________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
४७५
यद्धमेर्गो-मयादिनोपलेपनम्। राज० ३६)
उग्गमुप्पादणेसणासुद्धेण आहारोवधिणा यद्भमेच्छगणादिनोपलेपनम्। औप० ५।
संजमभरवहणट्ठयाए अप्पणो सरीरगं लाढेतीति लाढो। यद्भमेर्गोमयादिना उपलेपनम्। जीवा० १६०, २२७। प्रज्ञा० | निशी० ३५आ। ८६|
लाढावज्जभूमी- लाढावज्रभूमिः-म्लेच्छभूमिः। शुद्धभूमिः। लाउए- तुम्बकत्रेपणभुवम्। ओघ० ९४।
आव० २१२ लाउडिय- डंगरपेच्छणयं। निशी० ३५८ अ।
लाढाविसय-लाढाविषयं-जनपदविशेषः। आव २०६। लाउय- अलाबुकम्। ओघ० १५९। तुम्बिका। भग० ५७६) लाढाहि- यापय। उत्त० २७३। लाउयवण्णाभ- आर्द्रतुम्बवर्णाभं-राहविमानम्। २८७। लाढेति-स्थापयति, | बृह० २५८ आ। लाउलिया- डंगराः-दस्यवः। बृह. २७३ आ।
लिप्पासण-लिप्यासनं-मषीभाजनम्। राज०९७ लाउल्लोइय- लाइयं-छगणादिना भूमौ लेपनं उल्लोइयं लाबु- तुम्बकम्। अनुयो० १४२।।
सटिकादिना लकट्यादिष् धवलनम्। ज्ञाता० ३९। लाभंतर- लाभान्तरं-लाभविच्छेदः। उत्त. २१८ लाएइ-ददाति-अर्पयति। दशवै०८०४
लाभंतराय- यद्दयवशाद्दानग्णेन प्रसिद्धादपि दार्गृहे लाएत्तु- लापयित्वा-लागयित्वा। बृह. ४४ अ।
विद्य-मानमपि देयमर्थजातं याञ्चाकुशलोऽपि लाक्षा- जतु, दारुमत्तिके प्रसिद्ध इति। स्था० २७२
गुणवानपि याचको न लभते तल्लाभान्तरायः। प्रज्ञा. लाघव- द्रव्यतोऽल्पोपधिता भावतो गौरवत्रयत्यागः।
औप०३२। अल्पोपधित्वम्। प्रश्न. १३७ लाघवं- लाभ- अर्थावाप्तिः। उत्त० २९७। लम्भनं लाभः अपूर्वार्थअप्रतिबद्धता। आव०६४६। लाघवं-द्रव्यतोऽल्पोपधित्वं प्राप्तिः । उत्त० २१७। लाभः। व्यव० ३४१ आ। भावतो गौर-वत्यागः। क्रियास् दक्षत्वम्। भग० १३६| लाभत्थि- लाभार्थी-भोजनमात्रादि प्राप्त्यर्थी। जम्बू. २६७। लाघवं-क्रियासु दक्षत्वम्। ज्ञाता०७
लाभार्थीः-सामान्येन लाभेप्सुः। ज्ञाता० ५८। द्रव्यतोऽल्पोपधित्वम्। ज्ञाता०६। क्रियासु दक्षत्वम्। लामंति- रम्याणि। औप०७० राज०११९|
लाम- रम्याणि। जम्बू० २६५, ५३० लाघवपहार- लाघवप्रहारः-दक्षताप्रयुक्तघातः। प्रश्न०४९। | लायंत- आददानः। आव०६९७ लाता। आव०४२५ लाघविय- लाघविकं-अल्पोपधिकम्। भग. ९७।
लायप्पहार- | ज्ञाता० २३०१ लाजा-शालिविह्यादेरग्निना यो लाजः, क्रियते स इति। लाया- विहिया। निशी. १०० आ। राजा। आव० ४३७, आचा० ३२३॥
६८५ णाम बीहिया तिमि भट्ठे भुज्जिता तोण तंदुलेस् लाञ्छनम्-अङ्कनम्। आव० १८८५
पेज्जाकज्जति तं। निशी. १०० आ। लाञ्छना- अपभ्राजना। आव० ५७३।
लायातरणं- लाया-विहिया-तिमि भट्ठेस् भज्जिता ताण लाटदेश- ईषल्लवणस्भावजल देशः। प्रज्ञा० २९। तंदुलेसु पेज्जा कज्जति तं। निशी. १०० आ। लाटा- जनपदविशेषः। प्रज्ञा. ५५१
लालप्पणपत्थणा- लालपनस्य-गर्हितलापस्य प्रार्थनेव लाटाचार्य- आचार्यविशेषः। निशी० १५३ आ।
प्रार्थना लालपनप्रार्थना। तृतीयाधर्मद्वारस्य लाढ- सदनुष्ठानतया प्रधानः। उत्त०४१४
पञ्चविंशतितमं नाम। प्रश्न. ४३। जनपदविशेषः। भग०६८० जनपदविशेषः। आचा० लालप्पमाण- लालप्यमानः-भोगार्थमत्यर्थं लपन वाग्दण्डं ३७८। येन केनचित् प्रासकाहारोपकरणादिगतेन
करोति। आचा० १२११ विधिनाऽऽत्मानं यापयति-पाल-यतीति लाढः। सूत्र० | लाला- ललतीति लाला अत्रुट्यन्मुखश्लेष्मसन्ततिः। १८९। लाढः-यापकः, लाढयति प्रासकैषणीयाहारेण आचा० १३८ मुखाद् यो स्रावः। जीवा० ३९| जीवा० २०७। साधुगणैर्वाऽऽत्मानं यापयतीति लाढः, प्रशंसाभिधायि
लाला, मुखात् स्रावः। प्रज्ञा० ४७ वट्टा। वतिः। निशी वा देशीपदम्। उत्त. १०७| साधु जम्हा
२१ अ। वर्तिः । बृह. १७७ अ।
मुनि दीपरत्नसागरजी रचित
[145]
"आगम-सागर-कोषः" [४]