________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
लालाओ- वज्रमय्यः। जम्बू. ५३।
लासति- लास्ययति-लास्यरुपं नृत्यं करोति। जीवा० २४७ लालाविस-लालविषः-उरःपरिसर्पविशेषः। जीवा० ३९। लासिया-लासिका- धात्रीविशेषः। ज्ञाता० ३७ लालाविसा- लाला-मुखात् स्रावः तत्र विषं येषां ते लाह-हाभमदः लाभस्य मानम्। आव०६४६। लालाविषाः। प्रज्ञा०४६
लाहनक- प्रहेणकम्। पिण्ड. १०३। लालियं- लालितं-अश्वकलाविशेषः। उत्त० २२३। लाहुक्कं- लाघवम्। बृह० २११ आ। लालेमाणे- उपलालयन्-लीलया उपभुजानः। राज०४३। | लिंग-रजोहरणमुखवस्त्रिकारूम्। व्यव० १८४ अ। लावक- लावकः-पक्षिविशेषः। प्रश्न सिखिधूमवर्ण- | प्रव्रज्या। बृह० ७८ अ। लिङ्ग-साध्वेशः। भग०६१| लावक-| निशी०७१।
लिङ्ग्यते साधुरनेनेति लिङ्गलावकादिखेड्ड- रमणम्। आव० ३४६)
रजोहरणादिधरणलक्षणम्। लिङ्ग्यते-गम्यतेऽनेनायं लावग- लावकः-पक्षिविशेषः। आचा. २६। लावकः
व्रतीति। आव० ५२५१ रजोहरणम्। व्यव० १६७ । स्था० पारापतः। आव० ८१९। लावकः-लोमपक्षिविशेषः। जीवा० २३४ ४११
लिंगकसायकुसील- कषायकुशीलविशेषः। भगः ८९० लावगा- लोमपक्षिविशेषः। प्रज्ञा०४९। अल्पगरा। निशी. लिंगपुलाए- लङ्गमाश्रित्य पुलाकस्तस्यासारताकारी २७७ ।
विराधकोलिङ्गपुलाकः। भग० ८९० लावण- लवणसंस्कृतः। विपा०४९।
लिंगपुलात- यथोक्तलिङ्गाधिग्रहणात् लावणिया- लावणिका लवणसमुद्रभवा। सूर्य० २८० निष्कारणेऽन्यलिङ्गकर-णादवा चतुर्थो भेदः। उत्त. लावण्ण- लावण्यं-स्पृहणीयाता। प्रश्न० ८५ लावण्यं- २५६। सौन्दर्यम्। आव०५६९| लावण्यं-आकारस्थ
लिंगभिन्न-लिङ्गभिन्न-लिङ्गव्यत्ययः, स्पृहणीयता। जम्बू. ११६। लावण्यं-शरीराकृतिविशेषः। | सूत्रदोषविशेषः। आव० ३७५ भग०६४३। नयनमनसामालादको गुणः। उत्त० ६२६। | लिंगी-लिंगिनः-असंजता गिही लिंगी वा। लिंगमेषां लावन्नं- लावण्यं-आकारस्य स्पृहणीयता। औप० १३ । विदयत इति लिंगिनः-अन्य पाखण्डिनः इत्यर्थः। लावण्यं-अतिशायी मनोभवविकारहेतः परिणतिविशेषः। निशी० १३० अ। प्रज्ञा० ५५१। लावण्यं-स्पृहणीयता। ज्ञाता० २११। लिंछा- चुल्लीस्थानम्। स्था०४१९। लावण्यं-स्पृहणीयत्वम्। ज्ञाता० १६५।
लिंड-लिन्द्रं अशैवलपुराणणजलवत्। प्रश्न. १६३। ज्ञाता० लाययंति- उपनिमन्त्रयेयुः-उपलोभयेयुः। सूत्र० ५९। लावलवियं- लौल्योपेतम्। आव० ५३७।
लिंद-। जीवा० ३७० लावलव्वता- द्रुतत्वेन। निशी. १५अ।
लिंपण-लिम्पनं-छगणा;ना भूमेः प्रथमतो लेपनम्। प्रश्न लाविया-उपनिमन्त्रणा। सूत्र. ५९।
१२७ लासक- लासकोः-य रासकन् गायति, जयशब्दप्रयोक्ता | लिंपेति- छगणादिना पुनर्मसृणी कुर्वति। ज्ञाता० ११९। वा भाण्डः। राज०
लिंब-लिम्बः-बालोरमस्योर्णायुक्ता कृतिः। ज्ञाता० १३। लासकदेशज-लासिकिः। जम्बू१९९)
लिंवो- | निशी. २२४ आ। लासग- लासकः-यो रासकान् ददति तेषां प्रेक्षा। जम्बू लिक्ख- गणना। उ०मा० गा०४३७। १२३। लासकः-यो रासकान् गायति, जयशब्दप्रयोक्ता लिक्खा-। भग. २७५ वा भाण्ड इति। जीवा. २८११ प्रश्न. १४११ औप० ३। लिङ्ग- वर्षाकल्पादिरूपो वेषः। उत्त. ५०३। लिङ्गःअनुयो० ४६।
रजोहरणमुखपोतिकादिः। व्यय०३ लासगा- जयसद्दपयोत्तारो लासगा-भडा इत्यर्थः निशी लिङ्गतः- कषायैर्लिङ्गान्तरं कुर्वन्। स्था० ३३७। २७७ ॥
| लिङ्गभिन्न- यत्र लिङ्गव्यत्यः। अनुयो० २६२।
मुनि दीपरत्नसागरजी रचित
[146]
"आगम-सागर-कोषः" [४]