________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
सप्तसप्तसंख्या मान-प्रमाणं यस्य कामस्यासौ | ११८ लघुभूतः- संयमः। उत्त० ४१०। लघुःलवसप्तमस्तं लवसप्तमं कालं यावदायुष्यप्रभवति वायुस्तद्वद्भूतं-भवनमेषां लघुभूताः वायूपमाः। उत्त. सति से शुभाध्यवसायवृत्तयः सन्तः सिद्धिं न, गता ४१० अति तु देवे-फूत्पन्नास्ते लवसप्तमाः, ते च लहुभूयगामी- लघुभूतो-मोक्षः, संमयो वा, तं गंतु शीलमसर्वार्थसिद्धाभिधानानुत्तरसु-रविमाननिवासिनः। भग० स्येति लघुभूतगामी, लघूभूतं वा कामयितुं शीलमस्येति ६५१
लघुभूतकामी। आचा० १६४१ लवसप्तमः- अल्पतरदेवविशेषः। उत्त०६७।
लभूयविहारी- लघुभूतविहारी-अप्रतिबद्धविहारी। उत्त० लवा- शाल्यादिकवलिकालवनक्रिया प्रमिताः
४१० कालविभागाः। भग०६५११
लय- लघुकं-सत्त्वसारवर्जितत्वेन तुच्छ शीघ्रं वा। प्रश्न लवाति- सप्तस्तोकप्रमाण लवाः। स्था० ८६।
१२०| लघुकः-त्रिंशदिवसपरिमाणः। व्यव. १८७ अ। लवलाव- कालोपलक्षणं तेन क्षणे क्षणे सामाचार्य्यनष्ठानं | लहुयतराग- लघुतरकः-पंचविंशतिदिनमानः। व्यव. कार्यम्। सम० ५८1क्षणे क्षणे सामाचार्यनष्ठानम्। १८७| प्रश्न. १४६। लवालवं-कालोपलक्षणं क्षणे क्षणे लहुया- त्रीन्द्रियजीवविशेषः। प्रज्ञा० ४२॥ सामाचार्यनुष्ठानं कार्यं। योगसङ्ग्रहे सप्तविंशतितमो लहुवित्तीपीरक्खेव- वर्तनं वृत्तिःयोगः। आव० ६६४
द्वात्रिंशत्कवलपरिमाणल-क्षणा तस्याः। परिक्षेपः लवावसंकी- लव-कर्म तस्मादपशङ्कितुं अपसर्तु शीलं संक्षेपो वृत्तिपरिक्षेपः लघुर्वृत्तिपरि-क्षेपोऽस्येति यस्य स लवापशकी। ओकायतिकः शाक्यादिश्च। लघुवृत्तिपरिक्षेपः। आचा० २६४। सूत्र० २१४॥
लहुस- अल्पम्। निशी० १३३ आ। लसण- लशुनं-कन्दविशेषः। उत्त० ६९१|
लहुसग- लघुः-गुणगौरवरहितः स्वः-आत्मा विद्यते यस्य लसि- रसिका। बृह० २५४ अ।
स लघुस्वकः। प्रश्न० २७ लसुण- लशुनं-कन्दविशेषः। आव० १०१।
लहुसतरग- लघुस्वतरकः दशदिवसमानः। व्यव० १८७। लसुन-दुरभिगन्धपरिणता। प्रज्ञा० १०५
लहुसयंसि- लघुः स्व-आत्मा स्वरूपं अस्य स लघुस्वकःलहु- प्रायस्तिर्यगूर्वाधोगमनहेतुरर्कतूलादिनिश्रितो लघुः। | अल्पस्वरूपः। ज्ञाता० ८६। अनुयो० ११०| वायुः। उत्त० ४१०|
लहुसोय- लघुस्वकः-पंचदशदिवसः। व्यव० १८७ अ। लहुअ-स्तोकता। आव० ४४१।
लहस्सग-स्तोकः। व्यव० १८५अ। लघुस्वभावः। भग० लहुई- लघ्वी-क्षुल्लिका। जम्बू०४१।
___४७०| तुच्छाशयत्वादिना लघुः। उत्त० १०४। लहुईकओ- लघुकृतः-विगोपितः। आव० ७०४। लहुहत्थ- क्रियासु दक्षहस्तः। ज्ञाता० ७९| लघुहस्तः-दक्षलहुओ- लघुकः। बृह० ४९ अ।
हस्तः। विपा० ७५। लघुहस्तः-हस्तलाघवः। प्रश्न० ४६। लहुकरण- लहुकरण गमनादिका
लहू- लघुः परिणमलघुः। जीवा० ३५५५ शीघ्रक्रियादक्षत्वमित्यर्थः। ज्ञाता०९२ लघकरणं- लाइअं- छगणादिना भूमेरुपलेपनम्। जम्बू०७६। दक्षत्वम्। उपा०४४।
लाइउं- आनेतुम्। आव०४३६| लहुपरक्कमे- लघुपराक्रमः-ईशानेन्द्रस्य
लाइओ-दत्तः। ओघ० ३१४। पादत्राणिकाधिपतिः। जम्बू० ४०५ स्था० ३०३। लाइताओ- लग्नः। आव० ३५४। लहुब्भूओ- लघुभूतः-वायुः। उत्त० ५०५१
लाइम- लवनवती-लवनयोग्यः। दशवै० २१९। लहुभूय- लघुभूतः-अल्पोपधितया गौरवत्यागाच्च, लाइमाः- लज्जायोग्याः रोपणयोग्या वा। आचा० ३९१। लघभूतो वायुस्तद्वद् यः सततविहारः सः। औप. ३७ लाइयं- यद भूमेश्छगणादिनोपलेपनम्। सम० १३८ मोक्षःसंमयो वा। आचा० १६४। लघुभूतः-वायुः। दशवै. | छगणादिना भूमिकायाः संमृष्टीकरण। भग० ५८२।
मुनि दीपरत्नसागरजी रचित
[144]
"आगम-सागर-कोषः" [४]