Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
४७५
यद्धमेर्गो-मयादिनोपलेपनम्। राज० ३६)
उग्गमुप्पादणेसणासुद्धेण आहारोवधिणा यद्भमेच्छगणादिनोपलेपनम्। औप० ५।
संजमभरवहणट्ठयाए अप्पणो सरीरगं लाढेतीति लाढो। यद्भमेर्गोमयादिना उपलेपनम्। जीवा० १६०, २२७। प्रज्ञा० | निशी० ३५आ। ८६|
लाढावज्जभूमी- लाढावज्रभूमिः-म्लेच्छभूमिः। शुद्धभूमिः। लाउए- तुम्बकत्रेपणभुवम्। ओघ० ९४।
आव० २१२ लाउडिय- डंगरपेच्छणयं। निशी० ३५८ अ।
लाढाविसय-लाढाविषयं-जनपदविशेषः। आव २०६। लाउय- अलाबुकम्। ओघ० १५९। तुम्बिका। भग० ५७६) लाढाहि- यापय। उत्त० २७३। लाउयवण्णाभ- आर्द्रतुम्बवर्णाभं-राहविमानम्। २८७। लाढेति-स्थापयति, | बृह० २५८ आ। लाउलिया- डंगराः-दस्यवः। बृह. २७३ आ।
लिप्पासण-लिप्यासनं-मषीभाजनम्। राज०९७ लाउल्लोइय- लाइयं-छगणादिना भूमौ लेपनं उल्लोइयं लाबु- तुम्बकम्। अनुयो० १४२।।
सटिकादिना लकट्यादिष् धवलनम्। ज्ञाता० ३९। लाभंतर- लाभान्तरं-लाभविच्छेदः। उत्त. २१८ लाएइ-ददाति-अर्पयति। दशवै०८०४
लाभंतराय- यद्दयवशाद्दानग्णेन प्रसिद्धादपि दार्गृहे लाएत्तु- लापयित्वा-लागयित्वा। बृह. ४४ अ।
विद्य-मानमपि देयमर्थजातं याञ्चाकुशलोऽपि लाक्षा- जतु, दारुमत्तिके प्रसिद्ध इति। स्था० २७२
गुणवानपि याचको न लभते तल्लाभान्तरायः। प्रज्ञा. लाघव- द्रव्यतोऽल्पोपधिता भावतो गौरवत्रयत्यागः।
औप०३२। अल्पोपधित्वम्। प्रश्न. १३७ लाघवं- लाभ- अर्थावाप्तिः। उत्त० २९७। लम्भनं लाभः अपूर्वार्थअप्रतिबद्धता। आव०६४६। लाघवं-द्रव्यतोऽल्पोपधित्वं प्राप्तिः । उत्त० २१७। लाभः। व्यव० ३४१ आ। भावतो गौर-वत्यागः। क्रियास् दक्षत्वम्। भग० १३६| लाभत्थि- लाभार्थी-भोजनमात्रादि प्राप्त्यर्थी। जम्बू. २६७। लाघवं-क्रियासु दक्षत्वम्। ज्ञाता०७
लाभार्थीः-सामान्येन लाभेप्सुः। ज्ञाता० ५८। द्रव्यतोऽल्पोपधित्वम्। ज्ञाता०६। क्रियासु दक्षत्वम्। लामंति- रम्याणि। औप०७० राज०११९|
लाम- रम्याणि। जम्बू० २६५, ५३० लाघवपहार- लाघवप्रहारः-दक्षताप्रयुक्तघातः। प्रश्न०४९। | लायंत- आददानः। आव०६९७ लाता। आव०४२५ लाघविय- लाघविकं-अल्पोपधिकम्। भग. ९७।
लायप्पहार- | ज्ञाता० २३०१ लाजा-शालिविह्यादेरग्निना यो लाजः, क्रियते स इति। लाया- विहिया। निशी. १०० आ। राजा। आव० ४३७, आचा० ३२३॥
६८५ णाम बीहिया तिमि भट्ठे भुज्जिता तोण तंदुलेस् लाञ्छनम्-अङ्कनम्। आव० १८८५
पेज्जाकज्जति तं। निशी. १०० आ। लाञ्छना- अपभ्राजना। आव० ५७३।
लायातरणं- लाया-विहिया-तिमि भट्ठेस् भज्जिता ताण लाटदेश- ईषल्लवणस्भावजल देशः। प्रज्ञा० २९। तंदुलेसु पेज्जा कज्जति तं। निशी. १०० आ। लाटा- जनपदविशेषः। प्रज्ञा. ५५१
लालप्पणपत्थणा- लालपनस्य-गर्हितलापस्य प्रार्थनेव लाटाचार्य- आचार्यविशेषः। निशी० १५३ आ।
प्रार्थना लालपनप्रार्थना। तृतीयाधर्मद्वारस्य लाढ- सदनुष्ठानतया प्रधानः। उत्त०४१४
पञ्चविंशतितमं नाम। प्रश्न. ४३। जनपदविशेषः। भग०६८० जनपदविशेषः। आचा० लालप्पमाण- लालप्यमानः-भोगार्थमत्यर्थं लपन वाग्दण्डं ३७८। येन केनचित् प्रासकाहारोपकरणादिगतेन
करोति। आचा० १२११ विधिनाऽऽत्मानं यापयति-पाल-यतीति लाढः। सूत्र० | लाला- ललतीति लाला अत्रुट्यन्मुखश्लेष्मसन्ततिः। १८९। लाढः-यापकः, लाढयति प्रासकैषणीयाहारेण आचा० १३८ मुखाद् यो स्रावः। जीवा० ३९| जीवा० २०७। साधुगणैर्वाऽऽत्मानं यापयतीति लाढः, प्रशंसाभिधायि
लाला, मुखात् स्रावः। प्रज्ञा० ४७ वट्टा। वतिः। निशी वा देशीपदम्। उत्त. १०७| साधु जम्हा
२१ अ। वर्तिः । बृह. १७७ अ।
मुनि दीपरत्नसागरजी रचित
[145]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246