________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
पदा
लोगोवयारविणओ-लोकोपचारविनयः-लोकपक्तिफलः, न प्रवर्तनम्। स्था० ३१६ अर्थनिमित्त विनयश्च। उत्त. १७। लोकोपचारविनयः- | लोभणिज्जा- लोभनीयाः-गृद्धिजनकाः। उत्त. २२७। लोकप्रतिपत्तिफलः। दशवै. २४०। लोकानामुपचारो- लोभनिस्सिय- लोभनिसृता-मषाभाषाभेदः। दशवै० २०९। व्यव-हारस्तेनन स एव वा विनयो लोकोपचारविनयः। | लोभवत्तिए- लोभप्रत्ययः। दवादशं क्रियास्थानम्। सम० स्था०४०९।
२५ लोगोविजओ-लोकविजयः- आचारप्रकल्पस्य दवितीयो | लोभसन्ना- लोभोदयाल्लोभसमन्विता भेदः। आव० ६६०
सचित्तेतरद्रव्यप्रार्थनैव सज्ञायतेऽनयेति लोभसज्ञा। लोचकम- कूर्चमुण्डनादि। बृह. २९५आ।
भग० ३१४१ लोचना- गुरुपुरतः प्रकाशना। भग० ७२७।
लोभहेतोः- वधाद्विरतः। आचा० १६४। लोट-सिलापुत्तओ। दशवै७९।
लोभातिरेग-लोभातिरेकः-लोभाभिप्रायः। ओघ. १९३। लोट्ट- रोट्टः-कुट्टिताः तद्नुलाः। ओघ० १३४। रोट्टः-पिष्टः। लोभिल्ल- लोभवान्। ओघ. ९८१ दशवै. २८५ निशी. १९६ अ। लोट्टः-ककट्कः । आव. लोमंथिय- मल्लः। नटः। आव० ४२६। ઈરરા.
लोम- आहारभेदभिन्नः। स्था० ९३। लुनं लीयते वा तेषु लोट्टिय- कुमारकावस्थः हस्ती। ज्ञाता०६३।
यूका इति लोमानि। उत्त० २५४१ लोढ- शिलापुत्रकम्। दशवै० १७२। यव्यवं। ओघ० १६६। लोमठिक- कोकन्तिकः। आरण्यजीवविशेषः। जीवा० ३८ लोढणी- यन्त्रविशेषः। ओघ. १६६।
लोमपक्खी- लोमात्मको पक्षौ विद्यते यस्य सः लोण- लवणम्। आव०६२० ओघ. १३०| पृथिवीभेदः। लोमपक्षी। जीवा०४१। लोमपक्षी-लोमात्मकौ पक्षौ
आचा० २९। लवणं-साम्भरिलवणम्। दशवै० ११८ लोमपक्षौ तदवन्तः। प्रज्ञा० ४९। लोमपक्षी-हंसादिः। लवणं-सामुद्रादि। प्रज्ञा० २७
स्था० २७३। लोमपक्षीः। सम० १३५१ लोणभाव- लवणभावः-क्षारभावः। आव०५२२॥
लोमपक्षः-लोमात्मकः पक्षः लोमपक्षः। प्रज्ञा०४९। लोणित-सलवणम्। आव. ९०
लोमसिया-चिभर्टिका। आव०४१७ लोद्दणक-उदकाश्रितजीवाः। आचा०४६|
लोमसियाओ-त्रपुष्यः। निशी० १५१ अ। लोद्ध-लोद्रः(द्धः)-वृक्षविशेषः। प्रज्ञा० ३२ भग० ८०३। लोमसी-अपया। निशी० ३। लोध्रः-वृक्षविशेषः। ज्ञाता०६५।
लोमहत्थ- लोमहस्तकः-मयूरपिच्छपुजनिकः। जम्बू. लोद्धयदिढतभाविया- लुब्धकदृष्टान्तभाविताः।
८२। लोमहस्तक-मयूरपुञ्जनिकः। राज० ९६| श्रमणोपासके द्वितीयो भेदः। स्था० ११०
लोमहत्थग- लोमहस्तकः-मयूरपिच्छपुजनिकः। जीवा. लोभ-लोभे निश्चितं वणिक
२३४१ प्रभृतीनामन्यथाक्रीतमेवेत्थंक्रीत-मित्यादि। | लोमहत्थचंगेरी- लोमहस्तचङ्गेरी-मयूरपिच्छपुञ्जनिका दशविधमृषाभेदे चतुर्थः। स्था० ४८९। लोभः
चंगेरी। जीवा० २३४॥ पिण्डदोषविशेषः। पिण्ड० १२१। लोभः- गार्दध्यलक्षणः। लोमहत्थय- लोमहस्तकम्। जीवा० २५६। जीवा. १५। लोभः-मूर्छाः। प्रश्न०४श लोभः-चित्तवि- लोमहरिस- रोमहर्षः-रोमोद्धर्षः। जीवा० १०७। लोमहर्षःमोहनम्। प्रश्न. ९७। तृष्णापरिगृहपरिणामः। आचा० लोमोद्धर्षः। प्रज्ञा० ८११ भयविकारः। स्था० ४६१। १७०। लोभनं-अभिकाङ्क्षणं लभ्यते वाऽनेनेति लोभः। | लोमहार- प्राणहारः। उत्त० ३१२। लोम-रोमं हरतिस्था० १९३। द्रव्याद्यभिकाङ्क्षा। उत्त० २६१। गाय- अपनयति प्राणिनां यः स। उत्त० ३१२ मभिकाङ्क्षा। उत्त० २९७। नवमपापस्थानकम्। ज्ञाता० | लोमावहार- लोमान्यवहरति यः स लोमावहारः। ७५ लोभः-अभिष्वङ्गः। दशवै. १८७।
निःशूकतया भयेन परप्राणान् विनाश्यैव भष्णाति यः लोभक्रिया- यल्लोभाभिभूतस्य सावद्यारम्भपरिग्रहेषु सः लोमावहारः। प्रश्न०४६|
मुनि दीपरत्नसागरजी रचित
[153]
"आगम-सागर-कोषः" [४]