्गप्रथमश्रुतस्कन्धे विशिष्टतिर्यनरामराणामन्तरति-मिरनिराकरणेन पञ्चममध्ययनम्। आचा० १९६। स्था० ४४४। प्रकृष्टप्रकाशकारकः। भग०७
लोगसिंग-देवविमानविशेषः। सम. २५ लोगप्पभ-देवविमानविशेषः। सम० २५
लोगसिट्ठ-देवविमानविशेषः। सम० २५ लोगबज्झ- लोकबाह्यः-जनवर्जनीयः। प्रश्न०६१। लोगहिऊ- लोकस्य-एकेन्द्रियादिप्राणिगणस्य हितःलोगमज्झावसाणिअ- लोकमध्यावसानिकम्।
आत्यन्तिकतद्रक्षाप्रकर्षप्ररूपणेनानुकलवर्ती लोकहितः। चतुर्थोऽभिन-यविधिः। जम्बू०४१२।
सम० ३। लोगमज्झावसाणिय- चतुर्थोऽभिनयविधिः। जीवा. २४७। | लोगहिओ-लोकस्य-प्राणिलोकस्य लोगमत्थयत्थ- लोकमस्तकस्थः-त्रैलोक्योपरिवर्ती। पञ्चास्तिकायात्मकस्य वा हितोपदेशेन सम्यक दशवै०१५८
प्ररूपणाया वा हितः लोकहितः। जीवा० २५५ लोगय- लोकं-स्थानम्। सूत्र०७४।
लोगहिय- देवविमानविशेषः। सम० २ लोगरूव-देवविमानविशेषः। सम० २५
लोगा- लोकौ-जन्मनि। प्रश्न०८६ लोगलेस-देवविमानविशेषः। सम० २५।
लोगागासछिद्द- लोकाकाशछिद्रः। प्रज्ञा० ७७। लोगवण्ण-देवविमानविशेषः। सम. २५१
लोगाणुभाव- लोकानभावः-लोकमर्यादा। स्था० २५३। लोगवत्ती- लोकतप्तिः । आव. २६२१
लोगावत्त- देवविमानविशेषः। सम० २५१ लोगवाओ- लोकाना-पाखण्डिनां पौराणिकानां वा वादो लोगत्तम- लोकस्य-तिर्यनरनारकनाकिलक्षणजीवलोकलोकवादः-यथास्वमभिप्रायेणान्यथा वाऽभ्युपगमः। स्योत्तमःसूत्र०४९।
चतुस्त्रिंशब्दुद्धातिशयाद्यसाधारणगुणगणोपेततया लोगविजओ-लोकविजयः-आचारप्रकल्पे
सकलसुरासरखचरनरनिकरनमस्यतया च प्रधानो प्रथमश्रुतस्कन्धस्य द्वितीयमध्ययनम्। प्रज्ञा० १४५ लोको-त्तमः। सम० ३। लोकस्य-भव्यसत्त्वलोकस्य लोकविजयः-आचारङ्गस्य द्वितीयमध्ययनम्। सम० सकलक-ल्याणैकनिबन्धनतया भव्यत्वभावनोत्तमो ४४। उत्त०६१६।
लोकोत्तमः। जीवा० २५५। लोकोत्तमः-भावलोकादेः लोगविजय- लोकविजयः-आचारङ्गस्य प्रथमश्रुतस्कन्धे प्रधानः। आव०५७०
द्वितीयमध्ययनम्। आचा०८३। स्था० ४४४। | लोगत्तर- लोकस्योत्तराः-साधवः, लोकस्य वोत्तरं-प्रधानं लोगवित्तं- लोकवृत्तं
लोकोत्तरं-जिनशासनम्। अन्यो० २६। लोकोत्तरःआहारभयमैथुनपरिग्रहोत्कटसंज्ञात्मकम्। आचा. २०७। | लोकप्र-धानः। दशवै० २३ लोकस्य-असंयतलोकस्य वित्तं-द्रव्यम्। आचा. २०७४ | मोगत्तरवडिंसग-देवविमानविशेषः। सम० २५
मुनि दीपरत्नसागरजी रचित
[152]
"आगम-सागर-कोषः" [४]